पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रीणि भवन्ति स्थानानि नामानि जन्मानि' इति श्रुतिः । 'आहुतयो वा अस्य प्रियं धाम' इति । यथा त्वमग्ने, एतैस्त्रिभिः संगतः एवं त्वत्प्रसादादहमपि आयुषा वर्चसा तेजसा अन्नेन वा प्रजया पुत्रादिकया रायस्पोषेण । राय इति धननाम । धनस्य पोषेण पुष्ट्या ग्मिषीय । गमेरेतद्रूपम् । संगच्छेयम् । आयुःप्रभृतीनि मम सन्त्वित्यर्थः ॥ १९ ॥
म० 'सं त्वमित्युपविश्येति' (का० ४ । १२ । ४)। उपप्रयन्त इत्यादिभिश्चित्रावसो इत्यन्तैर्मन्त्रैरुत्थानमत्र उपविश्येति विशेषः । हे अग्ने, त्वं सूर्यस्य वर्चसा तेजसा समगथाः रात्रौ सङ्गतोऽसि । 'तद्यदस्तं यन्नादित्य आहवनीयं प्रविशति तेनैतदाह' (२।३ । ४ । २४ ) इति श्रुतेः। ऋषीणां मन्त्राणां स्तुतेन स्तोत्रेण समगथाः । बहवो मन्त्रा अग्निं स्तुवन्ति । 'तद्यदुपतिष्ठते तेनैतदाह' (२ । ३ । ४ । २४) इति श्रुतेः । प्रियेण धाम्ना प्रियाभिराहुतिभिः समगथाः । 'आहुतयो वा अस्य प्रियं धाम' (२।३ । ४ । २४) इति श्रुतेः । यथा त्वमेतैस्त्रिभिः सङ्गतः एवमहमपि त्वत्प्रसादादायुषा अपमृत्युदोषरहितेन संग्मिषीय सङ्गतो भूयासम् । तथा वर्चसा विद्यैश्वर्यादिप्रयुक्ततेजसा संग्मिषीय । यथा प्रजया पुत्रादिकया संग्मिषीय, तथा रायस्पोषेण धनस्य पुष्ट्या संग्मिषीय । आयुरादीनि मम सन्त्वित्यर्थः । समगथाः गमेः 'समो गम्यृच्छ' (पा० १।३ । २९) इत्यादिना तङ्मध्यमैकवचने लुङि सिचि 'गमश्च' (पा० १।२ । १३ ) इंति सिचः कित्त्वे 'अनुदात्तोपदेश-' (पा० ६ । ४ । ३७) इत्यादिना मलोपे 'ह्रस्वादङ्गात्' (पा० ८ । २ । २७ ) इति सिचो लोपे रूपम् । ग्मिषीय । गमेराशीर्लिङि उत्तमैकवचने 'इटोऽत्' (पा० ३। ४ । १०६) इत्यकारे परे सीयुटि कृते छान्दसे इडागमे 'गमहन-' (पा० ६ । ४ । ९८ ) इत्युपधालोपे रूपम् ॥ १९॥

विंशी।
अन्ध॒ स्थान्धो॑ वो भक्षीय॒ मह॑ स्थ॒ महो॑ वो भक्षी॒योर्ज॒ स्थोर्जं॑ वो भक्षीय रा॒यस्पोष॑ स्थ रा॒यस्पोषं॑ वो भक्षीय ।। २० ।।
उ० अथ गामभ्येति । अन्धस्थ अन्ध इत्यन्ननाम । श्रुत्या तु लक्षणया वीर्यमित्युक्तम् । यानि वो वीर्याणि यानि वो महांसीति यतो यूयं वीर्यहेतुभूतमन्धः स्थ भवथ अतोऽन्धः वः युष्मत्संबन्धि भक्षीय । भजतेरेतद्रूपं न भक्षयतेः । भजेयम् । महस्थ । महश्शब्देन तस्मै श्रृतं तस्यै शिर इत्यादीनि दश वीर्याणि उच्यन्ते । यतो महस्थ अतो महो वीर्यं वो भक्षीय । ऊर्जस्थ ऊर्जशब्दो रसवचनः । यतो यूयमूर्जस्थ अत ऊर्जं वो भक्षीय । रायस्पोषस्थ । यतो यूयं धनपुष्टिकराः स्थ अतो धनपोषं ऊर्जं वो भक्षीय । रायस्योषस्थ । यतो यूयं धनपुष्टिकराः स्थ अतो धनपोषं वो भक्षीय ॥२०॥
म०. 'गां गच्छत्यन्धस्थेति' । (का० ४ । १२ । ५) अन्धस्थ रेवती रमध्वमिति यजुर्द्वयेन गां गच्छति । गौर्दैवता । हे गावः, यूयमन्धस्थ अन्नरूपाः स्थ । क्षीराज्यादिरूपस्यान्नस्य जनकत्वादन्नत्वोपचारः । अतो भवत्प्रसादाद्वो युष्मत्संबन्धि अन्धः क्षीराज्यादिरूपमन्नमहं भक्षीय सेवेय । 'भज सेवायाम्' - इत्यस्याशीर्लिङयुत्तमैकवचने रूपम् । तथा यूयं महस्थ पूज्यरूपाः स्थ । 'मह पूजायाम्' । अतो वो युष्माकं पूज्यानां प्रसादादहमपि महो भक्षीय पूज्यत्वं सेवेय । गौर्न पदा स्प्रष्टव्येत्यादिस्मृतेर्गवां पूज्यत्वप्रसिद्धिः । यद्वा महःशब्देन दश वीर्याण्युच्यन्ते । तानि यथा 'गौर्वै प्रतिधुक् तस्यै शृतं तस्यै शरस्तस्यै दधि तस्यै मस्तु तस्या आतञ्चनं तस्यै नवनीतं तस्यै घृतं तस्या आमिक्षा तस्यै वाजिनम्' इति श्रुत्युक्तानि । प्रतिधुक् तत्कालदुग्धम् । शृतमुष्णं तत् । शरो दुग्धमण्डः । मस्तु दधिरसः । आतञ्चनं दधिपिण्डः । आमिक्षा स्फुटितं दुग्धम् । वाजिनमामिक्षाजलमिति श्रुत्यर्थः । एतद्दशवीर्यरूपा यूयं स्थ । अतो वो महो वीर्यमहं सेवेयेत्यर्थः । तथा यूयमूर्जस्थ बलरूपाः स्थ । गोक्षीरादेर्बलहेतुत्वात् बलरूपत्वोपचारः । 'ऊर्ज बलप्राणनयोः' । वो युष्माकं प्रसादादूर्जं भक्षीय बलं सेवेय । तथा रायस्पोषस्थ धनपुष्टिरूपाः स्थ । वैश्या हि क्षीराज्यादिक्रयेण धनं पुष्णन्ति अतो धनपुष्टित्वोपचारः । वो युष्माकं प्रसादाद्रायस्पोषं धनपुष्टिं भक्षीय सेवेय । अन्ध स्थेत्यादौ 'खर्परे शरि' (पा० ८।३ । ३६ । वा १ ) विसर्गलोपः ॥ २० ॥

एकविंशी।
रेव॑ती॒ रम॑ध्वम॒स्मिन्योना॑व॒स्मिन् गो॒ष्ठेऽस्मिंल्लो॒के॒ऽस्मिन्क्षये॑ । इहै॒व स्त॒ माप॑गात ।। २१ ।।
उ० रेवती रमध्वम् । हे रेवत्यो धनवत्यः गावः, रमध्वं रतिं कुरुत । अस्मिन् योनौ । अस्यां गोयूथसंबन्धिन्यां प्रजनन्यां रमध्वामित्यनुवर्तते । अस्मिन् गोष्ठे अस्मिन् गोवाटे रमध्वम् । अस्मिँल्लोके । 'लोक दर्शने' । मदीये अस्मिन्नवलोकने रमध्वम् । अस्मिन् क्षये गृहे रमध्वम् । 'क्षयो निवासे' इत्याद्युदात्तः क्षयशब्दः । किंच 'इहैव स्त मापगात । इहैव यजमानगृहे स्त भवत । माऽपगात मा अप गच्छत यजमानं परित्यज्य ॥ २१ ॥
म० हे रेवतीः रेवत्यः धनवत्यो गावः, धनहेतुत्वेन धनवत्त्वं गवाम् । रयिर्विद्यते यासां ता रेवत्यः । रयिशब्दात् मतुप् । 'रयेर्मतो बहुलम्' (पा० ६ । १ । ३७ वा० ४) इति रयेर्मतौ परे संप्रसारणम् । 'संप्रसारणाच्च' (पा० ६। १।१०८ ) इति पररूपम् । 'आद्गुणः' (पा० ६ । १ । ८७)। ‘पशवो वै रेवन्तः' (२ । ३ । ४ । २६) इति श्रुतेः । हे