पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० चक्षुषः पिता । अत्र द्वितीयोऽर्धर्चः प्रथमं व्याख्यायते यच्छब्दयोगात् । यदा इत् । इच्छब्द एवार्थे । यदैव अन्ता। अन्तानिति द्वितीया । द्यावापृथिव्योः । अददृहन्त । दृंहतेरेतद्रूपम् । दृढीकृतवन्तः के । ये पूर्व ऋषयः वसिष्ठप्रभृतयः । आत् । अथेत्यर्थः । अथानन्तरम् द्यावापृथिव्यौ अप्रथेताम् पृथिव्यौ अभूताम् । ततोऽनन्तरम् । चक्षुषः पिता। चक्षुर्नामऋषिः तस्य पिता प्राणः प्रजया स्तूयते । मनसा हि धीरः मनसा च धीमान् । घृतमेने अजनत् घृतमुदकम् एने द्यावापृथिव्यौ प्रति । अजनत् जगदनुग्रहाय । नम्नमाने नममाने च । विष्कम्भयन्निति शेषः॥ २५ ॥
म० 'चक्षुषः पितेत्यपरमनुवाकेन' (का. १८ । ३ । १३)। अष्टर्चेन षोडशगृहीतस्यापरमर्धं जुहोतीत्यर्थः । यदा इत् यदैव पूर्वे वसिष्ठादयो मुनयः अन्ताः । विभक्तिव्यत्ययः अन्तान् द्यावाभूम्योरन्तप्रदेशानददृहन्त दृढीकृतवन्तः । दृंहते रूपम् । आत् इत् आत् अनन्तरवाची इदेवार्थे । अनन्तरमेव द्यावाभूमिदार्ढ्यानन्तरमेव द्यावापृथिवी द्यावापृथिव्यौ अप्रथेतां पृथू अभूताम् । तदा द्यावापृथिवीप्रथनानन्तरं चक्षुषः पिता चक्षुरादीन्द्रियाणां पालको विश्वकर्मा मनसा धीरः सन् हि निश्चितमेने एते द्यावापृथिव्यौ प्रति घृतमुदकमजनदजनयत् । 'छन्दस्युभयथा' (पा० ३ । ४ । ११७) इत्यार्धधातुकत्वाच्छपि णिचो लोपः । रोदस्योर्दार्ढ्ये वृष्टिं कुरुत इत्यर्थः । किं कुर्वन् । नम्नमाने नममाने द्यावापृथिव्यौ स्तम्भयन्निति शेषः । जगदनुग्रहाय रोदसी स्तम्भयन्नित्यर्थः । नमतेः शानचि नुगागमश्छान्दसः ॥ २५ ॥

षड्विंशी।
वि॒श्वक॑र्मा॒ विम॑ना॒ आद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत स॒न्दृक् ।
तेषा॑मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्रा॑ सप्त ऋ॒षीन् प॒र एक॑मा॒हुः ।। २६ ।।
उ० विश्वकर्मा विमनाः । विश्वभूतमनाः आत् विहाय । अपिच महान् व्यापकः । धाता धारयिता । विधाता विदधाति कर्माणि । परमोत संदृक् परमश्च संद्रष्टा भूतानाम् । तेषामिष्टानि हविषा मदन्ति येषां भूतानां विश्वकर्मा द्रष्टा तेषां भूतानां मध्ये यानि दृष्टानि अभिमतानि दमदानदयादिभिर्युक्तानि । तानि इषा अन्नेन आहुतिरसभूतेन संमोदन्ते । सर्वद्वन्द्ववियुक्तानि भूतानि संमोदन्ते । यत्र यस्मिन्प्रदेशे सप्तऋषीन् विश्वकर्मणः प्राणभूतान् वसिष्टप्रभृतीन् । परः परेण विश्वकर्मणा एकमाहुः एकं भवति । स हि साध्यानां लोकः तेऽपि विश्वकर्मत्वं प्रार्थयन्ति ॥ २६ ॥
म० यत्र यस्मिन् लोके सप्तऋषीन् सप्त च ते ऋषयश्च सप्तऋषयः 'ऋत्यकः' (पा० ६। १ । १२८) इति सन्ध्यभावः । तान् परः विभक्तेः सुः । परेण विश्वकर्मणा सह एकमाहुः एकीभूतान् बुधा वदन्ति । यत्र लोके सप्तर्षयो विश्वकर्मणा सहैकत्वं प्राप्ताः तत्र लोके तेषां पुंसामिष्टानि अभिलषितानि वस्तूनि इषा अन्नेन आहुतिरसभूतेन सह संमदन्ति संमोदन्ते सम्यक् मोदयुक्तानि पुष्टानि भवन्ति । ते विश्वकर्मलोके इष्टभोगान् प्राप्नुवन्तीत्यर्थः । तेषां केषाम् । | विश्वकर्मा येषां संदृक् सम्यक् पश्यतीति संदृक् सम्यग्द्रष्टा । विश्वकर्मदृष्टाः सुखिनो भवन्त्वित्यर्थः । कीदृशो विश्वकर्मा । विमनाः विशिष्टं मनो यस्य स तथा विभूतमनाः । सर्वकर्मज्ञ इत्यर्थः । आत् अपिच विहायाः नभोवद्व्यापकः । यद्वा विशेषेण जहाति त्यजति विहायाः संहर्ता । धाता धारयिता पोष्टा स्थितिकर्ता । विधाता उत्पादकः । उत अपि परमः सर्वेभ्य उत्कृष्टः । विभक्तेराकारः । एवंविधो विश्वकर्मा येषां द्रष्टा ते मुच्यन्ते भक्तानेव पश्यति तस्माद्भक्तिः कार्येत्यर्थः ॥ २६ ॥

सप्तविंशी।
यो न॑: पि॒ता ज॑नि॒ता यो वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑ ।
यो दे॒वानां॑ नाम॒धा एक॑ ए॒व तᳪ स॑म्प्र॒श्नं भुव॑ना यन्त्य॒न्या ।। २७
उ० यो नः योऽस्माकम् पिता पाता जनिता जनयिता यश्च विधाता विधारणहेतुः । यश्च धामानि स्थानानि वेद जातानि भुवनानि भूतजातानि विश्वा विश्वानि । यश्च देवानां नामधा नामानि दधाति करोति । नामच पितैव करोति । यश्च एक एव अद्वितीयः। तं विश्वकर्माणं संप्रश्नयितुम् भुवना भूतजातानि । आयन्ति आगच्छन्ति । अन्या अन्यानि च स एव स्वाधिकारेषु नियुङ्क्तेत्यभिप्रायः ॥ २७ ॥
म० यो विश्वकर्मा नोऽस्माकं पिता पालकः जनिता जनयिता उत्पादकः । 'जनिता मन्त्रे' (पा० ६ । ४ । ५३) इति निपातः । यो विधाता विशेषेण धारकः सेतुः यश्च विश्वा विश्वानि सर्वाणि धामानि स्थानानि भुवनानि भूतजातानि च वेद जानाति । यश्च एकोऽद्वितीय एव सन् देवानां बहूनां नामधाः नामानि दधाति करोतीति नामधाः । नाम च पितैव करोति । तस्मादन्या अन्यानि भुवना भुवनानि भूतजातानि संप्रश्नं सम्यक् प्रश्नो यस्यां क्रियायां यथा तथा तं विश्वकर्माणं यन्ति गच्छन्ति प्रलयकाले एकत्वं प्राप्नुवन्ति । यद्वा संप्रश्नं सम्यक् प्रष्टुं स्वाधिकारप्रश्नं कर्तुं भुवनानि यं यन्ति स एव स्वाधिकारेषु नियुङ्क्त इति भावः ॥ २७ ॥

अष्टाविंशी।
त आय॑जन्त॒ द्रवि॑ण॒ᳪ सम॑स्मा॒ ऋष॑य॒: पूर्वे॑ जरि॒तारो॒ न भू॒ना ।
अ॒सूर्ते॒ सूर्ते॒ रज॑सि निष॒त्ते ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑ ।। २८ ।।
उ० त आयजन्त । अत्र द्वितीयोर्धर्चः प्रथमं व्याख्यायते । यच्छब्दयोगात् असूर्ते असुसमीरिते। असुः प्राणः सप्त दश