पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० होता यक्षत्तनूनपातम् आप्रीदेवताभिप्रायमिन्द्राभिप्रायं वा । स हि मरीचेः पौत्रः । दैव्यो होता यजतु तनूनपातमिन्द्रम् ऊतिभिरवनैः सहितम् जेतारम् अयज्वनाम् अपराजितम् इन्द्रं । देवं दानादिगुणयुक्तम् । स्वर्विदम् स्वर्गं वेत्ति जानाति स्वर्गे वा विद्यते इति स्वर्वित् तं स्वर्विदम् । केन यजतु । पथिभिर्मधुमत्तमैः । पथिशब्देनात्र हवींष्युच्यन्ते । तैर्हि स्वर्गं लोकं प्रति पतन्ति यजमानाः । हविर्भिः मधुमत्तमैरतिशयेन रससंयुक्तैः । कथंभूतमिन्द्रम् । नराशंसेन यज्ञेन सहितम् । तत्र तनूनपान्नराशंसावेकस्मिन्प्रयाजे पठितावत उभयवानयं प्रयाजः । तेजसा च सहितमिन्द्रं यजतु । स चेज्यमानो वेतु पिबतु आज्यस्य स्वमंशम् । त्वमपि हे मनुष्यहोतः, यज ॥२॥
म० अतिजगती । नराशंसेन देवेन युतं तनूनपातमिन्द्रं च देवं होता यजतु । कैः । पथिभिः । पतन्ति गच्छन्ति स्वर्गं यजमाना यैस्ते पन्थानो हवींषि तैः । कीदृशैः । ऊतिभिः अवन्ति तर्पयन्ति ते ऊतयस्तेः 'ऊतियूति-' (पा०३।३ ९७ ) इत्यादिना कर्तरि निपातः । तथा मधुमत्तमैः मधुर्मधुरस्वादोऽस्ति येषु ते मधुमन्तः अत्यन्तं मधुमन्तो मधुमत्तमाः तैः । कीदृशमिन्द्रम् । जेतारं शत्रूणाम् । अपराजितं केनापि न पराभूतम् । स्वर्विदं स्वः स्वर्गं वेत्ति स्वीयं जानाति स्वर्वित् । यद्वा स्वः स्वर्गे विद्यते स्वर्वित्तम् 'विद सत्तायाम्'। कीदृशेन नराशंसेन । तेजसा तेजस्विना । एवं देवद्वययुत इन्द्रः आजस्य वेतु । शेषं पूर्ववत् । अत्र तनूनपान्नराशंसावेकत्र प्रयाजे पठितावित्युभयवानयं प्रयाजः ॥२॥

तृतीया।
होता॑ यक्ष॒दिडा॑भि॒रिन्द्र॑मीडि॒तमा॒जुह्वा॑न॒मम॑र्त्यम् ।
दे॒वो दे॒वै: सवी॑र्यो॒ वज्र॑हस्तः पुरन्द॒रो वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।। ३ ।।
उ० होता यक्षदिडाभिरिन्द्रम् । दैव्यो होता यजतु इडाभिः प्रयाजदेवतया सहितमिन्द्रम् ईडितं स्तुतम् । आजुह्वानमाहूयमानं यजमानैरनेकशः । अमर्त्यममरणधर्माणम् । स चेज्यमानः देवः द्युस्थान इन्द्रः । देवैः द्युस्थानैः सवीर्यः समानवीर्यः । वज्रहस्तः । पुरन्दरः पुरां दारयिता। वेतु पिबतु आज्यस्य स्वमंशं । त्वमपि हे मनुष्यहोतः, यज ॥३॥
म० ब्राह्मी उष्णिक् । होता इडाभिः प्रयाजदेवताभिः सह इन्द्रं यजतु । कीदृशमिन्द्रम् । ईडितम् ऋत्विग्भिः स्तुतम् । आजुह्वानमाहूयमानम् यजमानैः देवानाह्वयन्तं वा । अमर्त्यममरणधर्माणम् ईदृशो देव इन्द्रः आज्यस्य वेतु । कीदृशो देवः। सवीर्यः समानं वीर्यं यस्य सः । सर्वदेवेषु यादृशं वीर्यं तदेकस्मिन्निन्द्रे इत्यर्थः । वज्रहस्तः वज्रं हस्ते यस्य । पुरन्दरः पुरं शत्रूणां नगरं दारयति पुरन्दरः । उक्तमन्यत् ॥ ३ ॥

चतुर्थी।
होता॒ यक्षद्ब॒र्हिषीन्द्रं॑ निषद्व॒रं वृ॑ष॒भं नर्या॑पसम् ।
वसु॑भी रु॒द्रैरा॑दि॒त्यैः सु॒युग्भि॑र्ब॒र्हिरास॑द॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।। ४ ।।
उ० होता यक्षद्बर्हिषीन्द्रम् । दैव्यो होता यजतु । बर्हिषीन्द्रं बर्हिषि प्रयाजदेवतायां स्थितमिन्द्रम् । यज्ञसाधनमेवात्र प्रयाजदेवताबर्हिः । कथंभूतमिन्द्रम् । निषद्वरमनिराकुर्वतां वरमुत्कृष्टम् । वृषभं वर्षितारं च । नर्यापसम् नृभ्यो मनुष्येभ्यो हितं नर्यं नर्यम् अपः कर्म यस्य स नर्यापाः तं नर्यापसमिन्द्रम् । स चेज्यमानः वसुभिः रुदैः आदित्यैः । सयुग्भिः समानयोजनैः बर्हिः आसदत् । आसीदत्विति लकारव्यत्ययः । वेतु पिबतु आज्यस्य स्वमंशम् । त्वमपि हे मनुष्यहोतः, यज ॥ ४ ॥
म०. आर्षी त्रिष्टुप् । बर्हिषि प्रयाजदेवतायां स्थितमिन्दं होता यजतु । कीदृशमिन्द्रम् । निषद्वरं निषीदन्ति निषद उपवेष्टारः तेषां वरं श्रेष्ठम् । वृषभं वर्षितारम् । नर्यापसं नरेभ्यो यजमानेभ्यो हितं नर्यमपः कर्म यस्य स नर्यापाः तं नराणां हितकारिणम् । स इन्द्रो वसुभिः रुद्रैः आदित्यैः सवनत्रयदेवैः सहितः बर्हिरासदत् आसीदतु आज्यस्य वेतु च । कीदृशैर्वस्वादिभिः। सयुग्भिः सह युञ्जन्ति ते सयुजः तैः समानयोगैः॥४॥

पञ्चमी।
होता॑ यक्ष॒दोजो॒ न वी॒र्यᳪ सहो॒ द्वार॒ इन्द्र॑मवर्धयन् ।
सुप्रा॒य॒णा अ॒स्मिन्य॒ज्ञे वि श्र॑यन्तामृता॒वृधो॒ द्वार॒ इन्द्रा॑य मी॒ढुषे॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। ५ ।।
उ० होता यक्षदोजो न । दैव्यो होता यजतु । ओजः न इति समुच्चयार्थीयो निपातः। ओजश्च वीर्यं च सहश्च द्वारश्च इन्द्रियशरीरमनोबलान्यपि समुच्चितानि । कस्माद्धेतोरेतानि यजतु । यत एतानि इन्द्रमवर्धयन् वर्धयन्ति । इदानीं नव स्तुत्यद्वारः स्तौति । एवमनेन कर्मणा कृतकृत्याः द्वारः । सुप्रायणाः सुप्रगमनाः । अस्मिन्यज्ञे विश्रयन्ताम् विश्रिता भवन्तु । ऋतावृधः सत्यवृधो वा यज्ञवृधो वा । इन्द्राय इन्द्रार्थम् । कथंभूताय । मीदुषे सेक्त्रे व्यन्तु पिबन्तु आज्यस्य स्वमंशं । त्वमपि हे मनुष्यहोतः, यज ॥ ५ ॥
म० अतिजगती । नकारश्चार्थः । या द्वारः प्रयाजदेवाः इन्द्रमिन्द्रे ओजो वीर्यं सहश्चावर्धयन् । ओज इन्द्रियबलं, वीर्यं शारीरबलं सहो मनोबलम् ता द्वारो होता यजतु । ताश्च । द्वार इन्द्राय इन्द्रार्थं विश्रयन्तां विवृता भवन्तु । अस्मिन्