पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० एता वाचः अर्षन्ति उद्गच्छन्ति । तस्मात् हृद्यात् समुद्रात् श्रद्धोदकप्लुतात् देवतायाथात्म्यचिन्तनसन्तानरूपात् समुद्रान्निगमनिरुक्तनिघण्टुव्याकरणशिक्षाच्छन्दोभिः पावनैः पूतात् । कीदृश्यो वाचः । शतव्रजाः शतं व्रजं व्रजा गतयो यासां ताः बहुगतयः । बह्वर्था इत्यर्थः । याश्च अर्षन्त्यो रिपुणा कुतार्किकवृन्दशत्रुणा न अवचक्षे न अवचक्ष्यन्ते पुरुषवचनव्यत्ययः। नापवदितुं खण्डयितुं शक्यन्ते ता घृतस्य धारा इवाभिचाकशीमि । लुप्तोपमानम् । अहं पश्यामि । आसां वाचां मध्ये यो हिरण्ययो हिरण्मयो दीप्यमानो वेतसोऽग्निः तं चाभिचाकशीमि । अग्निर्हि वाचामधिष्ठात्री देवता । यद्वा घृतधारा एवोच्यन्ते । या एता हृद्यात्समुद्रात् घृतधारा अर्षन्ति गच्छन्ति । हृदयेन संकल्प्य यजनाद्धृदयादुद्गतिरुच्यते । शतव्रजा नानागतयः याश्च रिपुणा नावचक्षे यज्ञपरिपन्थिना द्रष्टुं न शक्यन्ते ता घृतधाराः पश्यामि । यश्चायं हिरण्ययो वेतसोऽग्निराहवनीय आसां धाराणां मध्ये स्थितस्तं च पश्यामि द्रव्यदेवताश्च याथात्म्येनाहं पश्यामीत्यर्थः ॥ ९३ ॥

चतुर्नवतितमी ।
स॒म्यक् स्र॑वन्ति स॒रितो॒ न धेना॑ अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः ।
ए॒ते अ॑र्षन्त्यू॒र्मयो॑ घृ॒तस्य॑ मृ॒गा इ॑व क्षिप॒णोरीष॑माणाः ।। ९४ ।।
उ० सम्यक् । या एताः साधु स्रवन्ति सरितो न धेनाः नद्यइवानवच्छिन्नोदकसंतानप्रबद्धाः । धेना वाचः । धेना इति वाग्नामसु पठितम् । अन्तर्हृदा मनसा पूयमानाः अन्तर्व्यवस्थितेन हृदयेन परिपथस्थानीयेन मनसा च पूयमानाः विविच्यमानाः शब्ददोषेभ्यः । ता अग्निमेव स्तुवन्तीति शेषः । ये चैते अर्षन्ति गच्छन्ति ऊर्मयः संघाताः घृतस्य स्रुक्परिभ्रष्टा मृगाइव क्षिपणोः व्याधात् ईषमाणाः पलायमानाः । तेप्यग्निं तर्पयन्तीति शेषः । एतदुक्तं भवति । श्रुतिश्च द्रव्यं चाग्न्यर्थमेव ॥ ९४ ॥
म० या धेनाः वाचः सरितो न सरित इव नद्य इवानवच्छिन्नप्रवाहाः सम्यक् स्रवन्ति प्रसरन्ति । धेना इति वाङ्नामसु पठितम् । कीदृश्यो धेनाः । अन्तः हृदा मनसा च मनसा पूयमानाः शरीरान्तर्व्यवस्थितेन हृदा पावनस्थानीयेन मनसा च पूयमानाः शब्ददोषेभ्यो विविच्यमानाः । ता अग्निमेव स्तुवन्तीति शेषः । ये च एते घृतस्य ऊर्मयः कल्लोलाः अर्षन्ति स्रुक्परिभ्रष्टाः गच्छन्ति । 'ऋष गतौ' तेऽप्यग्निं तर्पयन्तीति शेषः । तत्र दृष्टान्तः । क्षिपणोः क्षिपति हिनस्ति क्षिपणुर्व्याधः क्षिपणोरीषमाणाः पलायमाना मृगा इव व्याधाद्भीता मृगा इव ये घृतोर्मयो गच्छन्ति तेऽग्निं तर्पयन्तीत्यर्थः । श्रुतिर्द्रव्यं चाग्न्यर्थमेवेति भावः ॥ ९४ ॥

पञ्चनवतितमी।
सिन्धो॑रिव प्राध्व॒ने शू॑घ॒नासो॒ वात॑प्रमियः पतयन्ति य॒ह्वाः ।
घृ॒तस्य॒ धारा॑ अरु॒षो न वा॒जी काष्ठा॑ भि॒न्दन्नू॒र्मिभि॒: पिन्व॑मानः ।। ९५ ।।
उ० सिन्धोरिव । या एताः सिन्धोरिव नद्याः प्राध्वने | प्रगतोऽध्वनः प्राध्वा महोदकप्रपातः तस्मिन्महोदकप्रपाते । शूघनासः शू इति क्षिप्रनाम । हन्तेर्गत्यर्थस्य घनः । क्षिप्रगमनाः वातप्रमियः तरङ्गाः पतयन्ति । स्वार्थेण् च । प्रपतन्ति । यह्वाः महत्यः । स्रुङ्मुखात्परिभ्रष्टाः घृतस्य धाराः तांश्च पतन्तीरश्नात्यग्निः । क इवेत्यत आह । अरुषो न वाजी। नकार उपमार्थीयः । यथा अरोचनो जात्यादिभिरुत्कृष्टो वाजी वेजनवान् अश्वः । पुनरप्यश्वं विशिनष्टि । काष्ठाभिन्दन् । आज्यन्तान् विदारयन् । ऊर्मिभिः पिन्वमानः आज्यन्तविभेदनश्रमयोगाच्च स्वेदोदकोर्मिभिः पिन्वमानः प्रसिञ्चनभूमिम् । यथैतद्गुणविशिष्टोऽश्वोऽश्नाति एवमग्निरप्यश्नातीति वाक्यार्थः । नतु हीनोपमानमग्नेरश्वः ज्यायांस्तत्र गुणोऽभिप्रेत इति परिहृतं यास्केन ॥ ९५ ॥
म० घृतस्य धाराः पतयन्ति स्रुङ्मुखात्पतन्ति । 'पत ऐश्वर्ये गतौ च' चुरादिरदन्तः । कीदृश्यो धाराः । यह्वाः महत्यः । यह्व इति महन्नामसु पठितम् । तत्र दृष्टान्तद्वयम् प्राध्वने सिन्धोर्वातप्रमिय इव । प्रगतोऽध्वनः प्राध्वनः विषमप्रदेशः । वातेन प्रमीयन्ते नश्यन्ति ते वातप्रमियस्तरङ्गाः 'मीङ् हिंसायां' दिवादिः अस्मात् क्विप् । यथा सिन्धोर्नद्याः वातप्रमियः तरङ्गाः प्राध्वने विषमप्रदेशे पतन्ति तद्वत् । कीदृशा वातप्रमियः । शूघनासः। शु इति क्षिप्रनाम । हन्तेर्गत्यर्थस्य घनमिति रूपम् । शु क्षिप्रं घनं गमनं येषां ते शुघनाः शीघ्रगमनाः 'आज्जसेरसुक्' । अन्यो दृष्टान्तः । वाजी न । न इवार्थे । वाजीव यथा वाजी अश्वः पतति । कीदृशो वाजी । अरुषः 'रुष क्रोधे' रोषति क्रुध्यतीति रुषः 'इगुपध-' (पा० ३ । १ । १३५) इति कप्रत्ययः । न रुषः अरोषणः जात्यादिभिरुत्कृष्ट इत्यर्थः । तथा काष्ठाः आज्यन्तान् संग्रामप्रदेशान् भिन्दन् विदारयन् ऊर्मिभिः काष्ठभेदनोत्थश्रमखेदोदकैः पिन्वमानः भूमिं सिञ्चन् । 'पिवि सेचने' शानच् इदित्त्वान्नुम् । स वाजी यथा पतित्वान्नान्यश्नाति एवं पतन्ती घृतधारा अग्निरश्नातीत्यर्थः ॥ ९५ ॥

षण्णवतितमी।
अ॒भिप्र॑वन्त॒ सम॑नेव॒ योषा॑: कल्या॒ण्यः स्मय॑मानासो अ॒ग्निम् ।
घृ॒तस्य॒ धारा॑: स॒मिधो॑ नसन्त॒ ता जु॑षा॒णो ह॑र्यति जा॒तवे॑दाः ।। ९६ ।।
उ० अभिप्रवन्त अभिनमन्त्यो यन्ति प्रह्वीभवन्ति । काः पुनस्ताः घृतस्य धाराः । कमभिप्रह्वीभवन्ति । अग्निम् । कथमिव । समानमनस्का इव योषाः एकभर्तारं प्रति संगतमनसः । कल्याण्यः रूपयौवनसंपन्नाः । स्मयमानाः । 'स्मिङ ईषद्धसने' । ईषद्धसमानाः । समिधः समिन्धनाः ।