पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीया।
सुस॑मिद्धाय शो॒चिषे॑ घृ॒तं ती॒व्रं जु॑होतन । अ॒ग्नये॑ जा॒तवे॑दसे ।। २ ।।
उ० जपति । सुसमिद्धाय साधु समिद्धाय । शोचिषे शोचिष्मते दीप्तिमते ज्वलिताय । घृतं तीव्रं पटुतरं गव्यं ग्रहणोद्वासनाधिश्रयणावेक्षणादिभिः संस्कारैः संस्कृतमित्यर्थः। जुहोतन जुहुत । तेत्त्यर्थका उपजना भवन्ति कर्तन हन्तन यातनेति । अग्नये जातवेदसे जातप्रज्ञानाय ॥२॥
म० हे ऋत्विजः, अग्नये यूयं घृतेन जुहोतन जुहुत । जुहोतेः परस्य लोट्मध्यमबहुवचनस्य तस्य 'तप्तनप्तनथनाश्च' (पा. ७।१।४५) इति तनबादेशे गुणे जुहोतनेति रूपम् । किंभूतायाग्नये । सुसमिद्धाय शोभनतया सम्यग्दीप्ताय । अतएव शोचिषे शोचिष्मते दीप्तिमते ज्वलिताय । जातवेदसे जातं वेत्ति वेदयति वा जातवेदास्तस्मै । जातप्रज्ञानाय वा । किंभूतं घृतम् । तीव्रं स्वादुतमं समग्रं वा पटुतरं वा । ग्रहणोद्वासनाधिश्रयणावेक्षणादिभिः संस्कृतमित्यर्थः ॥ २॥

तृतीया ।
तं त्वा॑ स॒मिद्भि॑रङ्गिरो घृ॒तेन॑ वर्धयामसि । बृ॒हच्छो॑चा यविष्ठ्य।। ३ ।।
उ० तं त्वा समिद्भिः यस्त्वमुक्तगुणस्तं त्वां समिद्भिः । हे अङ्गिरः । अङ्गतिर्गत्यर्थः । रो मत्वर्थीयः। गमनवन् । 'अङ्गिरा उ ह्यग्निः' इति श्रुतिः । घृतेन वर्धयामसि वर्धयामः । 'इदन्तो मसि' इति सिकारश्छान्दसः । बृहत् महत् शोच दीप्यस्व । यविष्ठ्य युक्तम । इष्टनि परभूते टेः 'स्थूलदूरयुव-' इत्यादिना यविष्ठ्य इति सिद्धम् । स्वार्थिको यकारस्तद्धितः ॥३॥
म० हे अङ्गिरः, अङ्गतिर्गत्यर्थः । अङ्गिर्गतिरस्यास्तीति अङ्गिराः । रस्प्रत्ययो मत्वर्थीयः । तत्तद्यागेषु गमनवन्नग्ने । 'अङ्गिरा उ ह्यग्निः' (१।४।१।२५).ति श्रुतेः तं य उक्तगुणस्तथाविधं त्वा त्वां समिद्भिर्यज्ञसंबन्धिकाष्ठैर्घृतेन संस्कृताज्येन च वर्धयामसि वर्धयामः प्रवृद्धं कुर्मः । 'इदन्तो मसि' (पा० ७।१।४६ ) इति सिकारश्छान्दसः । हे यविष्ठ्य युवतम, कदाचिदपि स्थविरत्वरहितेत्यर्थः । तथाविधाग्ने, बृहत् महत् प्रवृद्धं यथा तथा शोच दीप्यस्व । 'द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५) इति संहितायां दीर्घः । अतिशयेन युवा यविष्ठः । इष्ठनि परे 'स्थूलदूरयुव-' (पा० ६ । ४ । १५६) इत्यादिना वा टिलोपे गुणे च रूपम् । यविष्ठ एव यविष्ठ्यः । स्वार्थे तद्धितयकारः ॥ ३ ॥

चतुर्थी।
उप॑ त्वाऽग्ने ह॒विष्म॑तीर्घृ॒ताची॑र्यन्तु हर्यत । जु॒षस्व॑ स॒मिधो॒ मम॑ ।। ४ ।।
उ० उप त्वा उप यन्तु त्वां हे अग्ने, हविष्मतीः हविषा संयुक्ताः । घृताचीः घृताञ्चनाः समिधः । हर्यत । 'हर्य कान्तौ' । हर्यतिः प्रेप्साकर्मा । प्रेप्सावन् , ताश्च त्वां प्रत्युपगच्छन्तीः जुषस्व आसेवस्व समिधः मम संबन्धिनीः ॥ ४॥
म०. 'उप त्वेति जपतीति' (का० ४ । ८ । ६) हे अग्ने, हविष्मतीर्हविष्मत्यः हविर्युक्ताः घृताचीः घृताच्यो घृताक्ता एताः समिधस्त्वामुपयन्तु प्रत्युपगच्छन्तु । हे हर्यत प्रेप्सावन्, 'हर्यतः । आचके' ( निघ० २ । ६ । १०) इति | कान्तिकर्मसु पठितत्वात् । तथाविध हे अग्ने, मम मदीयाः समिधः त्वं जुषस्व सेवस्व । त्वामुपयतीरङ्गीकुर्वित्यर्थः । 'छन्दसि परेऽपि' 'व्यवहिताश्च' (पा० १।४ । ८१-८२) इति । उपयन्तु इत्युपसर्गक्रियापदयोर्व्यवहितत्वम् । हविष्मतीरित्यादौ 'वा छन्दसि' (पा० ६ । १ । १०६ ) इति पूर्वसवर्णदीर्घत्वम् ॥ ४ ॥

पञ्चमी।
भूर्भुव॒: स्वर्द्यौरि॑व भू॒म्ना पृ॑थि॒वीव॑ वरि॒म्णा । तस्या॑स्ते पृथिवि देवयजनि पृ॒ष्ठेऽग्निम॑न्ना॒दम॒न्नाद्या॒याद॑धे ।। ५ ।।
उ० भूर्भुवःस्वः । महाव्याहृतयः । प्रजापतेरार्षम् । गार्हपत्याहवनीययोराधानमन्त्राः । पृथिव्यन्तरिक्षद्युलोका अभिधेयाः, ब्रह्मक्षत्रविशो वा वर्णाः, अन्नप्रजापशवो वा। श्रुतितो व्याख्यातमेतत् । इध्मपूर्वार्धं गृहीत्वा यजमानो जपति । द्यौरिव भूम्ना । उपरिष्टादारभ्यैतद्यजुर्व्याख्येयं तथाहि सुबोधं भवति । तस्याः ते तव हे पृथिवि देवयजनि देवा यस्यामिज्यन्ते इति देवयजनी तस्याः संबोधनं क्रियते । हे देवयजनि, ते पृष्ठे उपरि । अग्निमन्नादम् अन्नस्यात्तारम् । अन्नाद्याय अन्नादनाय अन्नभक्षणाय । आदधे स्थापयामि । तस्याः पृथिव्याः पृष्ठेऽग्निमाधाय । द्यौरिव भूम्ना । यथा द्यौर्भूम्ना नक्षत्रबहुत्वेन बह्वी एवं पुत्रादिभिर्बहुभिर्भूयासम् । पृथिवीव वरिम्णा । यथा पृथिवी वरिम्णा उरुत्वेन सता सर्वप्राणिनामाश्रयभूता एवमहं महत्त्वेन सता. सर्वप्राणिनामाश्रयभूतो भूयासम् । अथवा यथाक्रममेव व्याख्यायते । द्यौरिव भूम्ना भूयासम् पृथिवीव वरिम्णा भूयासम् । हे अग्ने, त्वत्प्रसादात् । पृथिव्युच्यते । तस्याः ते तव पृथिवि देवयजनि, पृष्ठे उपरि अग्निमन्नादमन्नभक्षणाय आदधे । यस्यास्तव मन्वादयोऽपि अन्नाद्याय संवृताः संजाताः।।५।।