पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० पयोग्रहान् गृह्णाति । कुविदङ्गेति व्याख्यातम् । उपयामगृहीतोऽसि अश्विभ्यां त्वा सरस्वत्यै त्वा इन्द्राय त्वा सुत्राम्णे । शोभनं त्राणमस्याश्विभ्यां सरस्वत्यै च कृतमिति सुत्रामा सादयति । एष ते योनिः तेजसे त्वां सादयामि वीर्याय त्वा बलाय त्वा ॥ ६ ॥
म० 'पयोग्रहान् गृह्णाति कुविदङ्गेति पृथगुपयामयोनी' ( का० १९ । २ । १२-१३ ) । एवं सुरापयसोः पावनं कृत्वा कुविदङ्गेति मन्त्रेणैव त्रीन् पयोग्रहान् गृह्णाति । मन्त्रपाठे उपयामगृहीतोऽसि एष ते योनिरिति द्वे यजुषी सकृत्पठिते त्रिषु ग्रहेषु पृथग्भवतः । ततश्चैते मन्त्राः । कुविदङ्गेत्यृचं पठित्वा उपयामगृहीतोऽस्यश्विभ्यां त्वा । ऋग्व्याख्याता (१० । ३२)। हे पयोग्रह, त्वमुपयामेन पात्रेण गृहीतोऽसि । अश्विभ्यामर्थे त्वा त्वां गृह्णामि । सादयति एष ते योनिस्तेजसे त्वा । एष ते तव योनिः स्थानम् । योनिर्द्वयोरिति योनिशब्द उभयलिङ्गः। तेजसे तेजोर्थं त्वां सादयामि । द्वितीये पयोग्रहे कुविदिति पठित्वा उपयामगृहीतोऽसि सरस्वत्यै त्वा सरस्वत्यर्थं त्वां गृह्णामि । सादयति एष ते योनिर्वीर्याय त्वा वीर्यार्थं त्वां सादयामि । तृतीयपयोग्रहे कुविदित्यन्ते उपयामगृहीतोऽसीन्द्राय त्वा सुत्राम्णे सुष्ठु त्रायते रक्षतीति सुत्रामा तस्मै रक्षकायेन्द्राय त्वां गृह्णामि । सादयति एष ते योनिर्बलाय त्वा बलाय बलार्थं त्वां सादयामि । एतेषां क्रमादश्वत्थोदुम्बरन्यग्रोधपात्रैर्ग्रहणम् ॥ ६॥

सप्तमी।
नाना॒ हि वां॑ दे॒वहि॑त॒ᳪ सद॑स्कृ॒तं मा सᳪ सृ॑क्षाथां पर॒मे व्यो॑मन् ।
सुरा॒ त्वमसि॑ शु॒ष्मिणी॒ सोम॑ ए॒ष मा मा॑ हिᳪसी॒: स्वां योनि॑मावि॒शन्ती॑ ।। ७ ।।
उ० सुराग्रहान् गृह्णाति । नाना हि । हिशब्दो यस्मादर्थे । अस्मान्नाना पृथक् पृथक् वा युवयोः सुरासोमयोः । देवहितं देवानां पथ्यं देवैर्वा हितं धारितं स्थापितम् सदःस्थानं कृतम् । द्वे हि वेदी भवतः सुरापयसोर्नानाभूते । अतो ब्रवीमि । मा संसृक्षाथाम् मा संसर्गं कुरुतम् । परमे व्योमन् स्थाने आहवनीयाख्ये । दक्षिणे ह्यग्नौ सुरा हूयते । किंच यतश्च सुरा त्वमसि । शुष्मिणी बलावती अशान्ता । तस्मात्सुरां पीत्वा रौद्रमना भवति सोमश्च एष प्रख्यातगुणः शान्तः । अतो ब्रवीमि । सर्वथा मां माहिंसीः सोमं स्वयोनिस्थानमाविशती सती । माशब्दोऽनुदात्तोऽनर्थकः ॥ ७ ॥
म० 'स्थालीभिः सौरान्नाना हि वामिति व्यत्यासम्' (का० १९ । २ । २०)। नाना हीति मन्त्रेण मृण्मयस्थालीभिस्त्रीन्सुराग्रहान्गृह्णाति । व्यत्यासमित्यर्थः । आदावाश्विनं पयोगृहं गृहीत्वासाद्याश्विनसुराग्रहस्य ग्रहणासादने । ततः सारस्वतौ पयोग्रहसुराग्रहौ । तत ऐन्द्रौ पयःसुराग्रहौ । क्रमेण वा उपयामयोनी । अत्रापि पृथक् प्रथमे नाना हीति पठित्वोपयामगृहीतोऽस्याश्विनं तेज इति ग्रहणमेष ते योनिर्मोदाय त्वेति सादनम् । द्वितीये नाना हीत्यन्ते उपयामगृहीतोऽसि सारस्वतं वीर्यमिति ग्रहणमेष ते योनिरानन्दाय त्वेति सादनम् तृतीये नायेत्यन्ते उपयामगृहीतोऽस्यैन्द्रं बलमिति ग्रहणमेष ते योनिर्महसे त्वेति सादनमिति सूत्रार्थः । सुरासोमदेवत्या जगती । हे सुरासोमौ, हि यस्मात्कारणाद्वां युवयोः नाना पृथक् सदः स्थानं कृतम् । सुरापयसोर्द्वे वेदी भवतः । । कीदृशं सदः । देवहितं देवानां हितं पथ्यम् । यद्वा देवैः हितं स्थापितम् । अतः कारणात् परमे उत्कृष्टे व्योमन् व्योम्नि व्योमवद्विशाले हवनस्थाने युवं मा संसृक्षाथां संसर्गं मा कुरुतम् । आहवनीये पयो हूयते दक्षिणाग्नौ सुरा हूयते अतो न संसर्गः । 'सृज विसर्गे' लुङ् । एवं द्वौ प्रत्युक्त्वा सुरामाह । हे सुरे, त्वं सुरा असि । कीदृशी । शुष्मिणी शुष्मं बलमस्या अस्तीति बलवती । अतस्त्वां पीत्वा मत्तो भवति । एष सोमः शान्तः अतः स्वां योनिमाविशन्ती प्रविशन्ती सती सोमं मा हिंसीः । अनुदात्तो माशब्दः पादपूरणः ॥ ७ ॥

अष्टमी।
उ॒प॒या॒मगृ॑हीतो॒ऽस्याश्वि॑नं॒ तेज॑: सारस्व॒तं वी॒र्य॒मै॒न्द्रं बल॑म् ।
ए॒ष ते॒ योनि॒र्मोदा॑य त्वा ऽऽन॒न्दाय॑ त्वा॒ मह॑से त्वा ।। ८ ।।
उ० उपयामगृहीतोऽसि । आश्विनं तेजः साक्षात्त्वमिति शेषः । एवं सर्वत्र । सारस्वतं वीर्यम् ऐन्द्रं बलम् । सादयति । एष ते योनिः मोदाय त्वा त्वां सादयामि । आनन्दाय त्वा । महसे त्वा महत्त्वाय । 'मह पूजायाम् ॥ ८॥
म० आश्विनं तेजः साक्षात्त्वमेव । सारस्वतं सरस्वतीसंबन्धि वीर्यं सामर्थ्यं च त्वम् । ऐन्द्रमिन्द्रसंबन्धि बलं च त्वमिति शेषः । सादयति । एष ते तव योनिः स्थानम् । मोदाय प्रमोदाय त्वा त्वां सादयामि । आनन्दाय हर्षाय त्वां सादयामि । महसे महत्त्वाय च सादयामि । प्रत्येकं मन्त्राः ॥ ८॥

नवमी।
तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि वी॒र्य॒मसि वी॒र्यं मयि॑ धेहि बल॑मसि॒ बलं॒ मयि॑ धे॒ह्योजो॒ऽस्योजो॒ मयि॑ धेहि म॒न्युर॑सि म॒न्युं मयि॑ धेहि॒ सहो॑ऽसि॒ सहो॒ मयि॑ धेहि ।। ९ ।।
उ० पयोग्रहान् श्रीणाति तेजोऽसीति । तेजोऽसि यतः