पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विंशी।
हिर॑ण्यशृ॒ङ्गोऽयो॑ अस्य॒ पादा॒ मनो॑जवा॒ अव॑र॒ इन्द्र॑ आसीत् ।
दे॒वा इद॑स्य हवि॒रद्य॑माय॒न् यो अर्व॑न्तं प्रथ॒मो अ॒ध्यति॑ष्ठत् ।। २० ।।
उ० हिरण्यशृङ्गः हिरण्यं शृङ्गस्थानीयमस्येति हिरण्यशृङ्गः । अयो अस्य पादाः यस्य चास्य अयः । अय इति सर्वेषां रजतादीनामुपलक्षणम् । पादा इत्यवयवानाम् । रजतादिविशिष्टा अवयवाः । मनोजवाः मनोवेगयुक्ताः । यस्माच्च अवरः कनिष्ठः इन्द्रः आसीत् अभवत् । वायुरूपेणाश्वस्यावस्थानात् । देवा इत् देवा अपि यस्याश्वस्य हविरद्यं हविर्लक्षणमदनीयमायन्नागच्छन् । यश्च अर्वन्तं प्रथमः अध्यतिष्ठत् स च इन्द्रः यस्य हविरद्यमागतम् तं वयं स्तुम इति शेषः ॥ २० ॥
म० यः प्रथमः मुख्यः अर्वन्तमश्वमध्यतिष्ठत् अधिष्ठितवान् सोऽपि इन्द्रः अवरः इन्द्रापेक्षया न्यून आसीत् । कीदृश इन्द्रः । हिरण्यशृङ्गः हिरण्यवत् शृङ्गं दीप्तिर्यस्य । शृङ्गमिति ज्वलन्नामसु पठितम् । अस्याश्वस्य पादा अयः लोहं हिरण्यं वा । अयोरूपाः पादा इत्यर्थः । कीदृशाः पादाः । मनोजवाः मनोवत् जवो वेगो येषां ते । किंच देवा अस्याश्वस्य हविरद्यमायन् अत्तुं योग्यमद्यं हविश्च तदद्यं च हविरद्यम् हविर्लक्षणं भक्ष्यं प्रति आयन् आगच्छन् । इत् एवार्थे अप्यर्थे वा ॥२०॥

एकविंशी ।
ई॒र्मान्ता॑स॒: सिलि॑कमध्यमास॒: सᳪ शूर॑णासो दि॒व्यासो॒ अत्या॑: ।
ह॒ꣳसा इ॑व श्रेणि॒शो य॑तन्ते॒ यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वा॑: ।। २१ ।।
उ० ईर्मान्तासः आदित्यस्य रथे येऽश्वा युक्तास्तद्द्वारेणायमश्वः स्तूयते। ईर्म ईरितः अन्तो येषां ते ईर्मान्ताः ईर्मान्ता एव ईर्मान्तासः । तेषां हि सप्तानामश्वानां समीरितान्ताः विक्षिप्ताः प्रान्ताः । विरला इत्यर्थः । दृष्टान्ता वा । ते हि पृथूरस्काः पृथुजघनाश्चेत्यर्थः। सिलिकमध्यमासः संलग्नमध्यमाः कृशोदरा इत्यर्थः । सप्तानामपि संश्लिष्टा उदरप्रदेशा निरुदरास्तेऽश्वा इत्यर्थः । तथापि हि स्तुतिरुपपद्यते एव । संशूरणासः । सहिताः शूरणेन भगवताऽदित्येन दिव्यासः दिविजाः । अत्याः सततगमनाः । ते हि सकृद्युक्ता ब्राह्मं सहस्रयुगपर्यन्तमहर्वहन्ति । य इत्थंभूता अश्वाः ते हंसा इव श्रेणिशो यतन्ते । यथा हंसाः श्रेणीभूता एकया रीत्या प्रथमगमनाद्यान्कुर्वन्ति एवमश्वा अपीत्युपमार्थः । कदा इत्याह । यदा यस्मिन्काले आक्षिपुः 'अशूङ् व्याप्तौ' इत्यस्यैतद्रूपम् । व्याप्नुवन्ति दिव्यं दिवि भवम् । अज्मम् अजनम् आजिम् अश्वाः ॥ २१ ॥
म० सूर्याश्वरूपेणायमश्वः स्तूयते । यत् यदा अश्वाः सप्त रविरथस्थाः श्रेणिशः श्रेणीभूता हंसा इव संयतन्ते सम्यक् प्रयत्नं कुर्वन्ति तदा दिव्यं दिवि भवमज्मं गमनं संग्रामं वा आक्षिषुः व्याप्नुवन्ति । 'अक्षू व्याप्तौ' लुङि रूपम् । हंसा यथा गमनाय यतन्ते तथाश्वा अपि । कीदृशा अश्वाः । ईर्मान्तासः ईर्मान्ताः ईर्यते ईर्मः 'ईर प्रेरणे' मप्प्रत्ययः । ईर्मः प्रेरितः अन्तः शरीरप्रान्तो येषां ते । पृथुजघनोरस्का इत्यर्थः। सिलिकमध्यमासः सिलिकः श्लिष्टः संलग्नो मध्यमो मध्यप्रदेशो येषां ते शिलिकमध्यमाः । कृशोदरा इत्यर्थः । 'षिल संश्लेषे' इकप्रत्ययः । शूरणासः शू शीघ्रं रणो रवो युद्धं वा येषां ते शूरणाः । यद्वा शूरणो रविस्तदीयाः शूरणाः । दिव्यासः दिवि भवा दिव्याः । अत्याः अतन्ति सततं गच्छन्ति अत्याः सकृद्युक्ता ब्रह्माहःपर्यन्तं रविरथं वहन्ति ॥ २१॥

द्वाविंशी। ।
तव॒ शरी॑रं पतयि॒ष्ण्व॒र्व॒न्तव॑ चि॒त्तं वात॑ इव॒ ध्रजी॑मान् ।
तव॒ शृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येषु॒ जर्भु॑राणा चरन्ति ।। २२ ।।
उ० तव शरीरम् । हे अर्वन् , तव शरीरं पतयिष्णु उत्पतनशीलम् । तव चित्तं च वात इव ध्रजीमान् गतिमत् वेगवत् सूक्ष्मानर्थान्प्रति गच्छेदित्यर्थः । तव शृङ्गाणि शृङ्गाणीति ज्वलन्नामसु पठितम् । तवार्चींषि विष्ठिता विविधं स्थितानि पुरुत्रा बहुधा विद्युच्चन्द्रार्काग्न्यादिषु । अरण्येषु वनेषु । जर्भुराणा जर्भुराणानि देदीप्यमानानि दावाग्निरूपेण चरन्ति ॥ २२ ॥
म० हे अर्वन् , तव शरीरं पतयिष्णु उत्पतनशीलम् । तव चित्तं ध्रजीमान् गतिमत् । वात इव वेगवत्सूक्ष्मार्थान्गच्छतीत्यर्थः । तव शृङ्गाणि दीप्तयः अरण्येषु वनेषु दवाग्निरूपेण चरन्ति प्रसरन्ति । कीदृशानि शृङ्गाणि । पुरुत्रा बहुधा विष्ठिता विविधं स्थितानि विद्युच्चन्द्रार्काग्निषु स्थितानि । जर्भुराणा जर्भुराणानि । 'जृम्भ विकसने' विकसितानि ॥ २२ ॥

त्रयोविंशी।
उप॒ प्रागा॒च्छस॑नं वा॒ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीध्या॑नः ।
अ॒जः पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्चात्क॒वयो॑ यन्ति रे॒भाः ।। २३ ।।
उ० उपप्रागात् । उपप्र अगात् शसनं विशसनम् । वाजी वेजनवान् अर्वा अरण्योऽश्वः । देवद्रीचा देवान्प्रत्यञ्चितेन । मनसा दीध्यानः ध्यायन् हिरण्यगर्भपदम् । किंच अजः पुरो नीयते । तदुक्तम् 'कृष्णग्रीव आग्नेयो रराटे पुरस्तात्' इति नाभिरस्य अश्वस्य । तदुक्तम् 'सौमापौष्णः श्यामो नाभ्याम्' इति । किंच अनुलग्नाः पश्चात् । कवयः क्रान्तदर्शनाः । यन्ति गच्छन्ति । रेभाः स्तोतारः ॥ २३ ॥