पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बुद्धयः कर्माणि वा । पुनन्तु विश्वानि भूतानि । त्वमपि हे जातवेदः पुनीहि माम् ॥ ३९ ॥
म० अनुष्टुप् देवजनधीविश्वभूतजातवेदोदेवत्या । देवजनाः देवानुगामिनो जना मां पुनन्तु । मनसा सह धियः बुद्धयः कर्माणि वा मां पुनन्तु । विश्वा विश्वानि सर्वाणि भूतानि मां पुनन्तु । हे जातवेदः, त्वमपि मां पुनीहि ॥ ३९ ॥

चत्वारिंशी।
प॒वित्रे॑ण पुनीहि मा शु॒क्रेण॑ देव॒ दीद्य॑त् । अग्ने॒ क्रत्वा॒ क्रतूँ॒२।।रनु॑ ।। ४० ।।
उ० पवित्रेण । आग्नेयी गायत्री । पवित्रेण पुनीहि माम् शुक्रेण शोचिष्मता शुक्लेन अशबलेन । हे देव, दीद्यत् दीप्यमान हे अग्ने, क्रत्वा कर्माणि च क्रियया च क्रतून् तान् तान् च क्रतून् अनु ॥ ४०॥
म० अग्निदेवत्या गायत्री । हे अग्ने हे देव, शुक्रेण शुक्लेन शुद्धेन पवित्रेण मा मां पुनीहि । किंभूतस्त्वम् । दीद्यत् अतिदीव्यतीति दीद्यत् दीप्यमानः । दिवेर्यङ्लुगन्तं रूपम् । किंच हे अग्ने, क्रतूननु अस्माकं यज्ञाननुलक्ष्य क्रत्वा क्रतुना कर्मणा त्वं पुनीहि यज्ञे मां पुनीहि । यद्वा यज्ञान्पुनीहि सम्यक् कारयेत्यर्थः ॥ ४० ॥

एकचत्वारिंशी।
यत्ते॑ प॒वित्र॑म॒र्चिष्यग्ने॒ वित॑तमन्त॒रा । ब्रह्म॒ तेन॑ पुनातु मा ।। ४१ ।।
उ० यत्ते । आग्नेयी गायत्री । ब्राह्मस्तृतीयः पादः । यत्ते तव पवित्रम् अर्चिषि हे अग्ने, विततं प्रसारितम् । अन्तरा मध्येन ब्रह्म सत्यं ज्ञानमनन्तम् त्रयीलक्षणपरं वा । तेन पवित्रेण अग्न्यनुज्ञातेन पुनातु मा माम् ॥ ४१ ॥
म० आग्नेयी गायत्री । तृतीयः. पादो ब्रह्मदेवत्यः । हे अग्ने, ते तव अर्चिषि ज्वालायामन्तरा मध्ये यत् ब्रह्म त्रयीरूपं परब्रह्मरूपं वा पवित्रं विततं विस्तृतं प्रसारितं तेन पवित्रेण मा मां भवान् पुनातु ॥४१॥

द्विचत्वारिंशी।
पव॑मान॒: सो अ॒द्य न॑: प॒वित्रे॑ण॒ विच॑र्षणिः । यः पोता॒ स पु॑नातु मा ।। ४२ ।।
उ० पवमानः । सोमदेवत्या गायत्री तृतीयः पादो वायव्यः। सः पवमानः सोमः । अद्य अस्मिन् द्यवि नः अस्मान् पवित्रेण विचर्षणिः । द्रष्टा कृताकृतावेक्षकः पुनातु । यश्च स्वभावतः पोता स पुनातु मां वायुः ॥ ४२ ॥
म० सोमदेवत्या गायत्री । तृतीयः पादो वायुदेवत्यः। स पवमानः पवतेऽसौ पवमानः शोधकः सोमः अद्यास्मिन् दिने पवित्रेण नोऽस्मान् पुनातु । कीदृशः सोमः । विचर्षणिः विविधं चष्टे विचर्षणिः द्रष्टा कृताकृतज्ञः । यद्वा विशिष्टाः चर्षणयो मनुष्याः ऋत्विजो यस्य सः । किंच यः पोता पुनाति पवते वा पोता वायुः स मा मां पुनातु ॥ ४२ ॥

त्रिचत्वारिंशी।
उ॒भाभ्यां॑ देव सवितः प॒वित्रे॑ण स॒वेन॑ च । मां पु॑नीहि वि॒श्वत॑: ।। ४३ ।।
उ० उभाभ्याम् । सावित्री गायत्री । हे देवसवितः, उभाभ्याम् पवित्रेण च । सवेनाभ्यनुज्ञया च । मां पुनीहि विश्वतः सर्वतः ॥ ४३॥
म० सवितृदेवत्या गायत्री । हे देव सवितः, उभाभ्यां कृत्वा विश्वतः सर्वतो मां पुनीहि । उभाभ्यां काभ्याम् । पवित्रेण अजाविलोमनिर्मितेन सवेनाभ्यनुज्ञया च त्वदाज्ञया यज्ञसिद्धिरित्यर्थः ॥ ४३ ॥

चतुश्चत्वारिंशी।।
वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा॒द्यस्या॑मि॒मा ब॒ह्व्य॒स्त॒न्वो॑ वी॒तपृ॑ष्ठाः ।
तया॒ मद॑न्तः सध॒मादे॑षु व॒यᳪ स्या॑म॒ पत॑यो रयी॒णाम् ।। ४४ ।।
उ० वैश्वदेवी त्रिष्टुप् अनिर्ज्ञाताभिधेया प्रवह्लिकेव | तत्र कांचिद्देवतामङ्गीकृत्य व्याचक्ष्महे । शतातृण्णाकुम्भी दक्षिणस्याग्नेरुपरिष्टात्क्षरति । सा चाभिधेया सौत्रामणीवा वाग्वा उखा वेत्यादि । विश्वेभ्यो देवेभ्यः आगता हिता वा वैश्वदेवी सुराकुम्भी । पुनती पावनं कुर्वाणा आगात् आगता । यस्याम् इमाः बह्व्यः धाराः तन्वः पुरः वीतपृष्ठाः कामितशरीराः । क्राम्यन्ते हि सुराधाराः । तया मदन्तः तया सह मोदमानाः । सधमादेषु 'सधमादस्थयोश्छन्दसि' इति सहस्य सधादेशः । सह मदनेषु वयं स्याम पतयः रयीणां धनानाम् ॥ ४४ ॥
म० विश्वदेवदेवत्या त्रिष्टुप् । इयं प्रवह्लिका अज्ञाताभिधेया । ततः कांचिद्देवतामुद्दिश्य व्याख्यास्यामः । दक्षिणाग्नेरुपरि शतातृण्णा कुम्भी क्षरति तां सौत्रामणीं वा वाचं वा उखां वा। देवी द्योतमाना सुराकुम्भी आगता । कीदृशी । वैश्वदेवी विश्वेभ्यः सर्वेभ्यो हिता वैश्वदेवी विश्वेभ्यो देवेभ्य आगता वा । पुनती पावनं कुर्वती । यस्यां कुम्भ्यामिमाः प्रत्यक्षतो दृश्यमानाः बह्व्यो बहुसंख्याकाः तन्वः शरीरप्राया धाराः वर्तन्ते । कीदृश्यस्तन्वः । वीतपृष्ठाः वीतमिष्टं पृष्ठं स्वरूपं यासां ताः कामितशरीराः सुराधाराः सुरैः काम्यन्ते । तया कुम्भ्या सधमादेषु यज्ञस्थानेषु मदन्तो मोदमानाः सन्तो वयं रयीणां धनानां पतयः स्याम भवेम । सह माद्यन्ति देवा येषु ते सधमादाः 'सध मादस्थयोश्छन्दसि' (पा० ६ । ३।९६) इति सहस्य सधादेशः ॥ ४४ ॥