पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकचत्वारिंशी।
इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां॑ म॒रुता॒ᳪ शर्ध॑ उ॒ग्रम् ।
म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ।। ४१ ।।
उ० इन्द्रस्य वृष्णः इन्द्रस्य वर्षितुः । वरुणस्य च राज्ञः। आदित्यानां मरुतां च शर्धः बलं हस्त्यश्वरथपदातिलक्षणम् । उग्रम् उद्गूर्णायुधम् । उदस्थादित्यनुषङ्गः । यदा चैतदुदस्थात् अथानन्तरमेव । महामनसाम् अक्लिष्टमनसाम् । भुवनच्यवानां भुवनच्यावनसमर्थानाम् घोषः शब्दः । देवानां जयताम् उदस्थात् उत्थितः जितं जितमिति ॥ ४१ ।।
म०. वृष्णः कामवर्षितुरिन्द्रस्य राज्ञो वरुणस्यादित्यानां द्वादशानां मरुतां चैषां देवानामुग्रमुत्कृष्टं शर्धो बलं गजतुरगरथपत्त्यात्मकसैन्यं घोषो जितं जितमिति शब्दश्च उदस्थात् उत्थितः । जितं जितमिति वददिन्द्रादिसैन्यमुत्थितमित्यर्थः । कीदृशानां देवानाम् । महामनसां महन्मनो येषां ते महामनसस्तेषां युद्धे स्थिरचित्तानाम् । तथा भुवनच्यवानां भुवनं लोकं च्यावयन्ति ते भुवनच्यवास्तेषां भुवनच्यावनसमर्थानाम् । जयतां विजयमानानाम् ॥ ४१ ॥

द्विचत्वारिंशी।
उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नां माम॒कानां॒ मना॑ᳪसि ।
उद्वृ॑त्रहन् वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तां यन्तु॒ घोषा॑: ।। ४२ ।।
उ० उद्धर्षय उद्गतहर्षान् कुरु । हे मघवन् आयुधानि । उत्सत्वनाम् उद्धर्षय च सत्वनाम् सत्त्वानां मनुष्याणाम् । मामकानां मदीयानां । मनांसि उद्धर्षय । हे वृत्रहन् , वाजिनामश्वानाम् । वाजिनानि वेजनवत्वानि । चञ्चलत्वं ह्यश्वस्य गुणः । उद्रथानां च जयतां यन्तु घोषाः । उद्यन्तु च त्वत्प्रसादात् रथानां च जयतां मे घोषाः शब्दाः ॥ ४२ ॥ -
म० हे मघवन् धनवन्निन्द्र, आयुधानि उद्धर्षय उद्भूतहर्षाणि कुरु । मामकानां मदीयानां सत्वनां प्राणिनां मनांसि च उद्धर्षय हर्षयुक्तान् कुरु । हे वृत्रहन् वैरिघातिन् , वाजिनामश्वानां वाजिनानि शीघ्रगमनानि उद्धर्षय उत्कृष्टानि कुरु । किंच जयतां विजयमानानां रथानां घोषाः शब्दा उद्यन्तु उद्गच्छन्तु रथाः । सशब्दाः प्रसरन्तु ॥ ४२ ॥

त्रिचत्वारिंशी।
अ॒स्माक॒मिन्द्र॒: समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु ।
अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्माँ२ उ॑ देवा अवता॒ हवे॑षु ।। ४३ ।।
उ०. अस्माकमिन्द्रः । अस्माकं तावत् समृतेषु संगतेषु ध्वजेषु शत्रुबलध्वजलोलीभूतेषु । इन्द्रो रक्षिता भवतु । इन्द्रप्रसादादेव अस्माकं या इषवः ताः जयन्तु । अस्माकं | च वीरा उत्तरे विजयिनो भवन्तु । अस्मान् उ । विनिग्रहार्थीय उकारः । अस्मानेव हे देवाः, अवत रक्षत । हवेषु आह्वानेषु ॥ ४३ ॥
म०. ध्वजेषु समृतेषु 'ऋ गतौ' सङ्गतेषु शत्रुध्वजैः संयुक्तेषु सत्सु इन्द्रः अस्माकं रक्षिता भवत्विति शेषः । तदा नोऽस्माकं या इषवोऽस्मदीयैः प्रयुक्तास्ता जयन्तु परसैन्यानि घ्नन्तु । अस्माकं ये वीराः शूरास्ते उत्तरे परकीयभटेभ्य उत्कृष्टा भवन्तु । उ अपिच हे देवाः, हवेषु अस्मान् यूयमवत रक्षत 'अन्येषामपि दृश्यते' (पा० ६ । ३ । १३७) इति | दीर्घः ॥ ४३ ॥

चतुश्चत्वारिंशी।
अ॒मीषां॑ चि॒त्तं प्र॑तिलो॒भय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि ।
अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॑र॒न्धेना॒मित्रा॒स्तम॑सा सचन्ताम् ।। ४४ ।।
उ० अमीषां चित्तम् अप्वा देवता । साच पुनर्व्याधिर्वा भयं वा । यसादेतया विद्धो व्याप्तः अपचीयतेऽनया भक्ष्यमाणः तस्मादप्वा अपशब्दान्त्याकारलोपस्ततष्टाप् 'ऐन्द्र्योऽभिरूपा द्वादश भवन्ति' इति श्रुतिः । इयमपीन्द्रसेनासंबन्धिनी । अमीषाम् संबन्धिनां मनुष्याणाम् चित्तम् चित्ताविति वचनव्यत्ययः । प्रतिलोभयन्ती । 'लुभ विमोहने । विमोहयमाना । गृहाणामङ्गानि हे अप्वे, ततः परेहि परागच्छ पुनरन्यान् शत्रून्गृहीतुम् अतो भूयोभूयः करणेनैतानेव शत्रूनभिप्रेहि । निर्दह चैषां हृदयानि शोकैः । हृत्स्विति सप्तमीबहुवचनं द्वितीयाबहुवचनस्थाने । हृदयानि निर्दह । शोकैः । यथा अन्धेन ध्वान्तलक्षणेन अमित्राः तमसा सचन्ताम् तमसा संसेव्यन्ताम् संश्लिष्यन्ताम् । द्वादशैन्द्र्यः समाप्ताः ॥ ४४ ॥
म० अप्वा देवता सा व्याधिर्भयं वा यस्मादेतया विद्धोऽपचीयते तस्मादप्वा । अपपूर्वाद्वातेरन्तर्भूतण्यर्थात् 'अन्येभ्योऽपि दृश्यते' (पा० ३ । २ । १०१) इति डप्रत्ययः । अपशब्दान्त्याकारलोपश्छान्दसः ततष्टाप् । अपवति अपगमयति सुखं प्राणांश्चेत्यप्वा । 'ऐन्द्र्योऽभिरूपा द्वादश भवन्ति' (९ । २।३। ६) इति श्रुतेरियमपीन्द्रसेनासंबन्धिनी । हे अप्वे, अमीषां शत्रूणां चित्तं चित्तानि प्रतिलोभयन्ती मोहयन्ती अङ्गानि शत्रुगात्राणि गृह्णाना ततः परेहि अङ्गान्यादाय परागच्छ । पुनरन्यान् रिपून् गृहीतुमभि शत्रुसङ्घं प्रेहि प्र. गच्छ । तेषां हृत्सु हृदयानि शोकैर्धनपुत्रनाशादिनिमित्तैर्निर्दह विभक्तिव्यत्ययः । किंच अमित्राः शत्रवोऽन्धेन तमसा गाढान्धकारेण सचन्तां सङ्गच्छन्तां 'षच संबन्धे' लोट् । द्वादशैन्द्र्यः समाप्ताः ॥ ४४ ॥