पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० गायत्री गोतमदृष्टा मैत्रावरुणस्य पुरोरुक् अयं वाम् (७ । ९) इत्यस्याः स्थाने । हे अग्ने, नोऽस्माकं मित्रावरुणा यज । यज देवान् । यज बृहत् महत् ऋतं यज्ञम् स्वं दमं गृहं यक्षि यज ॥३॥

चतुर्थी।
यु॒क्ष्वा हि दे॑व॒हूत॑माँ॒२।। अश्वाँ॑२ अग्ने र॒थीरि॑व । नि होता॑ पू॒र्व्यः स॑दः ।। ४ ।।
उ० अथाश्विनस्य । युक्ष्वाहीति व्याख्यातम् ॥ ४ ॥
म० आश्विनग्रहस्य पुरोरुक् या वां कशेत्यस्याः स्थाने (७।११) व्याख्यातेयम् ( १३ । ३७) ॥ ४ ॥

पञ्चमी ।
द्वे विरू॑पे चरत॒: स्वर्थे॑ अ॒न्याऽन्या॑ व॒त्समुप॑ धापयेते ।
हरि॑र॒न्यस्यां॒ भव॑ति स्व॒धावा॑ञ्छु॒क्रो अ॒न्यस्यां॑ ददृशे सु॒वर्चा॑: ।। ५ ।।
उ० द्वे विरूपे । त्रिष्टुप् शुक्रस्य । द्वे रात्र्यहनी विरूपे नानारूपे । कृष्णा रात्रिः शुक्लमहः । चरतः आदित्येन सहाहश्चरति इतरत्र अग्निनातु रात्रिः। स्वर्थे शोभनार्थे । अन्यान्या वत्समुपधापयेते । अन्या एकारात्रिः एकमग्निरूपं वत्सम् अन्या एकमहः एकमादित्यरूपं वत्सम् उपधापयेते । रात्रिरग्निदेवत्यमग्निहोत्रम् अहः सूर्यदेवत्यमग्निहोत्रं वत्समित्याशयः । किंच हरिर्हरितवर्णोऽग्निः अन्यस्यां रात्रौ स्वधावान् अन्नवानुपभोग्यः तापपाकप्रकाशैर्भवति । शुक्रः शुक्लवर्ण आदित्यः अन्यस्यामहनि ददृशे दृश्यते सुवर्चाः सुतेजाः । यद्वा द्वे द्यावापृथिव्यौ विरूपे नानारूपे परस्परापेक्षया चरतः स्वर्थे कल्याणप्रयोजने । अन्या पृथिवी अग्निंवत्सम् अन्या द्यौरादित्यं वत्सम् उपधापयेते पोषयतः । किंच हरिरग्निः अन्यस्यां पृथिव्यां स्वधावान् भवति । शुक्र आदित्यश्च अन्यस्यां दिवि ददृशे सुवर्चाः दृश्यते सुतेजाः ॥ ५ ॥
म० शुक्रग्रहपुरोरुक् कुत्सदृष्टा त्रिष्टुप् तं प्रत्नथेत्यस्याः (७ । १२) स्थाने । द्वे रात्र्यहनी चरतः निरन्तरं प्रवर्तेते । कीदृशे । विरूपे विविधं रूपं ययोस्ते । कृष्णा रात्रिः शुक्लमहः । स्वर्थ शोभनोऽर्थो ययोस्ते कल्याणप्रयोजने। अन्यान्या अन्या च अन्या च वत्समुपधापयेते क्षीरं पाययतः । अन्या एका रात्रिः वत्समग्निमुपधापयते रात्रावग्निदेवत्यमग्निहोत्रम् । अन्या दिवसरूपा वत्समादित्यमुपधापयते अह्नि सूर्यदेवत्यमग्निहोत्रम् । किंच तदेवाह । अन्यस्यां रात्रौ हरिः हरितवर्णोऽग्निः स्वधावान् अन्नवान् भवति अन्यस्यामहनि शुक्रः शुक्लः आदित्यः सुवर्चाः शोभनतेजाः ददृशे दृश्यते । यद्वा द्वे द्यावापृथिव्यौ अग्निर्भूमौ स्वधावान् रविर्दिवि सुवर्चाः दृश्यते ॥५॥

षष्ठी। ।
अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्य॑: ।
यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं॒ वि॒शे-वि॑शे ।। ६ ।।
उ० मन्थिनः अयमिहेति व्याख्यातम् ॥ ६ ॥
म० मन्थिग्रहपुरोरुक् अयं वेन (७ । १६ ) इत्यस्याः स्थाने । व्याख्याता ( ३ । १५) ॥ ६ ॥

सप्तमी।
त्रीणि॑ श॒ता त्री स॒हस्रा॑ण्य॒ग्निं त्रि॒ᳪशच्च॑ दे॒वा नव॑ चाऽसपर्यन् ।
औक्ष॑न् घृ॒तैरस्तृ॑णन् ब॒र्हिर॑स्मा॒ आदिद्धोता॑रं॒ न्य॒सादयन्त ।। ७ ।।
उ० वैश्वदेवं गृह्णाति । त्रीणि शता शतानि त्री त्रीणि सहस्राणि त्रिंशत् नव च । देवाः असपर्यन् । सपर्यतिः । परिचरणकर्मा । परिचरितवन्तः । कथमितिचेत् । औक्षन् असिञ्चन् अग्निम् घृतैः । अस्तृणन् बर्हिश्च अस्मै अग्नये । आत् इत् अथ एव अनन्तरमेव । होतारं वृत्वा न्यसादयन्त नितरां विनियुक्तवन्तः ॥ ७ ॥
म० विश्वामित्रदृष्टा त्रिष्टुप् विश्वदेवदेवतस्याग्रयणग्रहस्य पुरोरुक् । ये देवास ( ७ । १९) इति स्थाने । त्रीणि शता । त्रीणि शतानि त्री त्रीणि सहस्राणि त्रिंशत् नव च देवाः यथा ३३३९ । एते वस्वादिगणा देवा अग्निमसपर्यन् परिचरन्ति । सपर्यतिः परिचरणकर्मा । यद्वागमोक्ता देवाः 'नवैवाङ्गास्त्रिवृद्धाः स्युर्देवानां दशकैर्गणैः । ते ब्रह्मविष्णुरुद्राणां शक्तीनां वर्णभेदतः' इति । ते च ३३३ ३३३ ३३३ एतावन्तो भवन्ति । कथं परिचरन्ति तदाह । ते घृतैरग्निमौक्षन् असिञ्चयन् । 'उक्ष सेचने' लुङ् । अस्मै अग्नये बर्हिरस्तृणन् आच्छादयन् । आत् इत् अनन्तरमेव होतारं वृत्वा हौत्रे कर्मणि न्यसादयन्त नियुक्तवन्तः । घृतसेचनबर्हिःस्तरणहोतृवरणमेवाग्निपरिचर्येति भावः ७

अष्टमी।
मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वै॑श्वान॒रमृ॒त आ जा॒तम॒ग्निम् ।
क॒विᳪ स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयन्त दे॒वाः ।। ८ ।।
उ० अथ ध्रुवस्य । मूर्धानं दिव इति व्याख्यातम् ॥ ८॥
म०. प्रकृतिवदेव ध्रुवग्रहपुरोरुक् व्याख्याता (७। २४ ) ॥ ८॥

नवमी।
अ॒ग्निर्वृ॒त्राणि॑ जङ्घनद्द्रविण॒स्युर्वि॑प॒न्यया॑ । समि॑द्धः शु॒क्र आहु॑तः ।। ९ ।।
उ० ऐन्द्राग्नस्य । अग्निर्वृत्राणि गायत्री । अग्निः वृत्राणि