पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मेषम् इन्द्राय च ऋषभम्। अन्यच्च सुन्वन् अश्विभ्यां सरस्वत्यै च इन्द्राय च सुत्राम्णे सुरासोमान्। तानि च वस्तूनि कुतोऽन्ययजमानः अग्निं होतारमवृणीतेति संबन्धः॥५९॥
म० 'अग्निमद्येति सूक्तवाकप्रैषः' ( का० १९ । ७ । १०)। अग्निमद्य होतारमित्यादिः सूक्ता ब्रूहीत्यन्तः कण्डिकात्रयात्मकः सूक्तवाके प्रैषो भवति । लिङ्गोक्तदेवतः प्रैषः । प्रथमा अष्टिः द्वितीया धृतिः तृतीया विकृतिः । अयं यजमानोऽद्य अग्निं होतारमवृणीत वृतवान् । वृणातेर्लङ् । किं कुर्वन् । पक्तीः पक्तव्यानि हवींषि पचन् । सामान्येनोक्त्वा विशेषमाह । पुरोडाशान्पचन् अश्विभ्यामश्विनोरर्थे छागं बध्नन् । यूपे इति शेषः। सरस्वत्यै मेषं बध्नन् इन्द्राय ऋषभं च बध्नन् तथा अश्विभ्यां सरस्वत्यै सुत्राम्णे रक्षकाय इन्द्राय च सुरासोमान्सुन्वन् अग्निमवृणीत ॥ ५९॥

षष्टी।
सू॒प॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभवद॒श्विभ्यां॒ छागे॑न॒ सर॑स्वत्यै मे॒षेणेन्द्रा॑य ऋष॒भेणाक्षँ॒स्तान् मे॑द॒स्तः प्रति॑ पच॒तागृ॑भीष॒तावी॑वृधन्त पुरो॒डाशै॒रपु॑र॒श्विना॒ सर॑स्व॒तीन्द्र॑: सु॒त्रामा॑ सुरासो॒मान् ।। ६०।।
उ० सूपस्था अद्य । साधुयज्ञमुपतिष्ठति इति सूपस्थाः अद्यास्मिन्द्यवि देवः वनस्पतिः अभवत् । अश्विभ्यां छागेन सरस्वत्यै च मेषेण इन्द्राय च ऋषभेण । कथमेवमवगम्यत इत्यत आह । अक्षंस्तान् भक्षितवन्तः अश्विप्रभृतयः तान् छागादीन् । कुत आरभ्येत्याह । मेदस्तः वपाया आरभ्य । प्रतिपचतागृभीषत । प्रत्यग्रभीषत प्रतिगृहीतवन्तः । पचता पक्वानि अग्निपक्वानि अवदानानि । अवीवृधन्त च पुरोडाशैः। किंच । अपुः पीतवन्तः अश्विनौ च सरस्वती च इन्द्रश्च सुत्रामा । सुरासोमान् सुरा च सोमाश्च । यद्वा सुरामयान्सोमान् ॥ ६०॥
म० अद्य वनस्पतिर्देवः छागेन कृत्वा अश्विभ्यां सूपस्था अभवत् सुष्ठु उपतिष्ठते सेवते सूपस्थाः । छागेनाश्विनोः सेवां चकारेत्यर्थः। मेषेण सरस्वत्यै सूपस्था अभवत्। ऋषभेण इन्द्राय सूपस्था अभवत् । वनस्पतिना छागमेषर्षभैरश्व्यादीनामुपस्थानं कृतं तत्कथं ज्ञायते तत्राह । अश्व्यादयो मेदस्तः मेदो वपामारभ्य तान् छागादीन् अक्षन् अभक्षयन् । पुनः पचता पच्यन्ते तानि पचता पचतानि पक्वानि अवदानानि प्रत्यगृभीषत प्रत्यगृह्णन् । पचतेः 'मृदशियजिपर्विपच्यमितमिनमिहर्येभ्योऽतच' (उणा० ३ । १०९) इत्यतच्प्रत्ययः । 'भूतेऽपि दृश्यन्ते' (पा० ३ । ३ । २) इति वचनाद्भूतेऽपि द्रष्टव्यः । विभक्तेराकारः । पुनस्ते पुरोडाशैरवीवृधन्त ऐधन्त । किंच अश्विना सरस्वती सुत्रामा इन्द्रश्च सुरासोमानपुः पीतवन्तः । पातेर्लङ् पिबादेशाभावश्छान्दसः । ररक्षुर्वा । सुराश्च सोमाश्च तान् सुरामयान् सोमान् वा ॥ ६०॥

एकषष्टी।
त्वाम॒द्य ऋ॑ष आर्षेय ऋषीणां नपादवृणीता॒यं यज॑मानो ब॒हुभ्य॒ आ सङ्ग॑तेभ्य ए॒ष मे॑ दे॒वेषु॒ वसु॒ वार्याय॑क्ष्यत॒ इति॒ ता या दे॒वा दे॑व॒ दाना॒न्यदु॒स्तान्य॑स्मा॒ आ च॒ शास्स्वा च॑ गुरस्वेषि॒तश्च॑ होत॒रसि॑ भद्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षः सूक्तवा॒काय॑ सू॒क्ता ब्रू॑हि ।। ६१ ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायामेकविंशोऽध्यायः॥ २१ ॥
उ० त्वामद्य । दैव्यो होताग्निरुच्यते । त्वाम् अद्य हे ऋषे मन्त्राणां द्रष्टः, हे आर्षेय, यजमान आर्षेयैर्व्रियते इत्येवं संबोध्यते । हे ऋषीणामृत्विजां नपात् पुत्र, अवृणीत वृतवान् अयं यजमानः । बहुभ्यो देवेभ्यः आसङ्गतेभ्यः त्वामेव अवृणीतेत्यभिप्रायः । किमर्थम् । एषः मे मह्यम् देवेषु वसु धनम् वारि वरणीयम् आयक्ष्यते आदास्यति अयं दातुं समर्थ इति । एवंच । ता या देवदानान्यदुः । ता तानि । या यानि । हे देव, यानि देव, दानानि अदुः दत्तवन्तः इमानि अस्मै यजमानाय दातव्यानीति । तानि अस्मै यजमानाय । आच शास्स्वाच गुरस्व । आकारौ भिन्नक्रमौ । आशास्व च इच्छ । आगुरस्व च 'गुरी उद्यमने' । उद्यच्छ च । दानाय प्रेषितश्चासि । हे होतः, भद्रवाच्याय भन्दनीनयवचनाय । भद्रं च वचनं त्वं ब्रूया इति । अथेदानीं प्रेषितो मानुषो होता सूक्तवाकाय । कथं कृत्वा सूक्ता ब्रूहि । सूक्तानि साधुवचनानि वद इति ॥ ६१ ॥
समाप्ता सौत्रामणी ।
इति उवटकृतौ मन्त्रभाष्ये एकविंशोऽध्यायः ॥ २१ ॥
म० दैव्यो होता अग्निरुच्यते । हे ऋषे मन्त्राणां द्रष्टः, हे आर्षेय, यजमानार्षेयैर्व्रियत इत्येवं संबोध्यते । हे ऋषीणां नपात् पुत्र, अयं यजमानः बहुभ्यः सङ्गतेभ्यः मिलितेभ्यो देवेभ्य इति हेतोरथ त्वामेव आ अवृणीत सम्यग् वृतवान् । ' इति किम् । एषोऽग्निर्मे मह्यं देवेषु वारि वरीतुं योग्यं वारि वरणीयं वसु धनमायक्ष्यते आदास्यते । यजतेर्दानार्थाल्लृट् । मया देवेभ्यो दातुं ग्रहीष्यते इत्यर्थः । किंच हे देव अग्ने, या यानि ता तानि दानानि देवा अदुः दत्तवन्तः तानि दानानि अस्मै यजमानाय आशास्स्व च इच्छ । तानि यजमानाय दातव्यानीति इच्छेत्यर्थः । आगुरस्व च उद्यच्छ । 'गुरी उद्यमे' - तुदादिः । दानायोद्यमं कुरु । आकारौ चकारौ च भिन्नक्रमौ । हे होतः, त्वमिषितः प्रेषितोऽसि प्रेरितोऽसि । कथं तदाह । भद्रवाच्याय वक्तुं योग्यं वाच्यं भद्रं शुभं च तत् वाच्यं च भद्रवाच्यं तस्मै । भद्रं ब्रूहीति प्रेषितोऽसीत्यर्थः । किंच सूक्ता सूक्तानि त्वं ब्रूहि इति सूक्तवाकाय सूक्तवचनाय सूक्तानि वक्तुं मानुषः होता च प्रेषितोऽस्ति ॥ ६१॥
श्रीमन्महीधरकृते वेददीपे मनोहरे।
एकविंशोऽयमध्यायो याज्यादिप्रेषणान्तिमः ॥ २१ ॥