पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० अग्नयेऽष्टाकपालः पुरोडाशः कार्यः । कीदृशायाग्नये । गायत्राय त्रिवृता स्तुताय राथन्तराय साम्ना स्तुताय इन्द्राय त्रैष्टुभाय त्रिष्टुभा स्तुताय पञ्चदशाय पञ्चदशस्तोमस्तुताय । बार्हताय बृहत्सामस्तुताय । विश्वेभ्यो देवेभ्यः द्वादशकपालः पुरोडाशः । कीदृशेभ्यः । जागतेभ्यः जगत्या छन्दसा स्तुतेभ्यः । सप्तदशेभ्यः सप्तदशस्तोमस्तुतेभ्यः । वैरूपेभ्यः वैरूपसामस्तुतेभ्यः । मित्रावरुणाभ्यां पयस्या पयसि श्रितः चरुः । कीदृशाभ्यामानुष्टुभाभ्याम् । अनुष्टुभा स्तुताभ्याम् । एकविंशाभ्यामेकविंशस्तोमस्तुताभ्याम् । वैराजाभ्यां वैराजसामस्तुताभ्याम् बृहस्पतये चरुः । कीदृशाय । पाङ्क्ताय पङ्क्तिच्छन्दसा स्तुताय त्रिणवाय त्रिणवस्तोमस्तुताय शाक्वराय शाक्वरसामस्तुताय । सवित्रे द्वादशकपालः पुरोडाशः । कीदृशाय सवित्रे । औष्णिहाय उष्णिक् छन्दसा स्तुताय । त्रयस्त्रिंशाय त्रयस्त्रिंशस्तोमस्तुताय । रैवताय रैवतसामस्तुताय । एवं छन्दःस्तोमसामसहितान् षट् देवानभिधाय चतुरः केवलानाह । प्राजापत्यश्चरुः प्रजापतिदेवत्यश्चरुः कार्यः । विष्णुपत्न्यै अदित्यै चरुरेव । वैश्वानराय वैश्वानरगुणविशिष्टायाग्नये द्वादशकपालः पुरोडाशः । अनुमत्यै देवतायै अष्टाकपालः पुरोडाशः कार्यः ॥ ६० ॥ इति उवटकृतौ मन्त्रभाष्ये एकोनत्रिंशोऽध्यायः ॥ २९ ॥
म०. 'अथाग्नीषोमीयस्य पशुपुरोडाशमनुदिशामोऽवेष्टीर्निर्वपती'त्युपक्रम्य 'तदाहुर्दशहविषमन्त्यामिष्टिं निर्वपेत्' इति श्रुत्या दशहविष्कावेष्टिसंज्ञेष्टिः कथिता तस्या देवता हवींषि चाह । इमान्यपि ब्राह्मणवाक्यानि न मन्त्राः । अग्नयेऽष्टाकपालः पुरोडाशः कार्यः । अष्टसु कपालेषु संस्कृतोऽष्टाकपालः 'तद्धितार्थोत्तरपदसमाहारे च' (पा० २। १ । ५१) इति समासः । 'अष्टनः कपाले हविषि' ( पा० ६।३। ४६ ) इत्यष्टन्शब्दस्य दीर्घः । कीदृशायाग्नये । गायत्राय गायत्र्या स्तुताय । त्रिवृते त्रिवृत्स्तोमेन स्तुताय । राथन्तराय रथन्तरसाम्ना स्तुताय १, इन्द्राय एकादशकपालः पुरोडाशः । समासः पूर्ववत् । कीदृशाय इन्द्राय । त्रैष्टुभाय त्रिष्टुभा स्तुताय पञ्चदशाय पञ्चदशस्तोमस्तुताय बार्हताय बृहत्सामस्तुताय २, विश्वेभ्यो देवेभ्यः द्वादशकपालः पुरोडाशः । कीदृशेभ्यः । जागतेभ्यः जगत्या छन्दसा स्तुतेभ्यः सप्तदशेभ्यः सप्तदशस्तोमस्तुतेभ्यः वैरूपसामस्तुतेभ्यः ३, मित्रावरुणाभ्यां पयस्या पयसि श्रितः चरुः । कीदृशाभ्यामानुष्टुब्भ्याम् । अनुष्टुभा स्तुताभ्याम् एकविंशाभ्यामेकविंशस्तोमस्तुताभ्याम् । वैराजाभ्यां वैराजसामस्तुताभ्याम् ४, बृहस्पतये चरुः । कीदृशाय पाङ्क्ताय पङ्क्तिच्छन्दसा स्तुताय त्रिणवाय त्रिणवस्तोमस्तुताय शाक्वराय शाक्वरसामस्तुताय ५, सवित्रे द्वादशकपालः पुरोडाशः । कीदृशाय सवित्रे । औष्णिहाय उष्णिक्छन्दसा स्तुताय त्रयस्त्रिंशाय त्रयस्त्रिंशस्तोमस्तुताय रैवताय रैवतसामस्तुताय ६, एवं छन्दःस्तोमसामसहितान् षट् देवानभिधाय चतुरः केवलानाह । प्राजापत्यश्चरुः प्रजापतिदेवत्यश्चरुः कार्यः ७, विष्णुपत्न्यै अदित्यै चरुरेव ८, वैश्वानराय वैश्वानरगुणविशिष्टायाग्नये द्वादशकपालः पुरोडाशः ९, अनुमत्यै देवतायै अष्टाकपालः पुरोडाशः कार्यः १०, दशहविषाऽवेष्टेर्देवताहवींष्यपि अश्वमेधोपयोगित्वादुक्तानि समिद्धो अञ्जन्नाश्वमेधिकोऽध्याय इति कात्यायनोक्तेः अनुक्रमण्याम् ॥ ६० ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे।
शिष्टाश्वमेधमन्त्रोक्तिर्गतोऽध्यायोऽङ्कदृग्मितः ॥ २९ ॥

त्रिंशोऽध्यायः।
तत्र प्रथमा। ।
देव॑ सवित॒: प्र सु॑व य॒ज्ञं प्र सु॑व य॒ज्ञप॑तिं॒ भगा॑य ।
दि॒व्यो ग॑न्ध॒र्वः के॑तु॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाजं॑ नः स्वदतु ।। १ ।।

द्वितीया ।
तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दयात् ।। २ ।।
उ० इत उत्तरं पुरुषमेधः द्वावध्यायौ नारायणः पुरुषोऽ. पश्यत् । देवसवितः तिस्रः सावित्रीराहवनीये जुहोति । देवसवितः । तत्सवितुर्वरेण्यम् । विश्वानि देवसवितरिति । तत्र द्वे व्याख्याते ॥ १ ॥२॥
म० इतउत्तरं पुरुषमेधः । द्वावध्यायौ नारायणः पुरुषोऽपश्यत् । ब्राह्मणराजन्ययोरतिष्ठाकामयोः पुरुषमेधसंज्ञको यज्ञो भवति । सर्वभूतान्यतिक्रम्य स्थानमतिष्ठा । चैत्रशुक्लदशम्यामारम्भः । अत्र त्रयोविंशतिर्दीक्षा भवन्ति द्वादशोपसदः पञ्च सुत्या इति चत्वारिंशद्दिनैः सिध्यति । अत्र यूपैकादशिनी भवति एकादशाग्नीषोमीयाः पशवो भवन्ति तेषां च प्रतियूपं मध्यमे वा यूपे यथेच्छं नियोजनम् । आज्येन सकृद्गृहीतेन देव सवितरिति प्रत्यृचं तिस्र आहुतीराहवनीये जुहोति । तत्र देव सवितः (११ । ७) तत्सवितुः ( ३ । ३५ ) द्वे व्याख्याते ॥ १ ॥ २॥

तृतीया ।
विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑ सुव ।
यद्भ॒द्रं तन्न॒ आ सु॑व ।। ३ ।।
उ० विश्वानि देव सवितरिति द्वे गायत्र्यौ । विश्वानि सर्वाणि हे देवसवितः, दुरितानि असत्यानि । परासुव पराञ्चि गमय । यच्च भद्रं भन्दनीयं तत् नः अस्माकम् । आसुव आगमय ॥ ३ ॥
म०. हे देव सवितः, विश्वानि सर्वाणि दुरितानि पापानि परासुव दूरे गमय । यद्भद्रं कल्याणं तन्नोऽस्मान् प्रति आसुव आगमय ॥३॥