पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० आत्मानं ददाति आत्मदाः उपासकानां सायुज्यप्रदः । बलं सामर्थ्यं ददाति बलदाः । भुक्तिमुक्तिप्रद इत्यर्थः । विश्वे सर्वे मनुष्याः यस्य प्रशिषं शासनमुपासते । देवाश्च यस्य प्रशिषमुपासते । तदुक्तम् 'यस्य ज्ञेयावधि ज्ञानं शिक्षावधि च शासनम् । कार्यावधि च कर्तृत्वं स स्वयंभूः पुनातु वः' इति । किंच यस्य छाया आश्रयो ज्ञानपूर्वमुपासनम् अमृतं मुक्तिहेतुः यस्य अज्ञानमिति शेषः । मृत्युः संसारहेतुः । तदुक्तम् 'ये तद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति' इति श्वेताश्वतरोपनिषत् ॥ १३॥
म० कस्मै देवाय हविषा विधेमेति व्याख्यातम् । आत्मानं ददाति आत्मदाः उपासकानां सायुज्यप्रदः । बलं सामर्थ्यं ददाति बलदाः । भुक्तिमुक्तिप्रद इत्यर्थः । विश्वे सर्वे मनुष्याः यस्य प्रशिषं शासनमुपासते देवाश्च यस्य प्रशिषमुपासते । तदुक्तम् 'यस्य ज्ञेयावधि ज्ञानं शिक्षावधि च शासनम् । कार्यावधि च कर्तृत्वं स स्वयंभूः पुनातु वः' इति । किंच यस्य छाया आश्रयो ज्ञानपूर्वमुपासनम् अमृतं मुक्तिहेतुः यस्य । अज्ञानमिति शेषः । मृत्युः संसारहेतुः । तदुक्तम् ‘य एतद्विदुरमृस्तास्ते भवन्त्यथेतरे दुःखमेवापियन्ति' (श्वेता० ३ । १०) इति ॥ १३ ॥

चतुर्दशी।
आ नो॑ भ॒द्राः क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒ अप॑रीतास उ॒द्भिद॑: ।
दे॒वा नो॒ यथा॒ सद॒मिद् वृ॒धे अस॒न्नप्रा॑युवो रक्षि॒तारो॑ दि॒वेदि॑वे ।। १४ ।।
उ० आ नो भद्राः । वैश्वदेवानां पशूनां याज्यानुवाक्या दश । पञ्चाद्याः सप्तमी च जगत्यः त्रिष्टुभोऽन्याः । आयन्तु आगच्छन्तु नः अस्माकम् । भद्राः भन्दनीयाः स्तुत्याः । ऋतवः यज्ञाः संकल्पा वा । विश्वतः सर्वतः अदब्धासः अनुपहिंसिताः अपरीतासः अपरिज्ञाताः केनचित् । उद्भिदः उद्भेत्तारोऽन्येषां यज्ञक्रतूनां कल्पानां वा । किंच देवाः नः अस्माकम् सदं सदा । इच्छब्द एवार्थे । सदाकाल एव । वृधे वर्धनाय । असन् स्युः भूयासुः । कथंभूताः । अप्रायुवः अप्रमाद्यन्तः रक्षितारश्च । दिवेदिवे अहन्यहनि तथा भूयादिति वाक्यशेषः ॥ १४ ॥
म० वैश्वदेवपशुवपापुरोडाशपशूनां याज्यानुवाक्या दश ऋचो विश्वदेवदेवत्या गोतमदृष्टाः । तत्रादौ पञ्च जगत्यः । क्रतवो यज्ञाः संकल्पा वा नोऽस्मान् प्रति आयन्तु आगच्छन्तु । यज्ञकर्तारो वयं भवेमेत्यर्थः । कीदृशाः क्रतवः । भद्राः भन्दनीयाः ‘भदि कल्याणे' कल्याणकारिणः । तथा विश्वतः अदब्धासः सर्वतोऽनुपहिंसिताः । निर्विघ्ना इत्यर्थः । अपरीतासः न परीता अपरीताः अपरिगता अज्ञाताः । केनचित्फलानुमेया इत्यर्थः । उद्भिदः उद्भिन्दन्ति प्रकटयन्ति उद्भिदः उद्भेत्तारः । यज्ञान्तराणां प्रकटीकर्तार इत्यर्थः । किंच यथा येन प्रकारेण देवा नोऽस्माकं सदमित् सदैव वृधे वृद्ध्यै असन् भवन्ति । तथा क्रतवः आयन्वित्यर्थः । सदमिदित्यव्ययं सदार्थे । कीदृशा देवाः । अप्रायुवः प्रकर्षेणायुवन्ति प्रमाद्यन्ति ते प्रायुवः । यौतेः क्विप् तुगभाव आर्षः । न प्रायुवः अप्रायुवः अनलसा अस्माकं वृद्ध्यै भवन्त्वित्यर्थः । तथा दिवेदिवे अहन्यहनि प्रत्यहं रक्षितारः पालकाः ॥ १४ ॥

पञ्चदशी ।।
दे॒वानां॑ भ॒द्रा सु॑म॒तिरृ॑जूय॒तां दे॒वाना॑ᳪ रा॒तिर॒भि नो॒ निव॑र्तताम् ।
दे॒वाना॑ᳪ स॒ख्यमुप॑सेदिमा व॒यं दे॒वा न॒ आयु॒: प्रति॑रन्तु जी॒वसे॑ ।। १५ ।।
उ० देवानां भद्रा । देवानां भद्रा भन्दनीया सुमतिः कल्याणी मतिः । अभिनो निवर्ततामित्यनुषङ्गः । अस्मान्प्रत्यभिमुखीभवतु । कथंभूतानां देवानाम् । ऋजूयतां ऋजुगामिनाम् । यद्वा ऋजुकामिनाम् । ऋजुं प्रगुणम् यजमानं कर्तुं ये कामयन्ते ते तथोक्ताः । किंच । देवानां रातिः दानम् अभि नः अस्मान्प्रति निवर्तताम् । ततो लब्धदानाः सन्तः । देवानां सख्यं सखिभावम् । यजमानाः सन्तः उपसेदिम प्राप्नुयाम वयम् । ततो देवाः नः अस्माकं भक्तानामायुः प्रतिरन्तु प्रवर्धयन्तु । किमर्थम् । जीवसे चिरं जीवनाय ॥ १५॥
म० भद्रा कल्याणकारिणी देवानां सुमतिः शोभना बुद्धिः नोऽस्मान् प्रति अभिनिवर्ततामस्मदभिमुखीभवतु । कीदृशानां देवानाम् । ऋजूयताम् ऋजु अवक्रं यन्ति गच्छन्ति ऋजुयन्तस्तेषाम् । इणः शतृप्रत्ययः । अवक्रगामिनाम् । यद्वा ऋजुमवक्रं साधु यजमानं कामयन्ते ते ऋजूयन्ति 'सुप आत्मनः क्यच्' ऋजूयन्ति ते ऋजूयन्तस्तेषाम् । क्यजन्ताच्छतृ । साधुं यजमानं कामयमानानामित्यर्थः । किं च देवानां रातिः दानं नोऽस्मानभिनिवर्तताम् । देवा अस्मभ्यं ददत्वित्यर्थः । देवेभ्यो लब्धदाना वयं देवानां सख्यं मैत्रीमुपसेदिम प्राप्नुयाम । सदेर्लिटि उत्तमबहुत्वे रूपम् संहितायां दीर्घः । देवा नोऽस्माकं सखीनामायुः जीवसे जीवितुं प्रतिरन्तु प्रवर्धयन्तु ॥ १५॥

षोडशी।
तान्पूर्व॑या नि॒विदा॑ हूमहे व॒यं भगं॑ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिध॑म् ।
अ॒र्य॒मणं॒ वरु॑ण॒ᳪ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत् ।। १६ ।।
उ० तान् पूर्वया । तान्देवान् पूर्वया अकृत्रिमया स्वयं