पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईड्यः स्तोतव्यः । सोमश्च देवः अमर्त्यः अमरणधर्मा अनुष्टुप्छन्दः । पञ्चाविश्च गौः इन्द्रियं वयश्च इन्द्रे दधुः ॥१४॥
म० इडाभिः प्रयाजदेवताभिः सहाग्निः सोमो देवः अनुष्टुप्छन्दः गौः एते पञ्च इन्द्रियं वयश्चेन्द्रे दधुः । कीदृशोऽग्निः । ईड्यः स्तुत्यः । कीदृशः सोमः । अमर्त्यः अमरणधर्मा । कीदृशो गौः । पञ्चाविः पञ्चावयोऽनुचराः कालविशेषा वा यस्य सार्धद्विवर्षः ॥ १४ ॥

पञ्चदशी।
सु॒ब॒र्हिर॒ग्निः पू॑ष॒ण्वान्त्स्ती॒र्णब॑र्हि॒रम॑र्त्यः ।
बृ॒ह॒ती छन्द॑ इन्द्रि॒यं त्रि॑व॒त्सो गौर्वयो॑ दधुः ।। १५ ।।
उ० सुबर्हिरग्निः शोभनबर्हिः प्रायाजदेवतयाग्निः । पूषण्वान् पूष्णा संयुक्तः । स्तीर्णबर्हिः स्तीर्णं बर्हिर्यस्य स तथोक्तः । अमर्त्यः अमरणधर्मा । बृहतीच्छन्दः त्रिवत्सश्च गौः एते इन्द्रियं वयश्व इन्द्रे दधुः ॥ १५॥
म० शोभनं बर्हिः प्रयाजदेवता अग्निः बृहती छन्दः गौः एते चत्वार इन्द्रियं वयश्चेन्द्रे दधुः । कीदृशोऽग्निः । पूषण्वान् पूषास्यास्तीति पूष्णा युक्तः । स्तीर्णबर्हिः स्तीर्णं बहिर्यस्य सः ।। अमर्त्यः अनश्वरः । कीदृशो गौः । त्रिवत्सः त्रयो वत्सा अनुचरा वत्सरा वा यस्य स त्रिवत्सः ॥ १५॥

षोडशी।
दुरो॑ दे॒वीर्दिशो॑ म॒हीर्ब्र॒ह्मा दे॒वो बृह॒स्पति॑: ।
प॒ङ्क्तिश्छन्द॑ इ॒हेन्द्रि॒यं तु॑र्य॒वाड्गौ॒र्वयो॑ दधुः ।। १६ ।।
उ० दुरो देवीः । दुरः द्वारः प्रयाजदेवताः । छान्दसं संप्रसारणम्। देवीः देव्यः दिशश्च। महीः महत्यः । ब्रह्मा च देवः बृहस्पतिश्च । पङ्क्तिश्च छन्दः । इहेत्यभिनयनिर्देशः।। इह यज्ञावयवे इह इन्द्रशरीरावयवे । तुर्यवाट् गौश्च इन्द्रियं वयश्च दधुः ॥ १६ ॥
म०. दुरो द्वारो देव्यः प्रयाजदेवताः छान्दसं संप्रसारणम् । महीर्महत्यो दिशः ब्रह्मा देवो बृहस्पतिः पङ्क्तिश्छन्दः तुर्यं चतुर्थं वर्षं वहतीति तुर्यवाट् गौः एते षट् देवा इह इन्द्रे इन्द्रियं वयश्च दधुः ॥ १६ ॥

सप्तदशी।
उ॒षे य॒ह्वी सु॒पेश॑सा॒ विश्वे॑ दे॒वा अम॑र्त्याः ।
त्रि॒ष्टुप्छन्द॑ इ॒हेन्द्रि॒यं प॑ष्ठ॒वाड्गौ॒र्वयो॑ दधुः ।। १७ ।।
उ० उषे यह्वी । उषे इति द्विवचनसामर्थ्यात्सहचरितत्वाच्च द्वितीयारात्रिर्गृह्यते । उषाश्च रात्रिश्च । कीदृश्यौ । यह्वी महत्यौ । सुपेशसा साधुरूपे । विश्वे च देवाः अमर्त्याः अमरणधर्माणः । त्रिष्टुप् छन्दः । इह इन्द्रयज्ञयोः । पष्ठवाट् च गौः । पष्ठं भारं वहतीति पष्ठवाट् । इन्द्रियं वयश्च दधुः ॥ १७ ॥
म० उषे द्विवचनाद्दिनं रात्रिश्च । अमाः विश्वेदेवाः त्रिष्टुप् छन्दः । पष्ठं भारं वहतीति पष्ठवाड् गौः । एते पञ्चेहेन्द्रियं वयश्च दधुः । कीदृश्यौ उषे । यह्वी यह्व्यौ महत्यौ । यह्व इति महन्नाम । सुपेशसा शोभनं पेशो रूपं ययोस्ते सुपेशसौ सुरूपे । विभक्तेराकारः ॥ १७ ॥

अष्टादशी।
दैव्या॒ होता॑रा भि॒षजेन्द्रे॑ण स॒युजा॑ यु॒जा ।
जग॑ती॒ छन्द॑ इन्द्रि॒यम॑न॒ड्वान्गौ॒र्वयो॑ दधुः ।। १८ ।।
उ० दैव्या होतारा अयं चाग्निः । असौ च मध्यमः । भिषजौ इन्द्रेण सयुजौ संयुक्तौ समानकायौं । युजा परस्परेण युक्तौ । जगती च्छन्दः । अनड्वांश्च गौः एते इन्द्रे इन्द्रियं वयश्च दधुः ॥ १८ ॥
म०. दैव्यौ होतारौ प्रयाजदेवौ अयं चाग्निरसौ च मध्यमो वायुः । जगती छन्दः । अनः शकटं वहतीत्यनड्वान् गौः एते चत्वार इन्द्रे इन्द्रियं वयश्च दधुः । कीदृशौ होतारौ । भिषजा भिषजौ वैद्यौ इन्द्रेण सयुजौ सह युज्येते सयुजौ संयुक्तौ युजौ परस्परं संयुक्तौ ॥ १८ ॥

एकोनविंशी।
ति॒स्र इडा॒ सर॑स्वती॒ भार॑ती म॒रुतो॒ विश॑: ।
वि॒राट् छन्द॑ इ॒हेन्द्रि॒यं धे॒नुर्गौर्न वयो॑ दधुः ।। १९ ।।
उ० तिस्र इडा । तिस्रो देव्यः इडा सरस्वती भारती । | मरुतश्च विशः इन्द्रस्य प्रजाः । विराट् छन्दः । धेनुर्दोग्ध्री गौश्च । नकारश्चार्थे । एते इन्द्रियं वयश्च इन्द्रे दधुः ॥१९॥
म० इडा सरस्वती भारतीति तिस्रः प्रयाजदेव्यः मरुतो विशः इन्द्रप्रजाः विराट् छन्दः धेनुर्दोग्ध्री गौश्च । नकारश्वार्थे । एते षट् इहेन्द्रे इन्द्रियं वयश्च दधुः ॥ १९ ॥

विंशी।
त्वष्टा॑ तु॒रीपो॒ अद्भु॑त इन्द्रा॒ग्नी पु॑ष्टि॒वर्ध॑ना ।
द्विप॑दा॒ छन्द॑ इन्द्रि॒यमु॒क्षा गौ॒र्न वयो॑ दधुः ।। २० ।।
उ० त्वष्टा तुरीपः तूर्णमापन्नः अद्भुतः । अद्भुत इव महानित्यर्थः । इन्द्राग्नी च पुष्टिवर्धनौ । द्विपदा च छन्दः । उक्षा गौर्न । नकारश्चार्थे । उक्षा सेक्ता च गौः । एते इन्द्रे इन्द्रियं वयश्च दधुः ॥ २० ॥
म० त्वष्टा प्रयाजदेवः इन्द्राग्नी द्विपदा छन्दः । उक्षा सेक्ता गौश्च पञ्चेन्द्रे इन्द्रियं वयश्च दधुः । कीदृशः त्वष्टा । तुरीपः तूर्णमाप्नोति व्याप्नोति तुरीपः अद्भुतो महान् । कीदृशाविन्द्राग्नी । पुष्टिवर्धना पुष्टिं धनादिपोषं वर्धयतस्तौ पुष्टिवर्धनौ । । नश्चार्थः ॥ २०॥