पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चचत्वारिंशी।
ये स॑मा॒नाः सम॑नसः पि॒तरो॑ यम॒राज्ये॑ । तेषाँ॑ल्लो॒कः स्व॒धा नमो॑ य॒ज्ञो दे॒वेषु॑ कल्पताम् ।। ४५ ।।
उ० दक्षिणाग्नौ जुहोति । ये समानाः अनुष्टुप् पैत्री। ये समानाः जात्यादिभिः । समनसः समानमनस्काः पितरः यमराज्ये लोके इत्यस्य हि स्वे लोके राज्यम् । तेषां पितॄणां लोकः आयतनम् स्वधाशब्दोपलक्षितमन्नमस्तु । यद्वा तेषां पितॄणां लोक आयतनं स्वधाकारोपलक्षितमन्नमस्तु । नमस्कारोपलक्षिता च स्तुतिर्भवतु । यज्ञस्तु देवेषु कल्पतां समर्थो भवतु ॥ ४५ ॥
म० 'ये समाना इति यजमानो जुहोति' ( का० १९ । ३ । २३ ) । सकृद्गृहीतमाज्यं दक्षिणेऽग्नौ प्राचीनावीती दक्षिणामुखो यजमानो जुह्वा जुहोतीत्यर्थः । द्वे अनुष्टुभौ । आद्या पितृदेवत्या । यमराज्ये यमस्य राज्यं यस्मिन् तत्र यमलोके ये पितरो वर्तन्ते 'धर्मराजः पितृपतिः' इत्यभिधानात् । कीदृशाः पितरः । समानाः जातिरूपादिभिस्तुल्याः । समनसः समानं मनो येषां ते तुल्यमनस्काः 'समानस्य छन्दसि' (पा. ६ । ३ । ८४ ) इति समानस्य सादेशः। तेषां पितॄणां लोकः। विभक्तिव्यत्ययः । लोके स्वधा नमः स्वधाशब्दोपलक्षितं | नमोऽन्नमस्तु । यद्वान्नं नमस्कारश्चास्तु । यज्ञस्तु देवेषु कल्पतां देवांस्तर्पयितुं समर्थो भवत्वित्यर्थः ॥ ४५ ॥

षट्चत्वारिंशी।
ये स॑मा॒नाः सम॑नसो जी॒वा जी॒वेषु॑ माम॒काः । तेषा॒ᳪ श्रीर्मयि॑ कल्पताम॒स्मिँल्लो॒के श॒तᳪ समा॑: ।। ४६ ।।
उ०. उत्तरेऽग्नावाज्याहुतिं जुहोति । ये समानाः अनुष्टुप् । यजमानाः ये समानाः समनसः जीवाः जीवनवन्तः । जीवेषु जीवनवत्सु मध्ये मामकाः मदीयाः । तेषां संबन्धिनी श्रीः मयि कल्पतां क्लृप्ता भवतु । तान् परित्यज्य मामाश्रयत्वित्यर्थः । पापात्मानो हि गोत्रिणो भवन्ति । कुत्र कियन्तं च कालमित्यत आह । अस्मिन लोके शतं समाः। समाशब्दः संवत्सरवचनः ॥ ४६॥
म०. 'उत्तरे यज्ञोपवीत्युत्तरया' (का० १९ । ३ । २४)। उत्तरे उत्तरवेद्याहवनीये कृतसव्यो यजमान उत्तरयाग्रिमया ऋचाज्यं जुहोतीत्यर्थः । यजमानाशीः श्रीदेवत्या । जीवन्तीति जीवास्तेषु जीवेषु प्राणिषु मध्ये ये समानाः समनसः समनस्काः मामका मदीया जीवाः प्राणिनः । सपिण्डाः ये मे ते मामकाः 'तवकममकावेकवचने' (पा० ४ । ३ । ३) इति अस्मदो ममकादेशः । अस्मिन् लोके भूलोके शतं समाः शतवर्षपर्यन्तं तेषां मामकानां जीवानां श्रीर्मयि कल्पतां तांस्त्यक्त्वा मयि कलृप्ता भवतु । मामाश्रयतामित्यर्थः । गोत्रिणो हि पापात्मानः सहजाः शत्रवोऽत एवं प्रार्थ्यते ॥ ४६॥

सप्तचत्वारिंशी।
द्वे सृ॒ती अ॑शृणवं पितॄ॒णाम॒हं दे॒वाना॑मु॒त मर्त्या॑नाम् ।
ताभ्या॑मि॒दं विश्व॒मेज॒त्समे॑ति॒ यद॑न्त॒रा पि॒तरं॑ मा॒तरं॑ च ।। ४७ ।।
उ० पयः समन्वारब्धे जुहोति । द्वे सृती त्रिष्टुप् । पन्थानो ब्रवीति । ये एते शुक्लकृष्णे सृती यावेतौ देवयानपितृयाणौ पन्थानौ । अहमशृणवं पितॄणां श्रुतिवाक्येभ्यः । 'स एष देवयानो वा पितृयाणो वा पन्था' इति । देवानां देवयानगामिनाम् उत अपिच मर्त्यानां मरणधर्मिणां पितृयाणगामिनाम् । ताभ्यामिदं विश्वमेजत्समेति । तदः स्थाने यदो वृत्तिः । याभ्यां पथिभ्याम् इदं सर्वम् एजत् क्रियावत् समेति संगच्छति । यत् अन्तरा पितरं मातरं च । द्यौः पिता पृथिवी माता । सुहुतं ताभ्यां सृतीभ्यामस्तु ॥ ४७ ॥
म० 'अन्वारब्धेषु पयो जुहोति द्वे सृती इति' (का० १९ । ३ । २५)। ऋत्विग्यजमानेषु कृतान्वारम्भेषु अध्वर्युः पयोजुहोतीत्यर्थः। देवयानपितृयाणमार्गदेवत्या त्रिष्टुप् । मर्त्यानां मरणधर्मिणां प्राणिनां द्वे सृती द्वौ मार्गौ अहमशृणवं श्रुतवानस्मि श्रुतितः । स एष देवयानो वा पितृयाणो वा पन्था' इति श्रुतेः । के द्वे सृती अत आह । देवानां मार्ग एकः उतापि च पितॄणाम् देवमार्गः पितृमार्गश्चेति । पितरं मातरम् द्यौः पिता पृथिवी माता । 'असौ वै पितेयं माता' (१२ । ८ । १।२१) इति श्रुतेः । पितरं मातरं च अन्तरा भूलोकद्युलोकयोर्मध्ये तत् एजत् कम्पमानं क्रियावत् विश्वं सर्वमिदं ताभ्यां सृतिभ्यां देवयानपितृयाणाभ्यां समेति संगच्छते ताभ्यां सृतिभ्यां सुहुतमस्तु ॥ ४७ ॥

अष्टचत्वारिंशी।
इ॒दᳪ ह॒विः प्र॒जन॑नं मे अस्तु॒ दश॑वीर॒ᳪ सर्व॑गणᳪ स्व॒स्तये॑ ।
आ॒त्म॒सनि॑ प्रजा॒सनि॑ पशु॒सनि॑ लोक॒सन्य॑भय॒सनि॑ ।
अ॒ग्निः प्र॒जां ब॑हु॒लां मे॑ करो॒त्वन्नं॒ पयो॒ रेतो॑ अ॒स्मासु॑ धत्त ।। ४८ ।।
उ०. शेषं यजमानो भक्षयति । इदं हविः त्र्यवसाना अष्टिर्यजमानाशीः । इदं पयोलक्षणं हविः प्रजननं उत्पा दकम् मे मम अस्तु । दशवीरम् । 'प्राणा वै दशवीराः' । सर्वगणम् । 'अङ्गा वै सर्वगणाः' । स्वस्तये अविनाशाय । पुनरपि हविर्विशेष्यते । आत्मसनि आत्मानं यद्धविः सनोति संभजते तदात्मसनि । एवं प्रजासनि पशुसनि लोकसनि अभयसनि । अभयमपुनरावृत्तिः । अग्निः प्रजां बहुलाम् अतिवृद्धां मम करोतु । यूयं च हे ऋत्विजः, अन्नं च पयश्च रेतश्च अस्मासु धत्त ॥४८॥