पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० ऋतवः स्थ । या यूयम् ऋतवः स्थ ऋतावृधः ।। ऋतवो भवथ सत्यश्च वर्धयित्र्यश्च । ऋतुष्ठाः स्थ च । ऋतुषु तिष्ठन्तीति ऋतुष्ठाः स्थ भवथ । ऋतावृधः अतिशयार्थं पुनर्वचनम् । ता घृतश्च्युतः मधुश्च्युतः सत्यः । घृतं याश्च्योतन्ति ता घृतश्च्युतः मधुश्च्युतश्च सत्यः । विराजो नाम नाम्ना च विराज इति ख्याताः सत्यः दश लोकंपृणा उपधीयन्ते तदभिप्रायमेतन्नामकरणम् । कामदुघाः कामानां दोग्ध्र्यो भवथ । अक्षीयमाणाः परिपूर्यमाणाः ॥ ३ ॥
म० बृहती पङ्क्तिर्वा अष्टत्रिंशदक्षरत्वाद्विकल्पः । अग्निदेवत्या इष्टकादेवत्या वा । हे इष्टकाः, या यूयमेवंविधाः स्थ भवथ ता मे धेनवः सन्त्विति पूर्वेण संबन्धः । कीदृश्यः । ऋतवः वसन्तादिरूपाः । ऋतावृधः ऋतं सत्यं यज्ञं वा वर्धयन्ति ऋतवृधः । संहितायां पूर्वपददीर्घः । ऋतुष्ठाः ऋतुषु वसन्तादिषु तिष्ठन्ति तान् । स्थशब्दस्य पुनररुक्तिः पादपूरणाय। ऋतावृध इति पुनर्वचनमादरार्थम् । घृतश्च्युतः 'श्च्युतिर् क्षरणे' घृतं श्च्योतन्ति ता घृतश्च्युतः घृतस्राविण्यः । मधुश्च्युतः मधुश्च्योतन्ति ता मधुस्राविण्यः । नामेति प्रसिद्धौ । विराजः विशेषेण राजन्ते दीप्यन्ते ता विराजः । दशलोकंपृणाभिप्रायमेतत् । कामदुघाः यत्काम्यं तस्य दोग्ध्र्यः पूरयित्र्यः ‘दुहः कब्घश्च' ( पा० ३ । २ । ७० ) इति कप् । अक्षीयमाणाः न क्षीयन्ते ताः क्षयरहिताः ॥ ३ ॥

चतुर्थी।
स॒मु॒द्रस्य॒ त्वाऽव॑क॒याग्ने॒ परि॑व्ययामसि । पा॒व॒को अ॒स्मभ्य॑ᳪ शि॒वो भ॑व ।। ४ ।।
उ० अग्निक्षेत्रं सप्तभिर्ऋग्भिर्विकर्षति आग्नेयीभिः । तत्राद्ये गायत्र्यौ । समुद्रस्य त्वा । हे अग्ने, यं त्वां समुद्रस्य समुन्दनस्य उदकस्य अवकया परिव्ययामसि अवकया अवकाशेन परिव्ययामः । स त्वं परिवीतः सन् पावकः पावयिता अस्मभ्यं शिवः शान्तः भव ॥ ४ ॥
म० मण्डूकावकावेतसशाखा वेणौ बद्धावकर्षति मन्कृष्टवत्समुद्रस्य त्वेति प्रत्यृचम्' ( का० १८ । २ । १०)। मण्डूकिशैवलवेतसतरुशाखा वंशे बद्ध्वा तं हस्तेनादायाग्निक्षेत्रं प्रत्यृचं कर्षति तेनेत्यर्थः । आद्याया दक्षिणश्रोणेरारभ्य दक्षिणांसं यावत्कर्षति । द्वे गायत्र्यावग्निदेवत्ये अन्त्यो दशकः । हे अग्ने, समुद्रस्य समुन्दति क्लिन्नं करोति समुद्रो जलं तस्यावकया शेवालेन । त्वा त्वां परिव्ययामसि परितो वेष्टयामः । इदन्तो मसि । उपरिभागे सर्वत्र विकर्षाम इत्यर्थः । त्वं चास्मभ्यं पावकः शोधकः शिवः शान्तश्च भव ॥ ४ ॥

पञ्चमी।
हि॒मस्य॑ त्वा ज॒रायु॒णाऽग्ने॒ परि॑व्ययामसि । पा॒व॒को अ॒स्मभ्य॑ᳪ शि॒वो भ॑व ।। ५ ।।
उ० हिमस्य त्वा । त्वां हिमस्य जरायुणा । शीतस्य 'प्रशीतेन हे अग्ने, परिव्ययामसि परिवेष्टयामः । स त्वं परिवीतः सन् पावकः अस्मभ्यं शिवो भव ॥ ५ ॥
म० दक्षिणश्रोण्याद्युत्तरश्रोण्यन्तं कर्षति । हिमस्य शैत्यस्य . जरायुवदुत्पत्तिस्थानीयेन शेवालेन हे अग्ने, त्वा त्वां परिव्ययामसि संवरणं कुर्मः । त्वमस्मभ्यं पावकः शिवश्चेत्युक्तम् ॥ ५॥

षष्ठी।
उप॒ ज्मन्नुप॑ वेत॒सेऽव॑तर न॒दीष्वा । अग्ने॑ पि॒त्तम॒पाम॑सि॒ मण्डू॑कि॒ ताभि॒रा ग॑हि॒ सेमं नो॑ य॒ज्ञं पा॑व॒कव॑र्णᳪ शि॒वं कृ॑धि ।। ६ ।।
उ० उप ज्मन् । जगती वा त्रिष्टुब्वा । उपज्मन् उपावतर ज्मन् जसते ज्मा पृथिवी पृथिव्याम् उपवेतसे । उपावतर च वेतसे वेतसशाखायाम् । मण्डूका च वेतसशाखास्तत्र बद्धा भवन्ति वंशे तदयं मन्त्रोऽभिवदति । नदीष्वा । आ उपसर्गोऽध्यर्थे । अवतर च नदीषु । अधिशब्देनात्र लक्षणया अवका उच्यन्ते तत्प्रभवत्वात् । कस्मात्त्वमेवमस्माभिः प्रार्थ्यसे इत्यत आह । हे अग्ने, पित्तं अपाम् असि । यो यस्यावयवभूतो भवति न स तद्धिनस्ति तद्धर्मा च भवति । एवमग्निं संबोध्य अथेदानीं मण्डूकीमाह हे मण्डूकि, ताभिरद्भिः सहिता आयाहि । यासामग्निः पित्तम् । याभिर्वा सह त्वमुत्पन्ना या च त्वमग्निः शान्त्यर्थमितश्चेतश्च नीयसे सा इमं नः अस्माकम् यज्ञं चयनलक्षणम् । पावकवर्णम् अग्निवर्णम् । शिवं शान्तम् । कृधि कुरु ॥ ६ ॥ ।
म० उत्तरश्रोणेरुत्तरांसपर्यन्तं कर्षति । जगती त्रिष्टुप् वा चतुश्चत्वारिंशदक्षरत्वात्त्रिष्टुबेव । नदीषु आ सा इममिति व्यूहद्वयेन द्व्यूना जगती भवति । हे अग्ने, ज्मन् ज्मा पृथिवी सप्तम्या लुक् ज्मनि पृथिव्यामुपावतर आगच्छ । तथा वेतसे वञ्जुलशाखायामुपावतर नदीषु आ । आ उपसर्गोऽध्यर्थे । नदीष्वधि अवकासु उपावतर । नदीशब्देन लक्षणयावका उच्यन्ते। तत्प्रभवत्वात् । मण्डूक्यवकावेतसशाखाः कर्षणार्थं वेणौ बद्धाः सन्ति तदयं मन्त्रो वदति । कस्मात्त्वमेवमस्माभिः प्रार्थ्यसे इत्यत आह । हे अग्ने, त्वमपां पित्तं तेजोऽसि । यो यस्यावयवः स तं न हिनस्ति तद्धर्मा च भवति । एवमग्निं संबोध्य मण्डूकीमाह । हे मण्डूकि, मण्डूको भेकस्तस्य स्त्री मण्डूकी तत्संबुद्धौ - हे मण्डकि, ताभिः पूर्वोक्ताभिरद्भिः सह आगहि आगच्छ । शपि लोपे मलोपः । यासामग्निः पित्तं यत्र त्वमुत्पन्ना या त्वमग्नेः शान्त्यै इतस्ततो नीयसे सा त्वमिमं यज्ञमस्माभिः क्रियमाणं चयनलक्षणं पावकवर्णमग्निसमानतेजसं शिवं फल-प्रदत्वेन शान्तं च कृधि कुरु ॥ ६ ॥