पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तविंशी।
नरा॒शᳪस॑स्य महि॒मान॑मेषा॒मुप॑ स्तोषाम यज॒तस्य॑ य॒ज्ञैः ।
ये सु॒क्रत॑व॒: शुच॑यो धिय॒न्धाः स्वद॑न्ति दे॒वा उ॒भया॑नि ह॒व्या ।। २७ ।।
उ० नराशंसस्य नरा अस्मिन्नासीनाः शंसन्तीति नराशंसो यज्ञः प्रजापतिर्वाग्निर्वा नरैः प्रशस्यो भवतीति नराशंसः । तस्य महिमानं महाभाग्यम् । एषां देवगणानां मध्ये उपस्तोषाम उपस्तुमः । कथंभूतस्य नराशंसस्य । यजतस्य यष्टव्यस्य यज्ञैराहुतिभिः । तस्य च महिमानमासाद्य ये देवाः सुक्रतवः सुकर्माणः । शुचयः निषिक्तपाप्मानः अणिमाद्यैश्वर्ययुक्ताः धियंधाः प्रज्ञायाः कर्मणो वा धारयितारः । स्वदन्ति भक्षयन्ति उभयानि हव्या हवींषि । सोमं च इतराणि च हवींषि तान्त्राणि प्रयाज्यभागस्विष्टकृत्प्रभृतीनि आवापिकानि प्रधानान्युभयानीति ॥ २७ ॥
म० नरा अस्मिन्नाशंसन्तीति नराशंसोऽग्निः प्रजापतिर्वा नरैः प्रशस्यो भवतीति वा । नराशंसस्य प्रजापतेरग्नेर्वा महिमानं महाभाग्यमेषां देवानां मध्ये वयमुपस्तोषाम उपस्तुमः । स्तौतेर्लेटि उत्तमैकवचने 'सिब्बहुलं लेटि' (पा० ३ । १ । ३४ ) इति सिप्प्रत्यये रूपम् । कीदृशस्य नराशंसस्य । यज्ञैः यजतस्य । यजेरतच्प्रत्ययः । एषां केषाम् । ये देवाः। उभयानि हव्या हवींषि सोमम् इतराणि च स्वदन्ति भक्षयन्ति । कीदृशा देवाः । सुक्रतवः शोभनः क्रतुः कर्म येषां ते शुचयः शुद्धा निष्पापाः । धियंधाः धियं बुद्धिं कर्म वा दधतीति अलुगार्षः ॥ २७ ॥

अष्टाविंशी।
आ॒जुह्वा॑न॒ ईड्यो॒ वन्द्य॒श्चाया॑ह्यग्ने॒ वसु॑भिः स॒जोषा॑: ।
त्वं दे॒वाना॑मसि यह्व॒ होता॒ स ए॑नान्यक्षीषि॒तो यजी॑यान् ।। २८ ।।
उ०. आजुह्वानः । यस्त्वम् आजुह्वानः अहूयमानः सन् ईड्यः स्तुत्यः वन्द्यः नम्यश्च भवसि स त्वं याह्यागच्छ हे अग्ने, वसुभिः सजोषाः सहप्रीतिः। यश्च त्वं देवानां होतासि । हे यह्व महन्, स एतान्देवानाहूय यक्षि यज । इषितः प्रेषितः अधीष्टो वा । यजीयान् यष्टृतरः सन् ॥ २८ ॥
म०. हे अग्ने, त्वमायाहि आगच्छ । कीदृशस्त्वम् । आजुह्वानः आह्वयते आह्वयति देवानित्याजुह्वानः । ह्वयतेः शपः श्लुः 'ह्वः संप्रसारणम्' (पा० ६ । १ । ३२) इत्यभ्यासस्य संप्रसारणं शानचि । ईड्यः स्तुत्यः। वन्द्यः नमनीयः । वसुभिः देवैः, सजोषाः समानप्रीतिः । किंच हे यह्व महन् , यः त्वं देवानां होता आह्वाता असि च त्वमेनान् यक्षि यज । कीदृशस्त्वम् । इषितः प्रेषितः अभीष्टो वा । यजीयान् यजतीति यष्टा अत्यन्तं यष्टा यजीयान् । ईयसुनि 'तुरिष्टेमेयःसु' (पा० ६ । ४ । १५४ ) इति तृचो लोपः ॥ २८॥

एकोनविंशी।
प्रा॒चीनं॑ ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्ना॑म् ।
व्यु॑ प्रथते वित॒रं वरी॑यो दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ।। २९ ।।
उ० प्राचीनं बर्हिः प्राचीं प्रागग्रं वृज्यते प्रस्तीर्यते । किं स्वमनीषया नेत्याह । प्रदिशा प्रदिक्शब्देन श्रुतिवाक्यमभिधीयते प्रागग्रं बर्हिस्तृणातीति । पृथिव्या वस्तोरस्याः । अस्याः पृथिव्याः वेदेः । वस्तोः वसनायाच्छादनाय । अग्रे अह्नाम् पूर्वाह्णदिवसानाम् । स हि यागकालः प्रशस्तः । तत् वृज्यमानं बर्हिः विउप्रथति विप्रथति विविधमाच्छादयति । उकारः पादपूरणः । वितरमतितराम् वरीयः वरतरमुरुतरं वा। किं कारणमपेक्ष्य व्युप्रथते इत्यत आह । देवेभ्यश्च अदितये च स्योनं सुखं कर्तुमिति शेषः ॥ २९॥
म० अह्रां दिनानामग्रे पूर्वाह्णे बर्हिः प्राचीनं प्रागग्रं वृज्यते प्रस्तीर्यते प्रातर्यागकालस्य प्रशस्तत्वादह्नामग्रे इत्युक्तम् । किं स्वबुद्ध्या नेत्याह । 'प्रदिशा प्रागग्रं बर्हिः स्तृणाति' इति श्रुतिवाक्येन प्रदिक्शब्देन श्रुतिवाक्यम् । अस्याः पृथिव्या वेदेः वस्तोः वसितुम् । आच्छादयितुमित्यर्थः । तद्बर्हिः वृज्यमानं सत् विप्रथते विविधं विस्तीर्णं भवति । उकारः पादपूरणः । कीदृशं बर्हिः । वितरं वरीयः अत्यन्तं वि वितरमतितराम् वरीयः अत्यन्तमुरु वरीयः 'प्रस्थस्फव-' (पा० ६ । ४ । १५७ ) इत्यादिना उरोर्वरादेशः । देवेभ्यः अदितये च स्योनं सुखकरम् ॥ २९॥

त्रिंशी।
व्यच॑स्वतीरुर्वि॒या वि श्र॑यन्तां॒ पति॑भ्यो॒ न जन॑य॒: शुम्भ॑मानाः ।
देवी॑र्द्वारो बृहतीर्विश्वमिन्वा दे॒वेभ्यो॑ भवत सुप्राय॒णाः ।। ३० ।।
उ० व्यचस्वतीः यज्ञगृहद्वारोऽभिधेयाः । अत्र च प्रथमोर्धर्चः परोक्षकृतो द्वितीयः प्रत्यक्षकृतः। नच तयोरेकवाक्यता संपद्यते अतः प्रथमस्य सन्नतिः । व्यचस्वतीः व्यञ्चनवत्यः गमनवत्यः । ऊर्विया उरुत्वेन विश्रयन्ताम् विवृता भवत । कथमिव । पतिभ्यो न जनयः शुंभमानाः यथा मैथुन्यधर्मे पतिभ्योऽर्थाय जनयः जाया आत्मानं शोभयन्त्यः ऊरू विश्रयेयुः विवृतौ कुर्वन्ति । यथा हि विवृता जाया उपसर्पन्ति पतिं न तथा इति इतीदमुक्तं पतिभ्यो न जनयः एवं विवृताश्च भूत्वा हे देव्यः द्वारः, बृहत्यः महत्यः । विश्वमिन्वाः विश्वमेत्येताभिः विश्वमिन्वाः । यूयं देवेभ्यः ऋत्विग्यजमानेभ्यः भवत सुप्रायणाः सुप्रगमनाः ॥ ३० ॥
म०. द्वारो देवीः देव्यो विश्रयन्तां विवृता भवन्तु । कीदृश्यो द्वारः । उर्विया उरुत्वेन व्यचस्वतीः व्यञ्चनवत्यो गमनवत्यः । कथमिव । पतिभ्यो जनयो न जनय इव । यथा जनयः