पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० चित्यं गच्छन्ति । पञ्चभिर्ऋग्भिर्यज्ञाङ्गसाधनवादिनीभिः । पञ्च दिशः। द्वे त्रिष्टुभौ । पञ्च दिशः दैवीः देवानां संबन्धिन्यः यज्ञम् अवन्तु पालयन्तु । स्वयं च देव्यः । किं कुर्वाणा यज्ञमवन्तु । अपामतिं दुर्मतिं बाधमानाः । अमतिम् अमननम् अज्ञानम् । अमतिः दुर्मतिं च । किंच रायस्पोषे धनस्य पुष्टौ । यज्ञपतिं यजमानम् आभजन्ती भागिनं कुर्वत्यः । रायस्पोषे च अधि उपरि । यज्ञः अस्थात्तिष्ठतु । दिग्भिरेव स्थापितः अभिहुतः ॥ ५४ ॥
म० 'चित्यं प्रतिगच्छन्ति पञ्च दिशं' (का० १८ । ३ । १८) इति । ततो ब्रह्महोत्रध्वर्युप्रतिप्रस्थातृयजमानाः पञ्च दिश इत्याद्यृक्पञ्चकेन चित्यं प्रति गच्छन्ति । सर्वेषां मन्त्रपाठ इति कर्कः । अध्वर्युरेवेति हरिस्वामिन इत्यर्थः । यज्ञाग्निसाधनवादिन्यः पञ्च ऋचः । आद्ये द्वे त्रिष्टुभौ प्रथमा दिग्देवत्या । पञ्च दिशः प्राचीदक्षिणाप्रतीच्युदीचीमध्यारूपा देवीः देव्यो यज्ञमस्मदीयमवन्तु । कीदृश्यो दिशः । दैवीः दैव्यः देवानामिन्द्रयमवरुणसोमब्रह्मणां संवन्धिन्यो दैव्यः । तथा अमतिमस्मदीयप्रज्ञामायं दुर्मतिं दुष्टां मतिं पापविषयां बुद्धिमपबाधमानाः विनाशयन्त्यः । रायस्पोषे धनपुष्टौ यज्ञपतिं यजमानमाभजन्तीः आभजन्त्यः भागिनं कुर्वन्त्यः । किंच यज्ञोऽस्मदीयो रायो धनस्य पोषे पृष्टौ अधि अस्थात् अधिकं तिष्ठतु समृद्धोऽस्तु ॥ ५४ ॥

पञ्चपञ्चाशी।
समि॑द्धे अ॒ग्नावधि॑ मामहा॒न उ॒क्थप॑त्र॒ ईड्यो॑ गृभी॒तः ।
त॒प्तं घ॒र्मं प॑रि॒गृह्या॑यजन्तो॒र्जा यद्य॒ज्ञमय॑जन्त दे॒वाः ।। ५५ ।।
उ० समिद्धे अग्नौ । असंबद्धानि वाक्यानि यद्योगात्तद्योगाच्च संबद्धानि भवन्ति । यः समिद्धे सम्यग्दीप्ते अग्नौ प्रणीयमाने अधिमामहानः 'यजमानो वै मामहानः' इति श्रुतिः। 'मह पूजायाम्' । उपरिभावेन देवानामत्यर्थं पूजकः । आत्मानं वा कृतकृत्यं मन्यमानोऽग्निमनुगच्छति । यस्य च उक्थपत्रोऽग्निः प्रणीयमानः अग्निष्टोमे उक्थानि भवन्ति सदङ्गभूत एवायमग्निः । ईड्यः यज्ञियः । गृभीतः गृहीतो धारितोऽध्वर्युणा । यस्य च मामहानस्य तप्तं रुचितं धर्म परिगृह्य परीशासाभ्याम् अयजन्त ऋत्विजः । यस्य च ऊर्जेन अन्नेन हविर्लक्षणेन । यज्ञमयजन्त संगतं वा कृतवन्तः देवा ऋत्विजः । सोऽयं कृतकृत्य इति शेषः ॥ ५५ ॥
म० आग्नेयी । दीव्यन्ति व्यवहरन्ति ब्रह्मलहोत्राध्वर्यवादिकर्मभिः प्रचरन्तीति देवा ऋत्विजो यत् यदा तप्तं धर्म ज्वलितं प्रवयं परिगृह्य परितः परीशासाभ्यामादायायजन्त यजन्ते । यदा च ऊर्जा हविर्लक्षणेनान्नेनायजन्त यजन्ते । यदोग्रहणात्तच्छब्दाध्याहारः । तदा अग्नौ समिद्धे सति दीप्यमाने सति उक्थपत्रः यज्ञो गृभीतः गृहीतः धारितः । 'गृभीत इति धारित इत्येतत्' (९।२।३ । ९) इति श्रुतेः। | उक्थानि शस्त्राणि पत्रं वाहनं यस्य स उक्थपत्रः । शस्त्रैरेव | यज्ञो वाह्यते । कीदृश उक्थपत्रः। ईड्यः। ईडितुं योग्यः स्तुत्यः। अधिमामहानः महयति पूजयति देवानिति मामहानः । | महतेर्विकरणव्यत्ययेन 'जुहोत्यादिभ्यः श्लुः' 'श्लो' (पा०६ । १ । १०) इति द्वित्वम् 'तुजादीनां दीर्घोऽभ्यासस्य' (पा० ६।१।७) इत्यभ्यासदीर्घः । यद्वा अधिको माम| हानो यजमानो यत्र यज्ञे । 'यजमानो वै मामहानः' (९।२। ३ । ९) इति श्रुतेः ॥ ५५ ॥

षट्पञ्चाशी।
दै॑व्याय ध॒र्त्रे जोष्ट्रे॑ देव॒श्रीः श्रीम॑नाः श॒तप॑याः ।
प॒रि॒गृह्य॑ दे॒वा य॒ज्ञमा॑यन् दे॒वा दे॒वेभ्यो॑ अध्व॒र्यन्तो॑ अस्थुः ।। ५६ ।।
उ० दैव्याय धर्त्रे । बृहती वा पतिर्वा । यस्मै अग्नये दैव्याय देवानां संबन्धिने । धर्त्रे धारयित्रे जगतः । जोष्टे योषयितृतमाय । पयोदानार्थं नीयत इति वाक्यशेषः । यश्च देवश्रीः देवा अस्य शेषः । श्रीमनाः भक्तेभ्यः श्रियं दातुकामाः । श्रीर्वा यस्य मनसि वसति । शतपयाः बहूनि पयांस्यन्नानि यस्यासौ बहुपयाः । पञ्च परिगृह्य गृहीत्वा । देवाः ऋत्विग्यजमानाः यज्ञं कर्तुमागच्छन्ति । तं देवा ऋत्विग्यजमानाः देवेभ्यः यज्ञं कर्तुकामाः । देवेभ्यो अध्वर्यन्तः अध्वरं कामयमानाः अस्थुः परिवार्य स्थिताः ॥ ५६ ॥
म० बृहती पङ्क्तिर्वाष्टत्रिंशदक्षरत्वात् । अग्निदेवत्या। एवं विधाय अग्नये यज्ञो भवतीति शेषः । कीदृशाय । दैव्याय देवानां हितो दैव्यस्तस्मै । धरतीति धर्ता तस्मै यागद्वारा जगतो धारयित्रे । जोषते जोष्टा सेविता तस्मै अस्मद्दत्तहविषः सेवित्रे । कीदृशो यज्ञः । देवश्रीः देवान् श्रयति हविर्दानेन सेवते देवश्रीः । श्रीमनाः श्रयते सेवते इन्द्रादीन् श्रीर्यजमानस्तस्मिन्मनोऽनुग्रहरूपं यस्य स श्रीमनाः । यद्वा श्रीर्मनसि यस्य । यद्वा भक्तेभ्यः श्रियं दातुं मनो यस्य । शतपयाः शतसंख्याकानि पयःप्रभृतीनि हवींषि यस्य सः । देवा ऋत्विज ईदृशं यज्ञाग्निं परिगृह्य यज्ञं प्रति आयन् प्राप्नुवन्ति । | किंच देवा दीप्यमाना ऋत्विजो देवेभ्योऽर्थाय अध्वर्यन्तः सन्तः अस्थुः अध्वरं कर्तुमिच्छन्तस्तिष्ठन्ति अध्वरमिच्छति अध्वर्यति 'सुप आत्मनः क्यच्' 'कव्यध्वरपृतनस्यर्चि लोपः' (पा० ७ । ४ । ३९) प्रति अध्वरान्तलोपः ॥ ५६ ॥

सप्तपञ्चाशी।
वी॒तᳪ ह॒विः श॑मि॒तᳪ श॑मि॒ता य॒जध्यै॑ तु॒रीयो॑ य॒ज्ञो यत्र॑ ह॒व्यमेति॑ ।
ततो॑ वा॒का आ॒शिषो॑ नो जुषन्ताम् ।। ५७ ।।
उ० वीतᳪ हविः बृहती। वीतम् कामितमिष्टमभिप्रे