पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० इन्द्रदेवत्यानुष्टुप् । वाजस्यान्नस्य प्रसवः प्रसूतिः उत्पत्तिः अनुज्ञा वा उद्ग्राभेण 'हृग्रहोर्भश्छन्दसि' उद्ग्राभेण उद्ग्रहणेन ऊर्ध्वं विगृह्य दीयत इत्युद्ग्रहणं दानं तेन मामुदग्रभीत् उदग्रहीत् उद्गृह्णातु । अध अथ निग्राभेण निग्राहेण नीचैर्ग्रहणेन नीचैर्हस्तं कृत्वा भिक्षादिः प्रार्थ्यते याचिष्णुतया अन्नाभावेन वा इन्द्रो मे मम सपत्नान् शत्रूनधरानधमान् तिरस्कृतान् अकः करोतु मां दातारं करोतु । शत्रून् भिक्षून् करोत्वित्यर्थः । करोतेर्लङि 'बहुलं छन्दसि' (पा० २ । ४ । ७३ ) शपि लुप्ते गुणे तिपि लुप्ते अक इति रूपम् ॥ ६३ ॥

चतुःषष्टी।
उ॒द्ग्रा॒भं च॑ निग्रा॒भं च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन् ।
अधा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न्व्य॒स्यताम् ।। ६४ ।।
उ० उद्ग्राभं च । उद्ग्राभं च अस्मद्विषयं निग्राभं च शत्रुविषयम् । ब्रह्म च त्रयीलक्षणं यज्ञविषयम् । देवाः अवीवृधन् वर्धयन्तु । अध अथ सपत्नान् । इन्द्राग्नी मे मम । विषूचीनान् विष्वगञ्चनान् नानागतीन्कृत्वा । व्यस्यतां विक्षिपन्ताम् अपुनरागमनाय ॥ ६४ ॥
म० इन्द्राग्निदेवत्यानुष्टुप् । देवा उद्ग्राभमुद्ग्राहमस्मद्विषयमुत्कर्षं निग्राभं निग्राहं शत्रुविषयमपकर्षं ब्रह्म त्रयीलक्षणं यज्ञविषयमवीवृधन्वर्धयन्तु । अध अथानन्तरं मे मम सपत्नान् शत्रून् विषूचीनान् विष्वगञ्चनान्नानागतीन्कृत्वा इन्द्राग्नी द्वौ व्यस्यतां विनाशयेतामपुनरागमनाय क्षिपतामित्यर्थः ॥ ६४ ॥

पञ्चषष्टी ।
क्रम॑ध्वम॒ग्निना॒ नाक॒मुख्य॒ᳪ हस्ते॑षु॒ बिभ्र॑तः ।
दि॒वस्पृ॒ष्ठᳪ स्व॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राध्वम् ।। ६५ ।।
उ० चित्यमारोहन्ति पञ्चभिः । क्रमध्वमग्निना । अनुष्टुप् । हे ऋत्विग्यजमानाः । क्रमध्वम् आक्रमध्वम् । अग्निना चित्येन लोककालाग्न्यादिवपुषा । नाकं दिवम् । उख्यम् उखायां धृतम् अग्निम् उख्यम् । हस्तेषु बिभ्रतः धारयमाणाः। ततो दिवः पृष्ठमारुह्य स्वर्गलोकं गत्वा मिश्राः समानलोकस्थानायुषः सन्तः देवेभिः देवैः सह आध्वम् आसनं कुरुत देवीभूताः । आसेरेतद्रूपम् । ध्वसमित्यत्र सकारलोपेन ॥ ६५॥
म० 'क्रमध्वमग्निनेति चित्यमारोहन्ति' ( का० १८ । ४ । १)। ते ऋत्विजः क्रमध्वमिति पञ्चभिस्तीर्थेन चित्याग्निमारोहन्तीत्यर्थः । आग्नेय्यनुष्टुप् । हे ऋत्विग्यजमानाः, यूयमग्निना चित्येन कृत्वा नाकं स्वर्गलोकं क्रमध्वमाक्रमत 'स्वर्गो वै लोको नाकः' ( ९।२।३ । २४ ) इति श्रुतेः । किंभूता यूयम् । उखायां संस्कृतमुख्यमग्निं हस्तेषु बिभ्रतः धारयन्तः ।यद्वा उख्यमग्निं हस्तेषु बिभ्रतः सन्तोऽग्निनानेकचित्याग्निना सह क्रमध्वम् चित्युपरि पादान् कुरुत आरोहध्वमित्यर्थः। ततो दिवोऽन्तरिक्षस्य पृष्ठं स्वः स्वर्गं गत्वा देवेभिर्देवैः मिश्राः संयुताः सन्तः आध्वं तिष्ठत आस उपवेशने लोट् मध्यमबहुवचनं शपो लोपः 'धि च' (पा० ८।२।२५) इति मलोपः ॥ ६५ ॥

षट्षष्टी।
प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वान॒ग्नेर॑ग्ने पुरो अ॑ग्निर्भवे॒ह ।
विश्वा॒ आशा॒ दीद्या॑नो॒ वि भा॒ह्यूर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ।। ६६ ।।
उ० प्राचीमनु त्रिष्टुप् । प्राचीं दिशम् अनु प्रेहि प्रगच्छ । विद्वान् स्वमधिकारं जानानः । अग्नेः इष्टकास्थलरूपस्य । हे अग्ने उख्यरूप प्रणीयमान, पुरो अग्निः पुरोगामी अग्निर्भव इह यज्ञे । ततो विश्वाः सर्वाः आशाः दिशः दीद्यानः आभासयन् विभाहि विविधं दीप्यस्व । ऊर्जं च नः धेहि । द्विपदे चतुष्पदे द्विपाद्भ्यः चतुष्पाद्भ्यश्च ॥ ६६ ॥
म०. आग्नेयी त्रिष्टुप् । हे अग्ने इदानीमानीत उख्य वह्ने, प्राचीं प्रदिशं प्रागाख्यां प्रकृष्टां दिशमनु लक्षीकृत्य त्वं प्रेहि प्रकर्षेण गच्छ । कीदृशस्त्वम् । विद्वान् स्वाधिकारं जानानः । गत्वा च हे अग्ने, इहास्मिन् प्रदेशे अग्नेः इष्टकानिष्पादितस्य चितिरूपस्याग्नेः पुरोऽग्निर्भव पुरः अग्रे अङ्गति गच्छतीति - पुरोऽग्निः पुरोगन्ता मुख्यो भव 'प्रकृत्यान्तःपादमव्यपरे' (पा.६।१।११५) इति सन्ध्यभावः । किंच विश्वाः सर्वाः आशा दिशो दीद्यानः दीपयन् प्रकाशयन् सन् त्वं विभाहि विशेषेण दीप्यस्व । ततो नोऽस्माकं द्विपदे पुत्रादिकाय चतुष्पदे गवादिकाय ऊर्जमन्नं धेहि संपादय ॥ ६६ ॥

सप्तषष्टी।
पृ॒थि॒व्या अ॒हमुद॒न्तरि॑क्ष॒माऽरु॑हम॒न्तरि॑क्षा॒द्दिव॒मारु॑हम् ।
दि॒वो नाक॑स्य पृ॒ष्ठात् स्व॒र्ज्योति॑रगाम॒हम् ।। ६७ ।।
उ० पृथिव्या अहम् । पिपीलिकमध्या बृहती। यजमान आह । पृथिव्याः सकाशात् अहम् उदन्तरिक्षमारुहम् ऊर्ध्वक्रमेण अन्तरिक्षमारूढः । अन्तरिक्षाच्च दिवमारुहं द्युलोकमारूढः । दिवः नाकस्य पृष्ठमारूढः । नाकस्य पृष्ठाच्च स्वरादित्याख्यं ज्योतिः अगाम् आगतः प्राप्तोऽहं क्षिमीभूतः (?)। 'गार्हपत्यादाग्नीध्रीयमागच्छन्त्यादाग्नीध्रीयादाहवनीयम् ' इत्यादिश्रुतिः अग्नीनां लोकसंस्तवं दर्शयति ॥ ६७ ॥
म० आग्नेयी पिपीलिकमध्या बृहती आद्यतृतीयौ त्रयोदशार्णौ द्वितीयोऽष्टकः सा पिपीलिकमध्या बृहती 'त्रयोदशिनोर्मध्येऽष्टकः पिपीलिकमध्या' इति वचनात् अत्राद्यस्त्रयोदशः द्वितीयो नवकः तृतीयश्चतुर्दशक इति षट्त्रिंशदक्षरत्वाद्