पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

देवान् गच्छ । त्वयि गते सति देवाः हविरदन्तु भक्षयन्तु । कीदृशं हविः । साध्या साधु । श्रेष्ठम् । विभक्तेर्ड्यादेशे टिलोपे रूपम् ॥ ११॥

द्वादशी।
यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्त्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् ।
श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ अर्वन् ।। १२ ।।
उ. यदक्रन्दः। त्रयोदश त्रिष्टुभोऽश्वाभिष्टवो होतुः । यत् यदा अक्रन्दः ह्रेषाशब्दमकार्षीः प्रथमं जायमानः । यच्च उद्यन् उद्गच्छन् समुद्रात् अन्तरिक्षलोकात् पार्थिवाद्वा समुद्रात् । उत वा अपिच पुरीषात् अन्यस्माज्जलसङ्घात्पशोर्वा । उद्यन् अक्रन्दः तदा श्येनस्य पक्षौ शीघ्रतया अजैषीः । हरिणस्य बाहू शीघ्रतया अजैषीः इति शेषः । उपस्तुत्यम् उपसङ्गम्य स्तुत्यं स्तवनीयमृषिभिः । महि महत् जातमुत्पन्नम् ते तव । हे अर्वन् अरण अश्व ॥ १२ ॥
म० त्रयोदशाश्वस्तुतिरूपास्त्रिष्टुभो जमदग्निदीर्घतमोभ्यां दृष्टा अश्वस्तुतौ विनियुक्ताः । हे अर्वन् अश्व, यत् यदा त्वमक्रन्दः क्रन्दितवान् हेषारवमकार्षीः तदा ते तव महि माहात्म्यम् उपस्तुत्यं स्तोतुं योग्यं जातम् । कथं स्तुत्यं तदाह । श्येनस्य पक्षौ हरिणस्य बाहू । अनेन क्रन्दनेन जिताविति शेषः । श्येनपक्षौ शौर्येण हरिणबाहू वेगेनेत्यर्थः । कीदृशस्त्वम् । समुद्रात् अन्तरिक्षात् उदधेर्वा प्रथमं जायमानः । उतवा अथवा पुरीषात् पशोः सकाशात् उद्यन् उत्पद्यमानः ॥ १२ ॥

त्रयोदशी ।
य॒मेन॑ द॒त्तं त्रि॒त ए॑नमायुन॒गिन्द्र॑ एणं प्रथ॒मो अध्य॑तिष्ठत् ।
ग॒न्ध॒र्वो अ॑स्य रश॒नाम॑गृभ्णा॒त् सूरा॒दश्वं॑ वसवो॒ निर॑तष्ट ।। १३ ।।
उ० यमेन दत्तम् । अत्र चतुर्थः पादः प्रथमं व्याख्यायते योग्यत्वात् । सूरादश्वं वसवो निरतष्ट । हे वसवः यूयं सूरात् आदित्यमण्डलात् अश्वं निरतष्ट । तक्षतिः करोतिकर्मा । निष्कृष्य कृतवन्तः । तं यमेन दत्तम् त्रितः त्रिस्थानो वायुः एनम् आयुनक् युक्तवान् । इन्द्रश्च एनं प्रथमः अध्यतिष्ठत् । गन्धर्वश्च विश्वावसुः अस्य रशनाम् अगृभ्णात् अगृह्णात् । य इत्थंभूतोऽश्वः तं वयं स्तुम इति वाक्यशेषः॥१३॥
म०. वसवोऽष्टगणदेवाः सूरादादित्यमण्डलादश्वं निरतष्ट निष्कृष्टवन्तः। तक्षतेर्लुङि मध्यमबहुवचनम् । ततः त्रितः त्रिस्थानो वायुः। यमेन दत्तमेनमश्वम् अयुनक् युक्तवान् । युजेर्लङ् संहितायामटि दीर्घः । इन्द्रश्चैनमश्वं प्रथमः अध्यतिष्ठत् आदावधिष्ठितवान् । गन्धर्वः विश्वावसुरस्याश्वस्य रशनामगृभ्णात् गृहीतवान् । य ईदृशस्तं स्तुमः । एणमिति णत्वं छान्दसम् ॥ १३ ॥

चतुर्दशी।
असि॑ य॒मो अस्या॑दि॒त्यो अ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑ ।
असि॒ सोमे॑न स॒मया॒ विपृ॑क्त आ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि ।। १४ ।।
उ० असि यमः भवसि च आदित्यः हे अर्वन् अरण अश्व, भवसि च त्रितस्त्रिस्थान इन्द्रः गुह्येन गुप्तव्रतेन कर्मणा । भवसि च सोमेन समया मध्यतः विपृक्तः संपृक्तः एकीभूतः। एताभिर्देवताभिस्तव सायुज्यं जातमित्यभिप्रायः । किंच आहुः बुधाः ते तव । त्रीणि दिवि द्युलोके आदित्यात्मनावस्थितस्य । बन्धनानि ऋग्यजुःसामलक्षणानि मण्डलान्तरपुरुषार्चींषि ॥ १४ ॥
म०. हे अर्वन् ,त् वं यमोऽसि आदित्यश्चासि । गुह्येन गोप्येन व्रतेन कर्मणा त्रितः त्रिस्थान इन्द्रोऽसि । सोमेन समया सह विपृक्तः संपृक्तः एकीभूतोऽसि । एवं यमादिभिः सायुज्यं प्राप्तस्य तव दिवि नभसि आदित्यरूपेण स्थितस्य त्रीणि बन्धनानि बुधा आहुः । ऋग्यजुःसामरूपाणि मण्डलान्तरपुरुषार्चींषि त्रीणि बन्धनानि स्वरूपाणि । 'यदेतन्मण्डलं तपति तन्महदुक्थम्' इत्यादिश्रुतेः ॥ १४ ॥

पञ्चदशी।
त्रीणि॑ त आहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तः स॑मु॒द्रे ।
उ॒तेव॑ मे॒ वरु॑णश्छन्त्स्यर्व॒न् यत्रा॑ त आ॒हुः प॑र॒मं ज॒नित्र॑म् ।। १५ ।।
उ० त्रीणि ते । त्रीणि त आहुर्दिवि बन्धनानि इति व्याख्यातम् त्रीणि अप्सु बन्धनानि कृषिर्वृष्टिर्बीजमिति । त्रीण्यन्तःसमुद्रे । समुद्रशब्देनान्तरिक्षमभिधीयते । अन्तरिक्षस्य मध्ये तव त्रीणि बन्धनानि । मेघो विद्युत् अशनिरिति उतइव अपिच । मे मम वरुणः छंत्सि । छन्दतिरर्चतिकर्मा । शंसति कथयति । हे अर्वन् अरण अश्व, यत्र ते तव आहुः परमं जनित्रं जन्म वायुरूपेण ॥ १५॥
म० हे अर्वन् , यत्र ते तव परमं जनित्रं बुधा आहुः आदित्यरूपेण तत्र ते तव त्रीणि बन्धनानि पूर्वमन्त्रोक्तान्याहुः। अप्सु उदकेषु त्रीणि बन्धनानि आहुः कृषिर्वृष्टिर्बीजमिति । | अन्तःसमुद्रे अन्तरिक्षमध्ये त्रीणि बन्धनानि आहुः मेघो विद्युत् स्तनयित्नुरिति । उतेव उतापिच वरुणः वरुणरूपः त्वं मे मां छन्त्सि प्रशंससि । कर्मणि षष्टी। छन्दतिरर्चतिकर्मा । अर्चनं प्रशंसनम् ॥ १५ ॥

षोडशी।
इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒फाना॑ᳪ सनि॒तुर्नि॒धाना॑ ।
अत्रा॑ ते भ॒द्रा र॑श॒ना अ॑पश्यमृ॒तस्य॒ या अ॑भि॒रक्ष॑न्ति गो॒पाः ।। १६ ।।