पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नूकᳪसृष्टीरेकयास्तुवतेति प्रतिमन्त्रम्' (का० १७ । १० । १८) । सर्वासु दिक्षु रेतस्सिग्वेलायां सृष्टिसंज्ञाः सप्तदशेष्टका उपदधाति तन्मध्ये प्रागनूकं दक्षिणेन नव अर्थादष्टावुत्तरेणेति सूत्रार्थः । सप्तदश यजूंषि सृष्टीष्टकादेवत्यानि । अत्र निदानम् प्रजापतिर्भूतानि मृत्योरेव मुक्त्वा प्रजाः सृजेय प्रजायेयेति । विचिन्त्य प्राणाधिष्ठातृदेवान् दिगादीनूचे युष्माभिः सह परमात्मानं स्तुत्वेमाः प्रजा जनयामीति । देवा ऊचुः केन स्तोष्यामः। स ऊचे मया युष्माभिश्चेति । तथेत्युक्त्वा प्राणैः प्रजापतिना चास्तुवतेति । तथाच श्रुतिः 'तद्वै प्रजापतिः सर्वाणि भूतानि पाप्मनो मृत्योर्मुक्त्वाकामयत प्रजाः सृजेय प्रजायेयेति ॥१॥ स प्राणानब्रवीद्युष्माभिः सहेमाः प्रजाः प्रजनयानीति ते वै केन स्तोष्यामह इति मया चैव युष्माभिश्चेति तथेति ते प्राणै- श्चैव प्रजापतिना चास्तुवत' (८ । ४ । ३ । १।२) इति । प्रजापतिरेकया वाचा सहात्मानमस्तुवत स्तुतवान् । वचनव्यत्ययः । 'वाग्वा एका वाचैव तदस्तुवत' ( ८ । ४ । ३ । ३) इति श्रुतेः । प्रजा अधीयन्त उदपाद्यन्त, प्रजापत्यर्थमस्थाप्यन्तेति वा । सृष्टानां प्रजानां प्रजापतिरेवाधिपतिरासीत्स्वाम्यभूत् । एवं षोडश मन्त्रा व्याख्येयाः । 'तिसृभिः प्राणोदानव्यानैरस्तौत् ब्रह्म ब्राह्मणजातिः स्रष्टा ब्रह्मणस्पतिर्ब्राह्मणजातेः स्वाम्यभूत् । 'त्रयो वै प्राणाः प्राणोदानव्यानास्तैः' ( ८ । ४ । ३ । ४) इति श्रुतेः । पञ्चभिः प्राणैरस्तुवत पञ्च भूतानि सृष्टानि भूतानां पतिर्देवस्तेषां स्वाम्यभूत् । 'य एवेमे मनःपञ्चमाः प्राणास्तैरेव तदस्तुवत' ( ८ । ४ । ३ । ५) इति श्रुतेः । सप्तभिः श्रोत्रचक्षुर्नासावाग्रूपैः सप्तशीर्षण्यप्राणैरस्तुवत । ततः सप्त ऋषयः सृष्टाः धाता जगत्स्रष्टाद्यो देवः स्वाम्यभूत् । ‘य एवेमे सप्त शीर्षन् प्राणास्तैरेव' ( ८ । ४ । ३ । ६ ) इति श्रुतेः ॥ २८ ॥

एकोनत्रिंशी।
न॒वभि॑रस्तुवत पि॒तरो॑ऽसृज्य॒न्तादि॑ति॒रधि॑पत्न्यासीदेकाद॒शभि॑रस्तुवत ऋ॒तवो॑ऽसृज्यन्तार्त॒वा अधि॑पतय आसँस्त्रयोद॒शभि॑रस्तुवत॒ मासा॑ असृज्यन्त संवत्स॒रोऽधि॑पतिरासीत् पञ्चद॒शभि॑रस्तुवत क्ष॒त्रम॑सृज्य॒तेन्द्रो॑ऽधि॑पतिरासीत् सप्तद॒शभि॑रस्तुवत ग्रा॒म्याः प॒शवो॑ऽसृज्यन्त॒ बृह॒स्पति॒रधि॑पतिरासीत् ।। २९ ।।
म० नवभिः सप्त शिरःप्राणा द्वावध इति नवप्राणैः प्रजापतिरस्तौत् । ततः पितरः अग्निष्वात्तादयः सृष्टाः । अदितिः अखण्डिता प्रजापतिशक्तिः सृष्टानां पितॄणामधिपत्नी स्वामित्वेनाधिकं पालयित्र्यासीत् । 'नव वै प्राणाः सप्त शीर्षन्नवाञ्चौ द्वौ तैः' ( ८।४ । ३ । ७) इति श्रुतेः । एकादशभिः दश प्राणा आत्मैकादशस्तैरस्तुवत । ऋतवः वसन्ताद्याः सृष्टाः आर्तवाः ऋतुपालका देवविशेषाः स्वामिनोऽभूवन् । 'दश प्राणा आत्मैकादशः' ( ८ । ४ । ३ । ८) इति श्रुतेः । त्रयोदशभिः दश प्राणाः द्वौ पादौ एक आत्मेति तैरस्तौत् । ततो मासाः चैत्रादयः सृष्टाः । मासाभिमान्ययनद्वयात्मकः संवत्सरः तेषामधिपतिरासीत् । 'दश प्राणा द्वे प्रतिष्ठे आत्मा त्रयोदशः' ( ८ । ४ । ३ । ९) इति श्रुतेः । पञ्चदशभिः दश हस्ताङ्गुलयः करौ बाहू नाभेरूर्ध्वभागश्च तैरस्तुवत । ततः क्षत्रं क्षत्रियजातिः सृष्टा । इन्द्रः ऐश्वर्यशाली तदभिमानी देवः स्वाम्यभूत् । 'दश हस्त्या अङ्गुलयश्चत्वारि दोर्बाहवाणि यदूर्ध्वं नाभेस्तत्पञ्चदशम्' ( ८।४ । ३ । १०) इति श्रुतेः । सप्तदशभिः दश पादाङ्गुलयः ऊरू जानुनी पादौ नाभेरधोभाग- श्चेति तैरस्तौत् तदा ग्राम्याः पशवः गवादयः सृष्टाः बृहस्पतिस्तेषां स्वाम्यभूत् । 'दश पाद्या अगुलयश्चत्वार्यूर्वष्ठीवानि द्वे प्रतिष्ठे यदवाङ्नाभेस्तत्सप्तदशम्' (८।९।३।११) इति श्रुतेः २९

त्रिंशी।
न॒वद॒शभि॑रस्तुवत शूद्रा॒र्याव॑सृज्येतामहोरा॒त्रे अधि॑पत्नी आस्ता॒मेक॑विᳪशत्यास्तुव॒तैक॑शफाः प॒शवो॑ऽसृज्यन्त॒ वरु॒णोऽधि॑पतिरासी॒त् त्रयो॑विᳪशत्यास्तुवत क्षु॒द्रा: प॒शवो॑ऽसृज्यन्त पू॒षाऽधि॑पतिरासी॒त् पञ्च॑विᳪशत्यास्तुवतार॒ण्याः प॒शवो॑ऽसृज्यन्त वा॒युरधि॑पतिरासीत् स॒प्तवि॑ᳪशत्याऽस्तुवत॒ द्यावा॑पृथि॒वी व्यै॑तां॒ वस॑वो रु॒द्रा आ॑दि॒त्या अ॑नु॒व्या॒यँ॒स्त ए॒वाधि॑पतय आसन् ।। ३० ।।
म० नवदशभिः दश हस्ताङ्गुलयः ऊर्ध्वाधःस्थच्छिद्ररूपा नव प्राणास्तैरस्तौत् । ततः शूद्रार्यौ शूद्रवैश्यावसृज्येतां सृष्टौ । अर्यः स्वामिवैश्ययोः । अहोरात्रे तयोः स्वामित्वेनास्ताम् । - 'दश हस्त्या अङ्गुलयो नव प्राणाः' (८।४।३। १२) इति श्रुतेः । एकविंशत्या विंशतिः करपादाङ्गुलयः आत्मा चेति एकविंशत्यास्तौत् । ततः एकशफाः पशवोऽश्वादयः सृष्टाः । एकं शफं खुरः प्रतिपादं येषां ते एकशफाः । 'शफं क्लीबे खुरः पुमान्' इत्यमरः । वरुणस्तेषामधिपतिरासीत् । 'दश हस्त्या अङ्गुलयो दश पाद्या आत्मैकविᳪशः ' ( ८ । ४ । ३ । १३ ) इति श्रुतेः। त्रयोविंशत्या विंशतिः करपादाङ्गुलयः पादावात्मा चेति तैस्तु ते क्षुद्राः पशवोऽजादयः सृष्टाः तेषां पूषा स्वाम्यभूत् । 'दश हस्त्या अङ्गुलयो दश पाद्या द्वे प्रतिष्ठे आत्मा त्रयोविᳪशः' (८।४।३।१४) इति श्रुतेः। पञ्चविंशत्या विंशतिः करपादाङ्गुलयः करौ पादावात्मेति तैरस्तुवत तदारण्या वनस्थाः पशवः कृष्णमृगादयः सृष्टास्तेषां वायुः स्वाम्यभूत् । 'दश हस्त्या अङ्गुलयो दश पाद्याश्चत्वार्यङ्गान्यात्मा पञ्चविᳪशः ' ( ८ । ४ । ३ । १५) इति श्रुतेः । सप्तविंशत्या करपादाङ्गुलयः द्वौ भुजावूरू चात्मेति तैरस्तुवत ततो द्यावापृथिवी द्युभूलोकौ व्यैतां विशेषेणागच्छतामित्यर्थः ।