पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० मन्त्रोक्तदेवतानुष्टुप् । श्रीकामोऽनया श्रियं याचते । ब्रह्म ब्राह्मणजातिः क्षत्रं क्षत्रियजातिः इदमिमे उभे ब्रह्मक्षत्रे मे मम श्रियमश्नुताम् । देवाः मयि उत्तमां श्रियं दधतु स्थापयन्तु । तस्यै प्रसिद्धायै ते तुभ्यं श्रियै स्वाहा सुहुतमस्तु । चौ समुच्चयार्थौ । श्रीमेधे विना यज्ञासिद्धेस्ते प्रार्थ्येते ॥ १६ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
सार्वमेधिकमन्त्रोक्तिर्द्वात्रिंशेऽध्याय ईरिता ॥ ३२ ॥


त्रयस्त्रिंशोऽध्यायः।
तत्र प्रथमा।
अ॒स्याजरा॑सो द॒माम॒रित्रा॑ अ॒र्चद्धू॑मासो अ॒ग्नय॑: पाव॒काः ।
श्वि॒ती॒चय॑: श्वा॒त्रासो॑ भुर॒ण्यवो॑ वन॒र्षदो॑ वा॒यवो॒ न सोमा॑: ।। १ ।।
उ० इत उत्तरं सप्तदशकाः पुरोरुग्गाना अस्मिन्नध्याये पठ्यन्ते । तत्र सार्वमेधिकानां चतुर्णामह्नां चत्वार आद्याः पुरोरुच इत्येवमेते विदुः। यथास्याग्निष्टुदग्निष्टोमः प्रथममहर्भवति तस्याग्नेया ग्रहा भवन्ति आग्नेय्यः पुरोरुच । एवमिन्द्रस्तदुक्थ्यो द्वितीयमहर्भवति तस्य एन्द्र्याग्रहा भवन्ति ऐन्द्र्यः पुरोरुचः । सूर्यस्तदुक्थ्यस्तृतीयमहर्भवति तस्य सौर्या ग्रहा भवन्ति सौर्यः पुरोरुचः । वैश्वदेवश्चतुर्थमहर्भवति तस्य वैश्वदेवा ग्रहा भवन्ति वैश्वदेव्यः पुरोरुच इति । य एतैस्त्रयोनुवाका अनारभ्याधीताः । एताश्च पुरोरुचोयच्छन्दस्काः प्रकृतिदृष्टास्तच्छन्दस्का इहापि प्रायो दृश्यन्ते अन्त्यमनुवाकं वर्जयित्वा । अस्या जरासः । ऐन्द्रवायवस्य द्वे पुरोरुचौ । अस्य यजमानस्य अजरासः जरारहिताः। दमां ग्रहाणाम् अरित्राः अरणाः। नावामिव केनिपाताः । यद्वा दमां दमनीयानां रक्षसाम् अरणास्तारकाः । अर्चद्धूमासः अर्चन्पूजनीयो धूमो येषां ते अर्चद्धूमासः पूज्यधूमाः। पावकाः पावयितारश्च अग्नयो भवन्तु । अस्य च श्वितीचयः श्वेतत्वप्रचयकारिणः । श्वात्रासः । श्वात्रशब्दः क्षिप्रवचनः । क्षिप्रकर्माणः । भुरण्यवः भर्तारः वनसदः रेफ उपजनः । वनमुदकं तत्र सन्ना उदकाभिषुता इत्यर्थः । वायवो न वायव इवोद्दीपयितारः गृहे रक्ष्यमाणाः सोमाः सन्तु । यद्वा सर्वाण्यरण्यग्निविशेषणानि । श्वितीचयः श्वेतत्वमञ्चनाः । वायव इव श्वात्रासः क्षिप्रगमनाः । वनर्षदो वनसदः । 'वनसदो वेटो रेफेणे'ति प्रातिशाख्यसूत्रेण रेफागमः । सोमा इव यजमानेष्टदाः । समानमितरत् ॥ १ ॥
म० सर्वमेधेऽग्निष्टोमसंस्थेऽग्निष्टुत्संज्ञे प्रथमेऽहनि अस्याजरास इत्याद्या महो अग्ने इत्यन्ताः सप्तदश ऋचोऽग्निदेवत्याः पुरोरुचो भवन्ति । पुरोरुक्शब्देन ऋग्रूपा ग्रहणमन्त्रा उच्यन्ते न यजूरूपाः 'ऋग्घि पुरोरुक्' इति श्रुतेः । उक्थ्यमहावैश्वदेवपात्नीवतहारियोजनेषु यजूरूपे ग्रहणमन्त्रे सत्यपि 'तं वा अपुरोरुक्कं गृह्णातीति श्रुतेस्तत्र न दोषः । अतएवाग्नेयीभिर्ऋच एव निवर्त्यन्ते नोपयामादीनि । आद्ये द्वे ऐन्द्रवायवग्रहस्य पुरोरुचौ । वत्सप्रीदृष्टाग्नेयी त्रिष्टुप् आ वायवित्यस्याः (७ । | ७) स्थाने । अस्य यजमानस्य अग्नयः ईदृशाः सन्तु । कीदृशाः । अजरासः नास्ति जरा येषां ते अजराः वार्धक्यहीनाः । दमां गृहाणामरित्राः रक्षकाः नावामिव केनिपाताः। अरिभ्यः त्रायन्तेऽरित्राः । यद्वा दमानां दमनीयानां रक्षसामरित्राः तारकाः। विभक्तेर्नुडभावात्सवर्णदीर्घः । अर्चद्भूमासः अर्चन् अर्चनीयः पूजनीयो धूमो धूमोपलक्षिता ज्वाला येषां तेऽर्चद्धूमाः । पावकाः शोधकाः । श्वितीचयः श्वितिं श्वेतवर्णं चिन्वन्ति श्वितिचयः । चिनोतेः क्विप् अनित्यमागमशासनमिति तुगभावः श्वितिशब्दस्य छान्दसो दीर्घः । श्वेतत्वमुज्ज्वलत्वं यजमानस्य वर्धयन्तः । श्वात्रासः श्वात्रशब्दः क्षिप्रवाचकः । श्वात्राः क्षिप्रफलप्रदाः भुरण्यवः भरणकर्तारः । वनर्षदः वनसदः वने काष्ठे सीदन्तीति वनसदः 'वनसदोऽवेटो रेफेण' (३ । ३ । ११) इति प्रातिशाख्यसूत्रेण रेफागमः । वायवो न वायव इत्र दीपयितारः । सोमा इव यजमानेष्टदाः॥१॥

द्वितीया।
हर॑यो धू॒मके॑तवो॒ वात॑जूता॒ उप॒ द्यवि॑ । यत॑न्ते॒ वृथ॑ग॒ग्नय॑: ।। २ ।।
उ० हरयो धूमकेतवः । ये अग्नयः हरयो हरितवर्णाः । धूमकेतवः धूमप्रज्ञानाः । वातजूता वातगमनाः । उपद्यवि द्युलोकंप्रति । यतन्ते यत्नमाचरन्ति । वृथक् । पृथगिति प्राप्ते वर्णव्यापत्तिः। पृथक् नाना ताम् स्तुम इति शेषः ॥ २ ॥
म०. गायत्री विश्वरूपदृष्टा इन्द्रवायू इत्यस्याः (७।८) स्थाने । अग्नयः पृथक् पृथक् नानाप्रकारेण द्यवि स्वर्गे उपयतन्ते स्वर्गं गन्तुं यत्नं कुर्वन्ति । कीदृशाः । हरयः हरितवर्णाः । धूमकेतवः धूम एव केतुर्ज्ञापको येषां ते । यत्र धूमस्तत्राग्निरिति व्याप्तेः । वातजूताः वातेन जूतं गमनं प्रसारो येषां ते। 'आ वायो इन्द्रवायू इमे' (७ । ७-८) अनयोः स्थाने एते द्वे उक्ते ॥ २ ॥

तृतीया।
यजा॑ नो मि॒त्रावरु॑णा॒ यजा॑ दे॒वाँ२ ऋ॒तं बृ॒हत् ।
अग्ने॒ यक्षि॒ स्वं दम॑म् ।। ३ ।।
उ० यजा नः मैत्रवारुणी गायत्री । यज नः अस्माकम् मित्रावरुणा मित्रावरुणौ । यज च देवान् यज च ऋतं यज्ञम् बृहन्महान्तम् । हे अग्ने, यक्षि यज च स्वं दमं । स्वकीयं गृहम् ॥ ३॥