पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तनवतितमी।
ना॒श॒यि॒त्री ब॒लास॒स्यार्श॑स उप॒चिता॑मसि । अथो॑ श॒तस्य॒ यक्ष्मा॑णां पाका॒रोर॑सि॒ नाश॑नी ।। ९७ ।।
उ० नाशयित्री । नाशयित्री बलासस्य बलमस्यति निक्षिपतीति बलासः क्षयः अर्शसः मूलव्याधेः । उपचितां शरीरे ये उपचीयन्ते श्वयथुगदश्लीपदप्रभृतयः तेषां च त्वं नाशनी भवसि । अथो शतस्य यक्ष्माणामपि बहूनां व्याधीनां नाशयित्री त्वमसि । पाकारोः अरुः क्षतमुच्यते । मुखपाकक्षतादेर्नाशिनी त्वमसि । यद्वा 'रुच दीप्तौ' । अन्नपाकस्य अरुः अदीप्तिर्मन्दाग्नित्वं तस्य च त्वं नाशनी भवसि ॥ ९७ ॥
म० हे ओषधे, त्वं बलासस्य क्षयव्याधेर्नाशयित्री नाशकर्त्री असि भवसि । बलमस्यति क्षिपतीति बलासः क्षयः । अर्शसो गुदव्याधेश्च नाशिकासि । उपचिताम् उपचिन्वन्ति शरीरं वर्धयन्तीत्युपचितः क्विप् । श्वयथुगडुश्लीपदादयः तेषां च नाशिकासि । अथो अपिच शतस्य यक्ष्माणां बहूनां व्याधीनां पाकारोः मुखपाकक्षतादेश्च नाशनी नाशकर्त्री त्वंवं भबसि । पाको मुखपाकः अरुः क्षतमुच्यते । पाकेनारुः पाकारुत्तस्य । यद्वा पाकोऽन्नपाकस्तस्यारुर्व्यथा मन्दाग्नित्वं तस्य नाशनी त्वमसि ॥ ९७ ॥

अष्टनवतितमी।
त्वां ग॑न्ध॒र्वा अ॑खनँ॒स्त्वामिन्द्र॒स्त्वां बृह॒स्पति॑: । त्वामो॑षधे॒ सोमो॒ राजा॑ वि॒द्वान् यक्ष्मा॑दमुच्यत ।। ९८ ।।
उ० त्वां गन्धर्वाः यतश्च त्वमित्थंभूता असि अतः त्वां गन्धर्वाः अखनन् अभिलषितकामप्राप्त्यर्थम् । त्वां च इन्द्रः त्वां च बृहस्पतिः त्वां च हे ओषधे, सोमराजा विद्वान् जानानः उपयोगं यक्ष्मान्महाब्याधेः अमुच्यत मुक्तः ॥ ९८ ॥
म० हे ओषधे, गन्धर्वाः देवविशेषाः त्वामखनन् स्वेष्टकार्यसिद्ध्यर्थं खननमकुर्वन् । इन्द्रश्च त्वामखनत् । बृहस्पतिश्च त्वामखनत् । हे ओषधे, सोमो राजा त्वां च विद्वान् त्वत्सामर्थ्यं जानन्सन् त्वामुपयुज्य यस्मात् महाव्याधेरमुच्यत मुक्तोऽभवत् ॥ ९८॥

एकोनशततमी।
सह॑स्व मे॒ अरा॑ती॒: सह॑स्व पृतनाय॒तः । सह॑स्व॒ सर्वं॑ पा॒प्मान॒ᳪ सह॑मानास्योषधे ।। ९९ ।।
उ० सहस्व मे । यतस्त्वमित्थंभूता च अतोऽहं याचे । सहस्व अभिभव मे मम अराती: अदानशीलाः शत्रुसेनाः । सहस्व च अभिभवस्व च पृतनायतः पृतनाः संग्रामाः संग्रामकामान् शत्रून् सहस्व च अभिभवस्व च सर्वं पाप्मानं सर्वमशुभम् । कस्मादभिभवनकर्मणि त्वमस्माभिर्नियुज्यसे इति चेत् । यतः सहमाना अमिभवनशीलासि त्वं हे ओषधे ॥ ९९॥
म० हे ओषधे, यतः त्वं सहमानासि शत्रूनभिभवन्ती भवसि अतो मे अरातीः अदानशीलाः शत्रुसेनाः सहस्व अभिभव । नास्ति रातिर्दानं यासां ता अरातयस्ताः । पृतनायतः संग्रामकामांश्च सहस्व पृतनां संग्रामं कामयन्ते ते पृतनायन्तस्तान् । 'सुप आत्मनः क्यच्' (पा० ३ । १ । ८) इति क्यजन्ताच्छतृप्रत्ययः । किंच सर्वं पाप्मानमशुभं सहस्व । सहतिरभिभवार्थः ॥ ९९॥

शततमी।
दी॒र्घायु॑स्त ओषधे खनि॒ता यस्मै॑ च त्वा॒ खना॑म्य॒हम् । अथो॒ त्वं दी॒र्घायु॑र्भू॒त्वा श॒तव॑ल्शा॒ विरो॑हतात् ।। १०० ।।
उ० दीर्घायुस्ते । पुनरपि त्वां प्रार्थयामः । हे ओषधे, खनिता अहं भूयासम् । यस्मै च आतुराय त्वां खनामि स च दीर्घायुर्भूयात् । अथो अपिच त्वं दीर्घायुर्भूत्वा अनवखण्डितायुर्भूत्वा शतवल्शा । वल्शशब्दोऽङ्कुरवचनः । बह्वङ्कुरा विरोहतात् विरोह । 'तुह्योस्तातङ्ङाशिषि-' इत्यादिना तातङादेशः। अनवखण्डितमूला त्वमनेकैरङ्कुरैः संतिष्ठस्वेत्याशीः ॥१००॥
म०. हे ओषधे, ते तव खनिता खननकर्ता दीर्घायुर्भूयादिति शेषः । यस्मै चातुराय नरायाहं त्वां खनामि सोऽपि दीर्घायुरस्तु । अथो अपिच त्वं दीर्घायुरखण्डितजीवना भूत्वा शतवल्शा बह्वङ्कुरा सती विरोहताद्विरोह बह्वङ्कुरोत्पद्यस्व । 'तुह्योस्तातङ्' (पा० ७। १ । ३५) इति तातङ् । वल्शशब्दोऽङ्कुरवाची । शतं वल्शाः यस्याः सा शतवल्शा ॥ १०० ॥

एकोत्तरशततमी।।
त्वमु॑त्त॒मास्यो॑षधे॒ तव॑ वृ॒क्षा उप॑स्तयः । उप॑स्तिरस्तु॒ सोऽस्माकं॒ यो अ॒स्माँ२ ऽअ॑भि॒दास॑ति ।। १०१ ।।
उ० त्वमुत्तमा असि हे ओषधे, तव च वृक्षाः शालतमालादयः उपस्तयः। उपकाराय ओषधीनां तिष्ठन्तीत्युपस्तयः तत्र हिताः प्रसर्पन्ति । नच वृक्षाणां भोग्या भवन्ति अयथातथेमे वृक्षा उपस्तयः यथा त्वत्प्रसादात् उपस्तिः अस्तु स पुरुषः अस्माकम् यः अस्मान् । अभिदासति 'दसु उपक्षये। अभिहन्ति ॥१०१॥
म० हे ओषधे, त्वमुत्तमा उत्कृष्टासि भवसि । वृक्षाः शालतालतमालादयस्तवोपस्तयः सन्तु । 'स्त्यैष्ट्यै शब्दसङ्घातयोः' उपस्त्यायन्ति उपकारायोपद्रवनिराकरणाय च समीपे संहतास्तिष्ठन्तीत्युपस्तयः वृक्षाः त्वां सेवन्तामित्यर्थः । किंच यो नरोऽस्मानभिदासति अभिहन्ति स नरोऽस्माकमुपस्तिः समीपस्थ उपासकोऽस्तु । दासतिर्हिंसाकर्मा ॥ १०१॥
इत्यनारभ्याधीताः समाप्ताः।