पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० स इधानः । स उक्तगुणः । इधानो दीप्यमानः । वसुः उपकारभूतः वासयिता वा । कविः मेधावी अग्निः । ईडेन्यः स्तुत्यः । गिरा वाचा त्रयीलक्षणया। तत्रार्थवादः प्रत्यक्षकृतः ततो भिन्नं वाक्यं नेयम् । रेवत् धनवत् । अस्मभ्यम् अस्मदर्थम् । हे पुर्वणीक बहुमुख । अनीकं मुखम् । पुरु बहुनाम । 'यतो ह्येव कुतश्चाग्नावभ्यादधाति ततएव प्रदहति' इति श्रुतिः । दीदिहि दीप्यस्व । एकं वाक्यं कृत्वा व्याख्यायते यत्तदोर्व्यत्ययेन । वसु धनं तापपाकप्रकाशैरुपकारकः । कविः क्रान्तदर्शनः अग्निः । ईडेन्यः स्तुत्यः ऋषिभिः । गिरा वाचा । तं त्वां ब्रवीमि । रेवत् धनवत् अस्मदर्थं पुर्वणीक दीप्यस्व ॥३६ ॥
म० हे पुर्वणीक, पुरु बहु अनीकं मुखं यस्य तत्संबुद्धिः सर्वदाहकत्वात् । 'यतो ह्येव कुतश्चाग्नावभ्यादधाति ततएव प्रदहति' इति श्रुतेः । हे बहुमुखाग्ने, अस्मभ्यमस्मदर्थे रेवत् रयिमत् धनवत् यथा तथा स त्वं दीदिहि दीप्यस्व । दिवेः शप श्लुः द्वित्वम् 'तुजादीनां दीर्घाऽभ्यासस्य' (पा. ६।१। ७) इत्यभ्यासदीर्घः 'लोपो व्योर्वलि' (पा०६।१।६६) इति वलोपः । रयिर्विद्यते यत्र कर्मणि रेवत् 'रयेर्मतौ' (पा. ६।१।३७) इति संप्रसारणम् । तथा त्वया हविर्ग्राह्यं यथास्माकं धनाप्तिर्भवतीत्यर्थः । स पूर्वोक्तः कीदृशस्त्वम् । इधानः दीप्यमानः । वसुः निवासहेतुः । कविः क्रान्तदर्शी । अग्निः अग्रे नयतीत्यग्रणीः । प्रथमं यज्ञप्रवर्तक इत्यर्थः । गिरा त्रयीलक्षणया वाचा ईडेन्यः ईडितुं योग्यः स्तुत्यः । औणादिक एन्यः ॥ ३६॥

सप्तत्रिंशी।
क्ष॒पो रा॑जन्नु॒त त्मनाग्ने॒ वस्तो॑रु॒तोषस॑: । स ति॑ग्मजम्भ र॒क्षसो॑ दह॒ प्रति॑ ।। ३७ ।।
उ० क्षपो राजन् । यस्त्वं क्षपः क्षपयिता । हे राजन् । रक्षसाम् उत त्मना । अप्यात्मनैव स्वभावत एव । हे अग्ने, वस्तोः सहसंबन्धिनां रक्षसाम् उत उषसः अपि उषसः संबन्धिनाम् सः । हे तिग्मजम्भ वज्रदंष्ट्र । तिग्ममिति वज्रनाम । जम्भेति दंष्ट्रानाम । रक्षसो दह । प्रति प्रत्येकम् ॥ ३७॥
म० हे राजन् दीप्यमान, हे तिग्मजम्भ तिग्मा तीक्ष्णा जम्भा दंष्ट्रा यस्य । यद्वा तिग्ममिति वज्रनाम । हे वज्रदंष्ट्र अग्ने, वस्तोः अयःसंबन्धिनः उतापि उषसः उषःकालसंबन्धिनो रक्षसो रक्षांसि राक्षसान् स त्वं प्रतिदह प्रत्येकं भस्मीकुरु । लिङ्गव्यत्ययेन रक्षःशब्दस्य पुंस्त्वम् । 'छन्दसि परेऽपि' (पा. १ । ४ । ८१) इति प्रत्युपसर्गस्य क्रियापदात्परत्वम् । कीदृशस्त्वम् । त्मना उप आत्मनापि स्वभावतोऽपि । क्षपः क्षपयतीति क्षपः 'क्षप क्षेपे' चुरादिः पचाद्यच् । स्वभावतो रक्षसां क्षपयिता। 'मन्त्रेष्वाड्यादेरात्मनः' (पा० ६। ४।१४१) इति आत्मन आकारलोपस्तृतीयैकवचने ॥ ३७॥

अष्टत्रिंशी।
भ॒द्रो नो॑ अ॒ग्निराहु॑तो भ॒द्रा रा॒तिः सु॑भग भ॒द्रो अ॑ध्व॒रः । भ॒द्रा उ॒त प्रश॑स्तयः ।। ३८ ।।
उ० भद्रो नः । द्वे ऋचौ । पूर्वा ककुप् सतोबृहत्युत्तरा। तिस्रः ककुभः संपादिताः । सुभग इति चित्यमग्निं संबोध्य प्रार्थयति । भद्रः भन्दनीयः नोऽस्माकम् अग्निः आहुतः अभिहुतः । भवत्विति शेषः । भद्रा रातिः । 'रा दाने'। रातिः दानम् भवतु । हे सुभग महदैश्वर्ययुक्त । 'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गना' । भद्रश्चाध्वरो यज्ञो भवतु । किंच भद्रा उत अपि प्रशस्तयः प्रशंसनानि भवन्तु अस्माकम् ॥ ३८ ॥
म०. 'भद्रो न इति ककुभस्ताभ्यः' (का० १७ । १२ । ११) । इति बृहतीभ्यः पुरस्तात्तिस्रः ककुबिष्टका भद्रो न इत्यृक्क्रमेणोपदधातीति सूत्रार्थः । प्रगाथः ककुप्सतोबृहतीभ्यां तिस्रः ककुभः पादावृत्त्या कृताः अवृतस्य नार्थान्तरम् । भद्रो नोऽग्निराप्रशस्तय इति ककुप् । मध्यः पादो द्वादशक आद्य तृतीयावष्टकाविति तल्लक्षणम् । भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहोऽव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टिभिरिति सतोबृहती । आद्यतृतीयौ द्वादशकौ द्वितीयतुर्यावष्टकाविति तल्लक्षणम् । तत्र ककुब् व्याख्यायते । यजमानश्चित्यमग्निं संबोध्य प्रार्थयते । हे सुभग शोभनभग शोभनं भगमेश्वर्यं यस्य । 'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा' इत्युक्तेः । हे षड्विधैश्वर्ययुक्त, आहुतः ऋत्विग्भिराहुतोऽग्निर्नोऽस्माकं भद्रः भन्दनीयः कल्याणो भवत्विति शेषः । किंच रातिः त्वदीयं दानं भद्रास्तु कल्याणकार्यस्तु । अध्वरः यज्ञो भद्रः श्रेयस्कार्यस्तु । उतापिच प्रशस्तयः कीर्तयो भद्राः सुखदायिन्यः सन्तु ॥ ३८ ॥

एकोनचत्वारिंशी।
भ॒द्रा उ॒त प्रश॑स्तयो भ॒द्रं मन॑: कृणुष्व वृत्र॒तूर्ये॑ । येना॑ स॒मत्सु॑ सा॒सह॑: ।। ३९ ।।
उ० भद्रं मनः । भद्रं स्तुत्यं मनः । कुरुष्व वृत्रतूर्ये शत्रुवधाय । तूर्यतिर्वधकर्मा । येन मनसा समत्सु संग्रामेषु । सासहः । 'षह मर्षणे' । छन्दस्यभिभवे । अभिभवसि॥३९॥
म० अथ द्वितीया । हे अग्ने, येन मनसा समत्सु संग्रामेषु त्वं सासहः अभिभवसि शत्रून् ‘षह मर्षणे' छन्दस्यभिभवे च लङ् द्वित्वाडभावौ छान्दसौ संहितायामभ्यासदीर्घः । तन्मनः वृत्रतूर्ये पापनाशाय भद्रं कल्याणं कुरुष्व । तूर्यतिर्वधकर्मा । वृत्रः पापम् ‘पाप्मा वै वृत्रः' इति श्रुतेः ॥ ३९ ॥

चत्वारिंशी।
येना॑ स॒मत्सु॑ सा॒सहोऽव॑ स्थि॒रा त॑नुहि॒ भूरि॒ शर्ध॑ताम् । व॒नेमा॑ ते अ॒भिष्टि॑भिः ।। ४० ।।