पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तत्रिंशी।
ब॒ल॒वि॒ज्ञा॒य स्थवि॑र॒: प्रवी॑र॒: सह॑स्वान् वा॒जी सह॑मान उ॒ग्रः ।
अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जै॑त्रमिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒वित् ।। ३७ ।।
उ० बलविज्ञायः । यस्त्वं बलमाविष्कुर्वन्विज्ञायसे अयमिन्द्र इति । स्थविरश्च सर्वानुशासकः सर्वमान्यो वा चिरन्तनो वा । प्रवीरश्च अभिवीरः वीरं वीरमभि अभिवीरः। अभि सत्त्वा च सत्वं सत्त्वमभि अभिसत्वा । सहोजाश्च । सह इति बलनाम। बलात् जातः। नह्यन्स्माज्जात इतथंबलः स्यात् । स त्वं जैत्रं जेतारं हे इन्द्र, रथम् आतिष्ठ । गोवित् सन् स्तुतिवित्सन् । गोशब्दो वाग्वचनः ॥ ३७ ॥
म०. हे इन्द्र, त्वं जैत्रं जयनशीलं रथमातिष्ठ आरोह । कीदृशस्त्वम् । बलविज्ञायः बलं परकीयं विशेषेण जानाति बलविज्ञायः कर्मण्यण् 'आतो युक् चिण्कृतोः' (पा. ७ । ३ । ३३ ) यद्वा बलेन कृत्वा विज्ञायते करणे घञ् । स्थविरः पुरातनः सर्वानुशासकः । प्रवीरः प्रकृष्टो वीरः शूरः । सहस्वान् सहो बलमस्यास्तीति सहस्वान् । वाजोऽस्यास्तीति वाजी अन्नवान् । सहमानः शत्रूनभिभवन् । उग्रः युद्धेषु क्रूरः अभिवीरः अभितो वीराः शूराः यस्य सः। अभिसत्वा । अभितः सत्वानः परिचारकाः प्राणिनो यस्य सोऽभिसत्वा । सहसो बलाज्जातः सहोजाः । न ह्यन्यस्माज्जात ईदृग्बलः स्यात् । गां स्तुतिगिरं वेत्ति गोवित् ॥ ३७॥

अष्टत्रिंशी।
गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा ।
इ॒मᳪ स॑जाता॒ अनु॑ वीरयध्व॒मिन्द्र॑ᳪ सखायो॒ अनु॒ सᳪ र॑भध्वम् ।। ३८ ।।
उ० गोत्रभिदम् । असुरगोत्रं भिनत्तीति गोत्रभित् । यद्वा गोत्र इति मेघनामसु पठितम् । स हि गाः अपः त्रायते । तस्य गोत्रस्य मेघस्य भेत्तारं वृष्ट्यर्थम् । गोविदम् उपलब्धारम् । यद्वा वाग्विदं स्तुतिविदम् पण्डितं वा वज्रपाणिम् जयन्तम् । जयतेर्गत्यर्थस्य अज्म । अज्मेति संग्रामनाम । संग्रामं गच्छन्तम् । प्रमृणन्तम् ओजसा । मृणतिर्हिंसाकर्मा । प्रमर्दयन्तं बलेन । इममिन्द्रम् हे सजाताः समानजन्मानो देवाः । अनुवीरयध्वम् वीरकर्मकुर्वाणमनुगम्य वीरकर्मणैव प्रोत्साहयत । हे सखायः समानख्याना देवाः, अनुसंरभध्वम् अनुसंगम्य रभसं कुरुत ॥ ३८॥
म०. हे सजाताः समानं जातं जन्म येषां ते समानजन्मानः सखायो देवाः, इममिन्द्रमनु वीरयध्वम् ‘शूर वीर विक्रान्तौ' अदन्तश्चुरादिः लोट् । वीरकर्म कुर्वाणमनुगम्य वीरकर्मणा प्रोत्साहयत अनु संरभध्वम् । संरम्भं वेगं कुर्वाणमनु संरम्भं कुरुत । कीदृशमिन्द्रम् । गोत्रभिदं गोत्रमसुरकुलं भिनत्ति गोत्रभित्तम् । यद्वा गा अपः त्रायते गोत्रो मेघः तस्य भेत्तारम् । गोविदम् गां वाचं वेत्तीति गोवित् तम् पण्डितम् । वज्रबाहुं वज्रं बाहौ यस्य तम् । अज्म संग्रामं जयन्तम् । | अज्मेति युद्धनाम । अजतेर्गत्यर्थस्य । ओजसा बलेन प्रमृणन्तं शत्रून्हिंसन्तम् । मृणतिर्हिंसाकर्मा ॥ ३८ ॥

एकोनचत्वारिंशी। ।
अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽद॒यो वी॒रः श॒तम॑न्यु॒रिन्द्र॑: ।
दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑यु॒ध्योऽस्माक॒ᳪ सेना॑ अवतु॒ प्र यु॒त्सु ।। ३९ ।।
उ० अभिगोत्राणि अभिगाहमानो गोत्राणि असुरकुलानि मेघवृन्दानि वा । सहसा बलेन । अदयो निस्त्रिंशः । वीरः विक्रान्तः । शतमन्युः बहुक्रोधः इन्द्रः । दुश्च्यवनः | अप्रच्याव्यः । पृतनाषाट् पृतनां संग्रामं सहते अभिभवति । ' अयुध्यः अविद्यमानप्रतियोधः । य इत्थंभूत इन्द्रः सोऽस्माकं सेनाम् अवतु पालयतु । प्रयुत्सु युद्धेषु ॥ ३९ ॥ ।
म० इन्द्रः युत्सु युद्धेषु अस्माकं सेनाः प्रावतु प्रकर्षण | रक्षतु 'छन्दसि परेऽपि' (पा० १ । ४ । ८१) इत्युपसर्गस्य | क्रियापदात् परप्रयोगः । कीदृश इन्द्रः । गोत्राणि असुरकुलानि मेघवृन्दानि वा अभिगाहमानः सर्वतो विलोडयन् । अदयः | दयारहितः । वीरः विक्रान्तः । शतमन्युः शतमसंख्यो मन्युः क्रोधो यस्य शतयज्ञो वा । दुश्य््वनः अप्रच्याव्यः । पृतनां संग्रामं सहते अभिभवतीति पृतनाषाट् । अयुध्यः योद्धुमशक्यः । नास्ति युध्यः प्रतियोधास्येति वा ॥ ३९ ॥

चत्वारिंशी।
इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोम॑: ।
दे॒व॒से॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्र॑म् ।। ४०।।
उ० इन्द्र आसाम् । देवसेनानां व्यूहरचनात् इन्द्र आसां नेता भवतु । बृहस्पतिश्च । मन्त्री प्रधानानि हि कार्याणि करोति । दक्षिणायज्ञः दक्षिणतो यज्ञः एतु । पुर एतु सोमः पुरस्तादागच्छतु सोमः । यद्वा । दक्षिणापुरस्तात् एतु यज्ञश्च सोमश्च । केषामित्यत आह । देवसेनानाम् अभिभञ्जतीनाम् । 'भञ्जो आमर्दने' जयन्तीनाम् । मरुतः गणभूताः यन्तु अग्रम् निरुध्य ॥ ४० ॥
म० इन्द्रः बृहस्पतिश्च आसां देवसेनानां नेता प्रणेता भवत्विति शेषः । यज्ञः यज्ञपुरुषो विष्णुर्दक्षिणा दक्षिणत एतु गच्छतु । दक्षिणादाच्प्रत्ययः । सोमः परोऽग्रे एतु । मरुतो गणदेवा अग्रं सेनाग्रभागं यन्तु गच्छन्तु । कीदृशीनां देवसेनानाम् । अभिभञ्जतीनां 'भञ्जो आमर्दने' शत्रून्मर्दयन्तीनाम् । तथा जयन्तीनां विजयमानानाम् ॥ ४०॥