पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एवं दिवस्पर्जन्यात् अन्तरिक्षात् पृथिव्याः अन्यत्रापि यतोयतो कृष्टिरुपलभ्यते ततस्तत उपादाय नोऽस्मान् वृष्ट्या अव पालय हे अग्ने ॥ ५५ ॥
म०. आग्नेयी महापङ्क्तिर्जगती । आद्यो व्यूहेन षडक्षरः द्वितीयः सप्तकः तृतीयो दशकः चतुर्थोऽष्टकः पञ्चमो नवकः षष्ठो नवकः एवमष्टचत्वारिंशदर्णा महापङ्क्तिः । हे अग्ने, स त्वं नोऽस्मान् वृष्ट्या कृत्वा अव रक्ष । वृष्टिं कृत्वा पालयेत्यर्थः । किं कृत्वा । दिवो द्युलोकात् पर्जन्यात् मेघात् अन्तरिक्षादाकाशात् पृथिव्याः भूमेः सकाशाद्वान्यत्र वा यत्र जलं ततः प्रदेशाज्जलमादायेति शेषः । यस्त्वं श्रितः इन्द्रियाणि सुषुम्णां नाडीमाश्रितः सन् विश्वस्य मूर्धन् मूर्धनि शिरसि अधितिष्ठसि । मूर्धन्शब्दात् 'सुपां सुलुक्' (पा. ७ । १ । ३९ ) इति सप्तम्या लुक् । सर्वेषां मूर्ध्नि उपरि रविरूपेण दीप्यस इत्यर्थः । यस्य ते तव समुद्रे समुनत्त्याद्रींभवतीति समुद्रोऽन्तरिक्षं तत्र हृदयं मध्यभागः भुवि पादौ स्वर्लोके शिरोऽन्तरिक्षे मध्यभागः त्रिलोकव्यापीत्यर्थः । यस्य ते अप्सु जलेषु आयुः जीवनं जलाधीनं जीवनं तव जलायद्वृक्षा जायन्ते ततोऽग्निरित्यग्नेर्जलाधीनजीवनलम् । किं बहुना । हे अग्ने, अपो जलानि दत्त देहि । उदधिं भिन्त भिन्धि । उदकानि दधाति धीयन्ते वात्रेत्युदधिर्मेघः तं विदारय । मेघं भिन्धि जलं देहीत्यर्थः । 'पेषंवासवाहनधिषुच' (पा० ६ । ३ । ५८ ) इत्युदकस्योदादेशः। दत्त भिन्तेत्युभयत्र 'व्यत्ययो बहुलम्' ( पा० ३ । १।८५) इति वचनव्यत्ययः ॥ ५५॥

षट्पञ्चाशी।
इ॒ष्टो य॒ज्ञो भृगु॑भिराशी॒र्दा वसु॑भिः । तस्य॑ न इ॒ष्टस्य॑ प्री॒तस्य॒ द्रवि॑णे॒ हाग॑मेः ।। ५६ ।।
उ० इष्टो यज्ञः द्वे समिष्टयजुषी यज्ञाग्निदेवेत्ये उष्णिग्गायत्र्यौ । अध्वर्युर्यजमानविषयामाशिषं करोति । यस्यास्य सुवर्णदानस्य यजमानस्य इष्टः संपादितयज्ञः । भृगुभिः भृगुगोत्रैर्ब्राह्मणैः आशीर्दा आशिषां च दाता । वसुप्रभृतिभिर्देवताविशेषैः कृतः । तस्यास्य यजमानस्य । नः इष्टस्य अस्माकमभिप्रेतस्य । प्रीतस्य च अस्मान्प्रति । प्रीतः स्निग्ध उच्यते । याज्ययाजकयोः स्नेहख्यापनपरं वाक्यमिदमुक्त्वा अथेदानीं द्रविणमाह । त्वमपि हे द्रविण, इह यजमाने आगमेः आगमनं कृथाः । स्थानमिदं धनानामित्यभिप्रायः । यद्वा । इष्टो यज्ञो भृगुभिः आर्षेयैर्ब्राह्मणैः । आशीर्दा वसुभिश्च । विभक्तिव्यत्ययप्रायः परोऽर्धर्चः । सोऽस्माकमिष्टः प्रीतश्च द्रविणमिह आगमयत्विति ॥ ५६ ॥
म० 'अध्वरसमिष्टयजुरन्त इष्टो यज्ञ इति प्रत्यृचमपरे' (का० १८ । ६ । १९ ) । समिन्द्रेण इत्यादिनवानामध्वरसमिष्टयजुषा (८ । १५) होमान्त इष्टो यज्ञः इष्टो अग्निरिति द्वाभ्यामपरे आग्निके द्वे समिष्टयजुषी जुहोतीति सूत्रार्थः । यज्ञदेवत्या उष्णिग्गालवदृष्टा अष्टाविंशत्यक्षरत्वात् । अध्वर्युर्द्रव्यं प्रत्याह । हे द्रविण द्रव्य, तस्य यजमानस्य इह सदने त्वमागमेः आगच्छ । आङ्पूर्वाद्गमेश्छत्वाभावे लिङि मध्यमैकवचने रूपम् । कीदृशस्य यजमानस्य । नोऽस्माकमिष्टस्य वल्लभस्य प्रीतस्य अस्मासु स्निग्धस्य । तस्य कस्य । यस्य यजमानस्य यज्ञो भृगुभिः भृगुगोत्रैर्ब्राह्मणैः वसुभिर्वस्वादिदेवैश्च इष्टः संपादितः । कीदृक्षो यज्ञः । आशीर्दाः आशिषोऽभिलषितपदार्थान् ददातीत्याशीर्दाः क्विप् । विप्रैर्देवैर्यस्य यज्ञः कृतस्तस्य गृहे त्वं गमेः सर्वदा तिष्ठेत्यर्थः ॥ ५६ ॥

सप्तपञ्चाशी।
इ॒ष्टो अ॒ग्निराहु॑तः पिपर्तु न इ॒ष्टᳪ ह॒विः । स्व॒गेदं दे॒वेभ्यो॒ नम॑: ।। ५७ ।।
उ० इष्टो अग्निः । इष्टः कृतयागः अग्निः आहुतः अभिहुतः। पिपर्तु पूरयतु नः अस्मान् । इष्टं हविः कृतयागं च हविः अस्मान्पूरयतु । स्वगेदं देवेभ्यो नमः । स्वयं गामि च इदं समिष्टयजुर्लक्षणं देवेभ्यो नमः हविर्भवतु ॥ ५७ ॥
म० अग्निदेवत्या गायत्री गालवदृष्टा । अग्निर्नोऽस्माकमिष्टमभिलषितं पिपर्तु पूरयतु । ददात्वित्यर्थः । नोऽस्मान् पालयत्विति वा । 'पॄ पालनपूरणयोः' लोट् ह्वादिवाद्द्वित्वम् । 'अर्तिपिपर्त्योश्च' (पा. ७ । ४ । ७७ ) इत्यभ्यासस्येत्वम् । कीदृशोऽग्निः । इष्टः कृतयागः । हविः विभक्तिव्यत्ययः। हविषा आहुतः समन्तात्तर्पितः । किंच इदं नमः हविः समिष्टयजुर्लक्षणं देवेभ्योऽर्थायास्तु । कीदृशम् । स्वगा स्वयं गमनशीलम् । विभक्तेराकारः ॥ ५७ ॥

अष्टपञ्चाशी ।
यदाकू॑तात्स॒मसु॑स्रोद्धृ॒दो वा॒ मन॑सो वा॒ सम्भृ॑तं॒ चक्षु॑षो वा ।
तदनु॒ प्रेत॑ सु॒कृता॑मु लो॒कं यत्र॒ ऋष॑यो ज॒ग्मुः प्र॑थम॒जाः पु॑रा॒णाः ।। ५८ ।।
उ० यदाकूतात् । अष्टौ वैश्वकर्मणानि जुहोति । विश्वकर्माग्निदेवता तृतीया दैवी वा । आद्या जगती तिस्रस्त्रिष्टुभश्चतस्रोऽनुष्टुभः । यदाकूतात् । यत्कर्म आकूतात् आकूतो नाम प्राङ्मनसः प्रवृत्तेरात्मनो धर्मो मनःप्रवृत्तिहेतुः । समसुस्रोत् समस्रवत् । हृदो वा बुद्धेश्च मनसो वा मनसश्च । समसुस्रोदित्यनुवर्तते । संभृतं चक्षुषो वा संभारैः संभृतं सत् यच्चक्षुरादिभ्य इन्द्रियेभ्यः समसुस्रोत्प्रजायते तदनुप्रेत तत्प्रजापतिना कृतं कर्म अनुगच्छत । सुकृतामु लोकं सुकृतामेव लोकं स्थानम् यत्र ऋषयो जग्मुः यत्रान्येऽपि ऋषयो गताः प्रथमजाः पुराणाः ॥ ५८ ॥
म० 'हृदयशूलान्ते स्रुवाहुतीर्जुहोति यदाकूतादिति प्रत्यृचमष्टौ' ( का० १८ । ६ । २२) । साग्निचित्ये मैत्रावरुण्यनू.