पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

योगेन युक्तः क्षेप्तो योगक्षेमः स क्लृप्तो भवतु । अलब्धलाभो योगः । लब्धस्य परिपालनं क्षेमः ॥ २२ ॥

त्रयोविंशी।
प्रा॒णाय॒ स्वाहा॑ ऽपा॒नाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहा॒ चक्षु॑षे॒ स्वाहा॒ श्रोत्रा॑य॒ स्वाहा॑ वा॒चे स्वाहा॒ मन॑से॒ स्वाहा॑ ।। २३ ।।
उ० 'आज्यसक्तुधानालाजानामेकैकं जुहोति प्राणाय स्वाहेति प्रतिमन्त्रं सर्वरात्रमावर्तम्' ॥ २३ ॥
म० 'आज्यसक्तुधानालाजानामेकैकं जुहोति प्राणाय स्वाहेति प्रतिमन्त्रᳪ सर्वरात्रमावर्तम्' (का० २० । ४ । ३१) । आज्यादीनां प्रतिप्रहरमेकैकं क्रमेण सर्वरात्रमुत्तरवेदिस्थाग्नौ जुहोति प्राणाय स्वाहेत्यादिद्वादशकण्डिकात्मकैरनुवाकैः । किं कृत्वा। आवर्तम् प्राणाय स्वाहेत्यादिकमेकशताय स्वाहेत्यन्तं मन्त्रगणमावर्त्यावर्त्य सर्वरात्रमिति द्वितीयाग्रहणाद्धोमक्रियाया रात्रेः कार्त्स्न्येन संयोगः कार्यः । ततः प्रथमयामे घृतेन यागः द्वितीये सक्तुभिः तृतीये धानाभिः चतुर्थे लाजैः । एकस्मै इति द्वादशेऽनुवाके (३४) एकस्मै स्वाहा द्वाभ्याᳪ स्वाहेत्यत्र त्रिभ्यः स्वाहा चतुर्भ्यः स्वाहा पञ्चभ्यः स्वाहा षड्भ्यः स्वाहा सप्तभ्यः स्वाहा अष्टभ्यः खाहा नवभ्यः स्वाहेत्येवमादयो मन्त्रा अपठिता अपि ककैकोच्चयेन शतपर्यन्ताः प्रयोज्याः । ‘एकोत्तरा जुहोति' (१३ । २।१ । ५) इति श्रुतेः । व्युष्टायां समाप्तायां रात्रौ व्युष्ट्यै स्वाहेति घृताहुतिमेकामुदिते सूर्ये स्वर्गाय स्वाहेति च जुहोतीति सूत्रार्थः । लिङ्गोक्तदेवतानि यजूंषि । प्राणादय इन्द्रियदेवाः ॥ २३ ॥

चतुर्विंशी।
प्राच्यै॑ दि॒शे स्वाहा॒ ऽर्वाच्यै॑ दि॒शे स्वाहा॒ दक्षि॑णायै दि॒शे स्वाहा॒ ऽर्वाच्यै॑ दि॒शे स्वाहा॑ प्र॒तीच्यै॑ दि॒शे स्वाहा॒ ऽर्वाच्यै॑ दि॒शे स्वाहोदी॑च्यै दि॒शे स्वाहा॒ ऽर्वाच्यै॑ दि॒शे स्वाहो॒र्ध्वायै॑ दि॒शे स्वाहा॒ ऽर्वाच्यै॑ दि॒शे स्वाहा ऽर्वा॑च्यै दि॒शे स्वाहा॒ ऽर्वाच्यै॑ दि॒शे स्वाहा॑ ।। २४ ।।
उ० प्राच्यै । दिग्देवताः ॥ २४ ॥
म० प्राच्यै । दिग्देवताः ॥ २४ ॥

पञ्चविंशी।
अ॒द्भ्यः स्वाहा॑ वा॒र्भ्यः स्वाहो॑द॒काय॒ स्वाहा॒ तिष्ठ॑न्तीभ्य॒: स्वाहा॒ स्रव॑न्तीभ्य॒: स्वाहा॒ स्यन्द॑मानाभ्य॒: स्वाहा॒ कूप्या॑भ्य॒: स्वाहा॒ सूद्या॑भ्य॒: स्वाहा॒ धार्या॑भ्य॒: स्वाहा॑ ऽर्ण॒वाय॒ स्वाहा॑ समु॒द्राय॒ स्वाहा॑ सरि॒राय॒ स्वाहा॑ ।। २५ ।।
उ० अद्भ्यः । जलदेवताः ॥ २५ ॥
म० अद्भ्यः । जलदेवताः ॥ २५॥

षड्विंशी।
वाता॑य॒ स्वाहा॑ धू॒माय॒ स्वाहा॒ ऽभ्राय॒ स्वाहा॑ मे॒घाय॒ स्वाहा॑ वि॒द्योत॑मानाय॒ स्वाहा॑ स्त॒नय॑ते॒ स्वाहा॑ ऽव॒स्फूर्ज॑ते॒ स्वाहा॒ वर्ष॑ते॒ स्वाहा॑ ऽव॒वर्ष॑ते॒ स्वाहो॒ग्रं वर्ष॑ते॒ स्वाहा॑ शी॒घ्रं वर्ष॑ते॒ स्वाहो॑द्गृह्ण॒ते स्वाहोद्गृ॑हीताय॒ स्वाहा॑ प्रुष्ण॒ते स्वाहा॑ शीकाय॒ते स्वाहा॒ प्रुष्वा॑भ्य॒: स्वाहा॑ ह्रा॒दुनी॑भ्य॒: स्वाहा॑ नीहा॒राय॒ स्वाहा॑ ।। २६ ।।
उ० वाताय । मेघोपयोगिदेवताः ॥ २६ ॥
म० वाताय । मेघोपयोगिदेवताः ॥ २६ ॥

सप्तविंशी।
अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहेन्द्रा॑य॒ स्वाहा॑ पृथिव्यै॒ स्वाहा॒ ऽन्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॑ दि॒ग्भ्यः स्वाहा ऽऽशा॑भ्य॒: स्वाहो॒र्व्यै॒ दि॒शे स्वाहा॒ ऽर्वाच्यै॑ दि॒शे स्वाहा॑ ।। २७ ।।
उ० आग्नये । अग्न्यादयः प्रसिद्धाः ॥ २७ ॥
म. आग्नये । अग्न्यादयः प्रसिद्धाः ॥ २७ ॥

अष्टाविंशी।
नक्ष॑त्रेभ्य॒: स्वाहा॑ नक्ष॒त्रिये॑भ्य॒: स्वाहा॑ ऽहोरा॒त्रेभ्य॒: स्वाहा॑ ऽर्धमा॒सेभ्य॒: स्वाहा॒ मासे॑भ्य॒: स्वाहा॑ ऋ॒तुभ्य॒: स्वाहा॑ ऽऽर्त॒वेभ्य॒: स्वाहा॑ संवत्स॒राय॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ᳪ स्वाहा॑ च॒न्द्राय॒ स्वाहा॒ सूर्या॑य॒ स्वाहा॑ र॒श्मिभ्य॒: स्वाहा॒ वसु॑भ्य॒: स्वाहा॑ रु॒द्रेभ्य॒: स्वाहा॑ ऽऽदि॒त्येभ्य॒: स्वाहा॑ म॒रुद्भ्य॒: स्वाहा॒ विश्वे॑भ्यो दे॒वेभ्य॒: स्वाहा॒ मूले॑भ्य॒: स्वाहा॒ शाखा॑भ्य॒: स्वाहा॒ वन॒स्पति॑भ्य॒: स्वाहा॒ पुष्पे॑भ्य॒: स्वाहा॒ फले॑भ्य॒: स्वाहौष॑धीभ्य॒: स्वाहा॑ ।। २८ ।।
उ० नक्षत्रेभ्यः । नक्षत्रादयः कालाधिष्ठात्र्यः ॥२८॥
म० नक्षत्रेभ्यः । नक्षत्रादयः कालाधिष्ठात्र्यः ॥ २८ ॥

एकोनत्रिंशी ।।
पृ॒थि॒व्यै स्वाहा॒ ऽन्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॒ सूर्या॑य॒ स्वाहा॑ च॒न्द्राय॒ स्वाहा॒ नक्ष॑त्रेभ्य॒: स्वाहा॒ ऽद्भ्यः स्वाहौ॑षधीभ्य॒: स्वाहा॒ वन॒स्पति॑भ्य॒: स्वाहा॑ परिप्ल॒वेभ्य॒: स्वाहा॑ चराच॒रेभ्य॒: स्वाहा॑ सरीसृ॒पेभ्य॒: स्वाहा॑ ।। २९ ।।