पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

राहुतीभिरेतेभ्यो दश देवेभ्योऽश्वं ददाति । तथाच श्रुतिः 'एतावन्तो वै सर्वे देवास्तेभ्य एवैनं जुहोतीति' ( १३ । १ ।। ३ । ३) ॥६॥

सप्तमी।
हि॒ङ्का॒राय॒ स्वाहा॒ हिङ्कृ॑ताय॒ स्वाहा॒ क्रन्द॑ते॒ स्वाहा॑ ऽवक्र॒न्दाय॒ स्वाहा॒ प्रोथ॑ते॒ स्वाहा॑ प्रप्रो॒थाय॒ स्वाहा॑ ग॒न्धाय॒ स्वाहा॑ घ्रा॒ताय॒ स्वाहा॒ निवि॑ष्टाय॒ स्वाहोप॑विष्टाय॒ स्वाहा॒ सन्दि॑ताय॒ स्वाहा॒ वल्ग॑ते॒ स्वाहा ऽऽसी॑नाय॒ स्वाहा॑ शया॑नाय॒ स्वाहा॒ स्वप॑ते॒ स्वाहा॒ जाग्र॑ते॒ स्वाहा॒ कूज॑ते॒ स्वाहा॒ प्रबु॑द्धाय॒ स्वाहा॑ वि॒जृम्भ॑माणाय॒ स्वाहा॒ विचृ॑ताय॒ स्वाहा॒ सᳪहा॑नाय॒ स्वाहोप॑स्थिताय॒ स्वाहाऽऽय॑नाय॒ स्वाहा॒ प्राय॑णाय॒ स्वाहा॑ ।। ७ ।।
उ० अश्वस्य रूपाणि जुहोति। हिंकाराय स्वाहेति । एकोनपञ्चाशत् । अश्वस्य चेष्टितानि क्रियाश्चात्राभिधीयन्ते ॥७॥
म० 'दक्षिणाग्नौ जुहोति हिङ्काराय स्वाहेति प्रक्रमान्' (का० २० । ३ । ३)। एतदर्थमेवोद्धृते दक्षिणाग्नौ प्रतिमन्त्रं प्रक्रमसंज्ञान्होमानेकोनपञ्चाशज्जुहोतीत्यर्थः । अश्वस्यैकोनपञ्चाशच्चेष्टितानि व्यापाराः कण्डिकाद्वयेन । हिङ्करणं हिङ्कारस्तस्मै । हिङ्कृताय कृतं यद्धिङ्कृतं तस्मै । क्रन्दतीति क्रन्दन् । अव नीचैः क्रन्दतीत्यवक्रन्दः । प्रोथतीति प्रोथन् 'प्रोथृ पर्यापणे' । प्रकृष्टः प्रोथो घोणा यस्य 'घोणा तु प्रोथमस्त्रियाम्' । गन्धोऽस्यास्ति गन्धः । घ्रातमाघ्राणमस्यास्ति घ्रातः । निविशते निविष्टः । उपविशतीत्युपविष्टः । सम्यक् दितं लूनं खण्डनं यस्य स संदितः । वल्गतीति वल्गान् । आस्तेऽसावासीनः । शेतेऽसौ शयानः । स्वपिति स्वपन् । जाग्रतीति जाग्रत् । कूजतीति कूजन् । प्रकर्षेण बुध्यते प्रबुद्धः । विजृम्भते विजृम्भमाणः । 'चृती दीप्तौ' विशेषेण चर्तति विचृतः। संहानाय सङ्गतशरीराय । उपतिष्ठते उपस्थितः । अयतेऽयनः । प्रकृष्टमयते प्रायणः तस्मै स्वाहा ॥ ७ ॥

अष्टमी।
य॒ते स्वाहा॒ धाव॑ते॒ स्वाहो॑द्द्रा॒वाय॒ स्वाहोद्द्रु॑ताय॒ स्वाहा॑ शूका॒राय॒ स्वाहा॒ शूकृ॑ताय॒ स्वाहा॒ निष॑ण्णाय॒ स्वाहोत्थि॑ताय॒ स्वाहा॑ ज॒वाय॒ स्वाहा॒ बला॑य॒ स्वाहा॑ वि॒वर्त॑मानाय॒ स्वाहा॒ विवृ॑त्ताय॒ स्वाहा॑ विधून्वा॒नाय॒ स्वाहा॒ विधू॑ताय॒ स्वाहा॒ शुश्रू॑षमाणाय॒ स्वाहा॑ शृण्व॒ते स्वाहेक्ष॑माणाय॒ स्वाहे॑क्षि॒ताय॒ स्वाहा॒ वी॒क्षिताय॒ स्वाहा॑ निमे॒षाय॒ स्वाहा॒ यदत्ति॒ तस्मै॒ स्वाहा॒ यत् पिब॑ति॒ तस्मै॒ स्वाहा॒ यन्मूत्रं॑ क॒रोति॒ तस्मै॒ स्वाहा॑ कुर्व॒ते स्वाहा॑ कृ॒ताय॒ स्वाहा॑ ।। ८ ।।
उ० यते स्वाहा एतीति यन् तस्मै यते । स्पष्टमन्यत् ॥८॥
म० एतीति यन् । धावतीति धावन् । उत् अधिको द्रावो गतिर्यस्य स उद्द्रावः । उत् अधिकं द्रुतं यस्य स उद्द्रुतः । शू इति करोतीति शूकारः । शूकुतमस्यास्ति शुकृतः । निषीदति - निषीदन् । उत्तिष्ठते उत्थितः । जवते जवो वेगवान् । बलमस्यास्तीति बलः । विवर्तते स विवर्तमानः विवर्तते स्म विवृत्तः। | विधूनुते कम्पते स विधून्वानः । विधूयतेऽसौ विधूतः । श्रोतुमिच्छति शश्रूषमाणः 'ज्ञाश्रुस्मृदृशां सनः' (पा० १।३ । ५७ ) इति शानन् । शृणोति शृण्वन् । ईक्षते स ईक्षमाणः । । ईक्षते स्मेति ईक्षितः । विशेषेणेक्षितो वीक्षितः । निमिषति निमेषः । यत्किंचित् अत्ति तस्मै । यत् जलादिकं पिबति तस्मै पानकर्त्रे । यन्मूत्रं करोति तस्मै मूत्रयते । करोति कुर्वन् । कृतमस्यास्ति कृतः । तस्मै स्वाहेति सर्वत्र । इत्येकोनपञ्चाशत् प्रक्रमाः ॥ ८ ॥

नवमी। -
तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो न॑: प्रचो॒दया॑त् ।। ९ ।।
उ० अथ सावित्रीणामिष्टीनाम् । तत्सवितुरित्यादिकाः षट् याज्यानुवाक्याः सावित्र्यो गायत्र्यः । आद्या व्याख्याता ॥ ९॥
म० षडृचः सवितृदेवत्या गायत्र्याः सावित्रीणामिष्टीनां याज्यानुवाक्याः । आद्या व्याख्याता (अ० ३ । क० ३५) ॥ ९॥

दशमी।
हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये । स चेत्ता॑ दे॒वता॑ प॒दम् ।। १० ।।
उ० हिरण्यपाणिमूतये हिरण्मयौ पाणी यस्य स हिरण्यपाणिः तम् । ऊतये अवनाय । सवितारम् उपह्वये आह्वयामि । किमिति । यतः सः सविता चेत्ता सर्वार्थदृक् । महती च देवता पदं च स्थानं च ज्ञानकर्मसमुच्चयकारिणाम् ॥ १०॥
म० मेधातिथिदृष्टा । अहं सवितारमुपह्वये आह्वयामि । किमर्थम् । ऊतये अवनाय । कीदृशं सवितारम् । हिरण्यपाणिं हिरण्मयौ पाणी यस्य तम् । यतः स सविता चेत्ता चेतयिता सर्वज्ञः । देवता । पदं स्थानं ज्ञानिनाम् ॥ १० ॥

एकादशी।
दे॒वस्य॒ चेत॑तो म॒हीं प्र स॑वि॒तुर्ह॑वामहे । सु॒म॒तिᳪ स॒त्यरा॑धसम् ।। ११ ।।