पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० किंच । अव स्थिरा तनुहि अवतारय स्थिराणि कठिनानि धनूंषि । भूरिशर्धताम् बहुप्रकारं बलमात्मनि कुर्वताम् । शर्ध इति बलनाम । अभिबलायमानानाम् । ततो वयं शत्रुभिरप्रतिबध्यमानाः । वनेम संभवेमहि । तानेव शत्रून् ते तव । अभिष्टिभिः अभीष्टयागैः ॥ ४० ॥
म० किंच भूरि बहु शर्धतां बलं कुर्वतां संबन्धीनि स्थिरा स्थिराणि धनूंषि अवतनुहि अवतारय ज्यारहितानि कुरु । शर्ध इति बलनाम । शर्धं बलं कुर्वन्ति शर्धन्ति । सुपः क्विप् । ततः शतृप्रत्ययः । शर्धन्तीति शर्धन्तस्तेषाम् । किंच ते तवाभिष्टिभिर्मार्गैर्वयं वनेम संभजेम भोग्यानि वसूनि सेवेमहि । वनेमा येनेति पदयोः संहितायां दीर्घः ॥ ४० ॥

एकचत्वारिंशी।
अ॒ग्निं तं म॑न्ये॒ यो वसु॒रस्तं॒ यं यन्ति॑ धे॒नव॑: ।
अस्त॒मर्व॑न्त आ॒शवोऽस्तं॒ नित्या॑सो वा॒जिन॒ इष॑ᳪ स्तो॒तृभ्य॒ आ भ॑र ।। ४१ ।।
उ० अग्निं तं मन्ये । पङ्क्तिस्तृचः । तमहमग्निं मन्ये जाने । यो वसुः धनम् । तापपाकप्रकाशैरुपकुर्वन् धनमित्युच्यते । यद्वा वसुर्वासयिता । अस्तं यं यन्ति धेनवः । यं चाग्निमुद्धतं ज्ञात्वा प्राप्तोऽस्माकं दोहदकाल इति अस्तं गृहं यन्ति धेनवः । अस्तं गृहम् । अर्वन्तः अश्वाः । आशवः शीघ्राः यन्ति । स्वामी हि पशूनामग्निः। यत्तज्जातः पशूनविन्दतेत्युपक्रम्य 'तस्मात्सर्वानृतून्पशवोऽग्निमभिसंयन्ति' इति श्रुतिः । अस्तं च नित्यासः शाश्वतिकाः । वाजिनः सुहयाः। सैन्धवाभिप्रायमेतत् । य उपास्यमान एतत्सर्वं यजमानस्योत्पादयति तमग्निं मन्ये । अधस्तनाश्चत्वारः पादाः परोक्षकृताः अयं तु प्रत्यक्षकृतः । अध्याहारेण परिपूर्तिः। यदि स त्वमग्निः इषमन्नं स्तोतृभ्य आभर देहि ॥४१॥
म० 'अनूकान्ते दक्षिणे पङ्क्तीरग्निं तमिति' ( का० १७ । १२ । १४ )। दक्षिणेऽनूकान्ते तिस्रः पङ्क्तिसंज्ञा इष्टका अग्निं तमिति तिसृभिरुपदधातीति सूत्रार्थः । तिस्रः पङ्क्तयः यस्य द्वौ पादावष्टकौ सा पङ्क्तिः । यो वसुः तापपाकप्रकाशैरुपकुर्वन् धनरूपो वसुरित्युच्यते । वसुर्वासयिता वा यः तमग्निं मन्ये जानामि । धेनवो गावो यमग्निमुद्धृतं ज्ञाला अस्तं गृहं यन्ति गच्छन्ति दोहकालोऽस्माकं होमार्थं प्राप्त इति । आशवः शीघ्रगामिनोऽर्वन्तोऽश्वा यं दृष्ट्वास्तं यजमानगृहं यन्ति गच्छन्ति । नित्यासः नित्याः शाश्वताः सर्वकालभाविनो वाजिनो बलवन्तोऽश्वाः । सैन्धवाश्वाभिप्रायेण पुनर्वचनम् । यं दृष्ट्वास्तं यन्ति । यमुपास्य गवाश्वादिकं लभ्यत इत्यर्थः । तादृश हे अग्ने, स्तोतृभ्यः स्तुतिकारिभ्यो यजमानेभ्य इषमन्नमाभर आहर देहि ॥४१॥

द्विचत्वारिंशी।
सो अ॒ग्निर्यो वसु॑र्गृ॒णे सं यमा॒यन्ति॑ धे॒नव॑: ।
समर्व॑न्तो रघु॒द्रुव॒: सᳪ सु॑जा॒तास॑: सू॒रय॒ इष॑ᳪ स्तो॒तृभ्य॒ आ भ॑र ।। ४२ ।।
उ० सोऽग्निः स एवाग्निः यो वसुरिति गीयते स्तोतृभिः संयमायन्ति धेनवः समायन्ति च यं धेनवः । समर्वन्तो रघुद्रुवः समायन्ति च अर्वन्तोऽश्वाः । लघुद्रुवः लघुद्रवणाः । समागच्छन्ति च सुजातासः कल्याणजन्मानः । सूरयः पण्डिताः । एतदुक्तं भवति । किं तेनाग्निना य एतत्सर्वमात्मद्वारा यजमानस्य नोपनयति । सचेत्त्वम् । इषं स्तोतृभ्य आभर ॥ ४२ ॥
म० योऽग्निर्वसुर्वासयिता स अग्निः । विभक्तिव्यत्ययः । तमग्निं गृणे स्तौमि ‘गृ शब्दे' स्वादिः लटि तङ्युत्तमैकवचनम्
स्वादित्वाद्ध्रस्वः (पा० ७ । ३ । ८०)। यद्वा सोऽग्निः गृणे स्तूयतेऽस्माभिः। कर्तृप्रत्ययस्य कर्मत्वं विधेयम् । धेनवो यमग्निं समायन्ति समागच्छन्ति । अर्वन्तोऽश्वा यं समायन्ति । कीदृशा अर्वन्तः । रघुद्रुवः रलयोरैक्यम् । 'लघु क्षिप्रमरं द्रुतम्' | लघु शीघ्रं द्रुवन्ति गच्छति लघुद्रुवः 'द्रु वधगत्योः' स्वादिः क्र्यादिश्च क्विप् । सूरयः विद्वांसो योग्या ऋत्विजो यं समायन्ति यदुपासकं सर्वे भजन्ते इत्यर्थः । कीदृशाः सूरयः । सुजातासः शोभनं जातं जन्म येषां ते सुजातासः सुजाताः | 'आज्जसे:-' (पा. ७ । १ । ५०) इत्यसुक् । तादृश हे अग्ने, त्वं स्तोतृभ्य इषमन्नमाभर ॥ ४२ ॥

त्रिचत्वारिंशी।
उ॒भे सु॑श्चन्द्र स॒र्पिषो॒ दर्वी॑ श्रीणीष आ॒सनि॑ ।
उ॒तो न॒ उत्पु॑पूर्या उ॒क्थेषु॑ शवसस्पत॒ इष॑ᳪ स्तो॒तृभ्य॒ आभ॑र ।। ४३ ।।
उ० उभे सुश्चन्द्र । हे अग्ने, सुचन्द्र शोभनचन्द्र इव धनानामुत्पादक । शोभने हि चन्द्रमसि धनान्युत्पद्यन्त इति ज्योतिःशास्त्रविदः प्रतिजानन्ति । यद्वा कल्याणाह्लादज । उभे दर्वी उभौ हस्तौ दर्व्याकारौ कृत्वा श्रीणीषे श्रयसि आश्लेषसि । आसनि आस्ये मुखे। सर्पिषः पानाय । उतोन उत्पुपूर्या अपि च त्वं ब्रूषे यदिनाम उत्क्षिप्य सर्पिषो भाण्डमत्यर्थमञ्जलिं पूरयेरस्माकं साधु कृतं स्यात् । उक्थेषु यज्ञेषु हे शवसस्पते बलस्य पते, यद्येवम् इषं स्तोतृभ्य आभर ॥४३॥
म०. चन्द्रे सु शकारेणेति संहितायां चन्द्रे परे सुशब्दस्य शागमः । हे सुश्चन्द्र, चन्द्रमिति हिरण्यनाम । शोभनं चन्द्रं हिरण्यं यस्मात् । यद्वा शोभनश्चन्द्र इव चन्द्रो धनदाता । शोभने चन्द्रे धनप्राप्तिर्भवतीति ज्योतिःशास्त्रे उक्तम् । यद्वा शोभनं चन्दत्याह्लादयति सुचन्द्रः हे सुचन्द्र, आसनि आस्ये