पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० इमा ते । इमानि ते तव हे वाजिन् अश्व, अवमार्जनानि यैस्तवावमार्जनं कृतं तान्येव मार्जनानि नूतनवेतसकटप्रभृतीनि अहमपश्यं पश्यामि । इमानि च शफानां खुराणां सनितुः संभक्तुः पादवाससः निधाना निधानानि यत्र पादवासःप्रभृतीनि धीयन्ते तानि अहमपश्यम् । अपिच अत्र ते तव भद्रा भन्दनीयाः स्तुत्याः रशनाः अहमपश्यम् । ऋतस्य यज्ञस्य या रशना अभिरक्षन्ति गोपाः गोपायितव्यान्पशून् ॥ १६॥
म० हे वाजिन् , ते तव इमा इमानि अवमार्जनानि अहमपश्यं पश्यामि । अवमार्ज्यते यैस्तानि अवमार्जनानि वेतसकटादीनि । शफानां खुराणां सनितुः संभक्तुर्नियन्तुः पादवासस्य इमा इमानि निधाना निधानानि स्थानानि अपश्यम् । अत्र यज्ञे ते तव रशनाः मध्यबन्धनरज्जू: अपश्यम् । कीदृशी रशनाः । भद्राः कल्याणरूपाः स्तुत्याः । गोपाः गोपायन्तीति गोपाः रक्षणकर्त्र्यः । या रशनाः ऋतस्य ऋतं यज्ञमभिरक्षन्ति कर्मणि षष्ठी । 'निपातस्य च' (पा० ६।३। १३६ ) इत्यत्र पदस्य दीर्घः ॥ १६ ॥

सप्तदशी।
आ॒त्मानं॑ ते॒ मन॑सा॒राद॑जानाम॒वो दि॒वा प॒तय॑न्तं पत॒ङ्गम् ।
शिरो॑ अपश्यं प॒थिभि॑: सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानं पत॒त्रि ।। १७ ।।
उ० एतैरधस्तनैरश्वचरित्रैरश्वमभिष्टुत्य अथेदानीं भविष्यत्कर्मभिरभिष्टौति । आत्मानं ते । पशुसंस्पर्शनोत्तरकालम् आत्मानं ते तव दिव्यमहं मनसा आराद्दरात् । अजानाम् जानामि । जानातेरेतदनुदात्तत्वाद्रूपं लुङ्येकवचने । अवः अधस्तात् प्रदेशात् । दिवा दिवंप्रति । पतयन्तम् उत्पतन्तम् । पतङ्गम् आदित्यरूपिणम् । शिरश्चाहं तव अपश्यम् पथिभिः मार्गैः सुगेभिः सुगमनैः अरेणुभिः उपद्रवरहितैः जेहमानं गच्छत् पतित्रि उत्पतनशीलम् ॥ १७ ॥
म० एवमश्वं स्तुत्वा भविष्यत्कर्मणा स्तौति । हे अश्व, ते तवात्मानं मनसा आराद्दूरे अहमजानां जानामि । जानातेर्लड्युत्तमैकवचनम् । कीदृशमात्मानम् । अवः अधस्तात्प्रदेशात् दिवा नभोमार्गेण पतङ्गं सूर्यं प्रति पतयन्तमुत्पतन्तम् । 'पत ऐश्वर्यगत्योः' चुरादिरदन्तः । किंच ते शिरः सूर्यरूपं पश्यामि । कीदृशं शिरः । पथिभिः नभोमार्गैः जेहमानं गच्छत् । कीदृशैः पथिभिः । सुगेभिः सुगैः सुखेन गम्यते येषु ते सुगास्तैः 'सुदुरोरधिकरणे' (पा० ३ । २।४८) इति गमेर्डः । अरेणुभिः, नास्ति रेणुर्येषु ते अरेणवस्तैः । उपद्रवरहितैरित्यर्थः । पुनः कीदृशं शिरः । पतत्रि पतनशीलं गन्तृ ॥ १७ ॥

अष्टादशी।
अत्रा॑ ते रू॒पमु॑त्त॒मम॑पश्यं॒ जिगी॑षमाणमि॒ष आ प॒दे गोः ।
य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒डादिद् ग्रसि॑ष्ठ॒ ओष॑धीरजीगः ।। १८ ।।
उ० अत्रा ते । अत्र द्युलोके ते तव रूपमुत्तमम् अहमपश्यं पश्यामि । कथंभूतम् । जिगीषमाणं जेतुमिच्छत् इषः अन्नानि आ आस्थितं पदे गोः गन्तुर्मण्डलस्य । एवं द्युलोकावस्थितस्य तवाहं रूपमपश्यम् । अथ पुनः पृथिवीस्थितस्य यदा ते तव मर्तो मनुष्यः भोगं वाहनादिकम् । अनुआनट अनुव्याप्नोत् । आत् इत् इति पादपूरणार्थौ । तदा ग्रसिष्ठः 'ग्रसु अदने' । ग्रसितृतमः अतिशयेन भक्षयिता सन् ओषधीः अजीगः गृह्णासि गिरसि वा । अन्यो हि वाहितश्चलितुमपि न शक्नोति त्वं वीर्यवत्तरोऽसीति भावः ॥१८॥
म० हे अश्व, अत्रास्मिन् गोः सूर्यस्य पदे मण्डले ते तवोत्तमं रूपमहम् आ अपश्यम् समन्तात्पश्यामि । 'गौर्नादित्ये बलीवर्दे' इत्यभिधानाद् गौरादित्यः । कीदृशं रूपम् । इषः अन्नानि हवींषि जिगीषमाणं जेतुमिच्छत् । जयतेः सन्नन्ताच्छानच् 'सन्लिटोर्जेः' (पा. ७ । ३। ५७ ) इति गः। किंच मर्तः मनुष्यो यदा ते तव भोगमनु आनट् अनुव्याप्नोति हवीरूपं भोगं समर्पयति आत् इत् अनन्तरमेव त्वमोषधीः हवीरूपाः अजीगः 'गॄ निगरणे' गिरसि भक्षयसि । कीदृशस्त्वम् । ग्रसिष्ठः ग्रसते इति ग्रसिता अतिशयेन प्रसिता ग्रसिष्ठः । अत्यन्तं भक्षयिता । इष्ठनि तृचो लुक् । गृणातेर्णिजन्तस्याजीगः ॥ १८ ॥

एकोनविंशी।
अनु॑ त्वा॒ रथो॒ अनु॒ मर्यो॑ अर्व॒न्ननु॒ गावोऽनु॒ भग॑: क॒नीना॑म् ।
अनु॒ व्राता॑स॒स्तव॑ स॒ख्यमी॑यु॒रनु॑ दे॒वा म॑मिरे वी॒र्यं॒ ते ।। १९ ।।
उ० अनु त्वा । अनु इति परभावमाचष्टे । हे अर्वन् , यस्य सुकृतिनो गृहे त्वं चेष्टसे तस्य गृहे त्वामनु रथः त्वामनु मर्यो मनुष्यः त्वामनु भगः सौभाग्यं कनीनां कन्यकानाम् । तत्रैते पदार्था भवन्तीत्यर्थः। किंच । व्रातासः पुरुषसङ्घा अपि तव सख्यं सखिभावमन्वीयुः । किमन्यद्बहु वदामः । अनु देवा ममिरे वीर्यं ते अनुममिरे अनुमितवन्तः देवा वीर्यं वीरकर्म ते तव । अचिन्त्यशक्तिस्त्वमसीत्यभिप्रायः ॥ १९॥
म० हे अर्वन् अश्व, रथः त्वा त्वामनु वर्तत इति शेषः । मर्यः मनुष्यः त्वामनु । गावः त्वामनु । कनीनां कन्यानां भगः सौभाग्यं त्वामनु । यत्र त्वं तत्र रथादयः स्युरित्यर्थः । किंच व्रातासः व्राताः मनुष्यसङ्घाः तव सख्यं मैत्रीम् अन्वीयुः प्रापुः । किं बहुना । देवाः तव वीर्यं सामर्थ्यमनुममिरे अनुमितवन्तः॥ १९॥