पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विद्यमानात् देष्म ददामः । सतो धनादि युष्मभ्यमस्माभिर्दातव्यम् । ददतामस्माकं कदाचिद्द्रव्यक्षयो मास्त्वित्यर्थः ॥ 'एतद्व इत्युपास्यति सूत्राणि प्रतिपिण्डमूर्णा दशा वा वयस्युत्तरे यजमानलोमानि वेति' (का० ४ । ७ । १६-१८)। हे पितरः, वो युष्मभ्यमेतद्वासःसूत्रमेव परिधानमस्तु ॥ ३२ ॥

त्रयस्त्रिंशी।
आध॑त्त पितरो॒ गर्भं॑ कुमा॒रं पुष्क॑रस्रजम् । यथे॒ह पुरु॒षोऽस॑त् ।। ३३।।
उ० मध्यमंपिण्डं प्राश्नाति पुत्रकामा।आधत्त। गायत्री। पितरः, आधत्त गर्भम् । कुमारं पुष्करस्रजम् । स्रक्शब्देन मुण्डमालोच्यते। पुष्करशब्देन पद्मानि।अश्विनौ पुष्करस्रजौ अश्विभ्यां पुत्रोपमानं क्रियते । किंच यथा येन प्रकारेण इह अस्मिन्नेव ऋतौ पुरुषः पूरयिता देवपितृमनुष्याणाम् । असत् भूयात् तथा आधत्तेति संबन्धः ॥ ३३ ॥
म० 'आधत्तेति मध्यमं पिण्डं पत्नी प्राश्नाति पुत्रकामेति' (का० ४ । १।२२)। गायत्री पितृदेवत्या । हे पितरः, यथा इहास्मिन्नेव ऋतौ पुरुषः असत् पुरुषः देवपितृमनुष्याणामपेक्षितार्थस्य पूरयिता भूयात् । तथा कुमारं गर्भं पुत्ररूपं गर्भं यूयमाधत्त संपादयत । किंभूतं कुमारम् । येन प्रकारेणेह पुष्करस्रजं पुष्कराणां पद्यानां स्रक् माला ययोस्तौ पुष्करस्रजौ । अश्विनौ अश्विनीकुमारौ । पुष्करस्रजौ पद्ममालिनौ देवानां भिषजौ तत्तुल्यः कुमारः पुष्करस्रक् तम् । अश्विसाम्यकथनेन रोगहीनं सुन्दरं च पुत्रमाधत्तेति सूचितम् ॥ ३३ ॥

चतुस्त्रिंशी।
ऊर्जं॒ वह॑न्तीर॒मृतं॑ घृ॒तं पय॑: की॒लालं॑ परि॒स्रुत॑म् । स्व॒धा स्थ॑ त॒र्पय॑त मे पि॒तॄन् ।। ३४।।
उ० अपो निनयति । ऊर्जं वहन्ती अब्दैवत्या विराट् । हे आपः, यूयम् उर्जमन्नं वहत्यौ नानाविधं अमृतं घृतं पयः कीलालम् अन्नरसम् । कीले अलं पर्याप्तः समर्थोऽन्नमिष्टं कर्तुं रस इति कीलालः । कीलं बन्धनम् । अलमत्यन्तमन्नस्येति वा कीलालम् । 'तस्माद्यावन्मात्र इवान्नस्य रसः सर्वमन्नमवति' इत्यादि श्रुतिः। परिस्रुतं सुराम् । स्वधास्थ । 'स्वधा वै पितॄणामन्नम्' इति श्रुतिः । 'डुधाञ् धारणपोषणयोः' । स्वमात्मीयं पितॄणां धानं पोषणं स्वधास्थ तर्पयत मे पितॄन् स्वधा भवथ । ततस्तर्पयत मे पितॄन् ॥ ३४ ॥
 इति उवटकृतौ मन्त्रभाष्ये द्वितीयोऽध्यायः॥२॥
म०. 'ऊर्जमित्यपो निषिञ्चतीति' ( का० ४ । १।१९)। अब्देवत्या विराट् । हे आपः, यूयं स्वधास्थ पित्र्यहविःस्वरूपा भवथ । अतो मे पितॄंस्तर्पयत । कथंभूता आपः । परिस्रुतं वहन्तीः । पुष्पेभ्यो निःसृतं सारं वहन्त्यः । तच्च सारं त्रिविधम् ऊर्जशब्देन घृतशब्देन पयःशब्देन चाभिधेयम् । तत्रोर्जशब्दोऽन्नगतं स्वादुत्वमभिधत्ते । घृतपयसी प्रसिद्धे । तच्च त्रिविधमपि कीदृशम् । अमृतं सर्वरोगविनाशकं मृत्युनाशकं च । नास्ति मृतं यस्मात्तत् । पुनः कीदृशम् । कीलालम् ‘कील बन्धने' । कीलनं कीलो बन्धः तमलति वारयतीति कीलालम् । 'अलं वारणपर्याप्त्योः' इति धातुः । सर्वबन्धनिवर्तकम् । ईदृशस्य त्रिविधस्य सारस्य वहनादपां पितृतर्पकत्वमुपपन्नम् ॥ ३४ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे । इध्मप्रोक्षादिपित्र्यान्तो द्वितीयोऽध्याय ईरितः ॥ २ ॥

तृतीयोऽध्यायः।
तत्र प्रथमा।
स॒मिधा॒ऽग्निं दु॑वस्यत घृतैर्बो॑धय॒ताति॑थिम् । आस्मि॑न् ह॒व्या जु॑होतन ।। १ ।।
उ०.समिधाग्निम् ।आधानमन्त्राः प्रागग्निर्ज्योतिरित्येतेभ्यः। देवानामार्षं प्रजापतेर्वाग्नेर्वा । आग्नेय्यश्चतस्रो गायत्र्यः । आश्वत्थीस्तिस्रः समिधो घृताक्ता आदधाति । समिधाग्निं दुवस्यत समिधाश्वत्थसमिधा अग्निं दुवस्यत । दुवस्यतिः परिचरणार्थः । परिचरत । ततो जातं सन्तं पूर्णाहुतिसंबधिभिर्घृतैः बोधयत अवगतार्थं कुरुत । अतिथिम् अतिथिधर्माणम् । ततोऽनन्तरं हविःसंबन्धिनि आस्मिन्हव्या जुहोतन । आजुहोत अस्मिन्नग्नौ हव्या हवींषि ॥ १॥
म० अध्यायद्वयेन दर्शपौर्णमासेष्टिविषया मन्त्रा उक्ताः । अथाधानमन्त्रा उच्यन्ते प्रागग्निर्ज्योतिरित्यन्तेभ्यः ( ख०६)। | देवानां प्रजापतेरग्नेर्गन्धर्वाणां वार्षम् । आग्नेय्यश्चतस्रो गायत्र्यः। तत्र कात्यायनः 'अमावास्यायामग्न्याधेयम्' (४ । ७।१) | इत्यादिना कालविशेषादीनि ब्रह्मौदनपाकपर्यन्तानि कार्याण्युक्त्वा पश्चादिदमाह । 'तं चातुष्प्राश्यं पचत्युद्वास्यासेचनं मध्ये कृत्वा सर्पिरसिच्याश्वत्थीस्तिस्रः समिधो घृताक्ता आदधाति समिधाग्निमिति प्रत्यृचम्' (४ । ८ । ४ । ५) इति । अस्यार्थः । | चतुर्भिर्ऋत्विग्भिः प्राशितुं योग्यमोदनं पक्त्वा बहिरुद्वास्य तस्योदनस्य मध्ये घृतसेचनाय निम्नं स्थानं कृत्वा तत्सर्पिषापूर्य तिस्रः समिधस्तस्मिन्सर्पिष्यभ्यज्य तिसृभिर्ऋग्भिरग्नावभ्यादधातीति । समिधाग्निम् । हे ऋविजः, यूयं समिधा कृत्वा अग्निं दुवस्यत परिचरत । दुवस्यतिः परिचरणार्थः । सम्यगिध्यते दीप्यते वह्निर्यया काष्ठरूपया सा समित्तया । घृतैः होष्यमाणैः पूर्णाहुतिसंबन्धिभिरतिथिमातिथ्यकर्मणा पूजनीयमग्निं बोधयत प्रज्वालयत । अस्मिन् प्रज्वलितेऽग्नौ हव्या नानाविधानि हवींषि आ जुहोतन सर्वतो जुहुत । 'तप्तनप्तनथनाच' (पा० ७ । १ । ४५) इति तनबादेशः ॥ १॥