पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकनवतितमी।
अ॒व॒पत॑न्तीरवदन्दि॒व ओष॑धय॒स्परि॑ । यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ।। ९१ ।।
उ० अवपतन्तीः अवाचीनं पतन्त्यः अवदन् उक्तवत्यः । यं जीवमनुत्क्रान्तप्राणम् अश्नवामहै व्याप्नुमः न स रिष्याति दिवः परि दिवो द्युलोकात् ओषधयः। किमवदन्नित्यत आह । नविनश्यंति पूरुषः । छान्दसं दीर्घत्वम् ॥ ९१ ॥
म० दिवः परि द्युलोकात्सकाशादवपतन्तीरवपतन्त्योऽधस्ताद्भूमौ गच्छन्त्यः ओषधयः अवदन् परस्परं वचनमुक्तवत्यः । किं तदाह । जीवतीति जीवस्तं यं जीवमनुत्क्रान्तप्राणं पुरुषं वयमश्नवामहै 'अशूङ् व्याप्तौ' लोट् व्याप्नुमः स पुरुषो न रिष्यति न नश्यति । रिष्यतीत्यत्र 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्याडागमः । पूरुष इति छान्दसो दीर्घः सर्वत्र ॥९१॥

द्विनवतितमी ।
या ओष॑धी॒: सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः । तासा॑मसि॒ त्वमु॑त्त॒मारं॒ कामा॑य॒ शᳪ हृ॒दे ।। ९२ ।।
 उ० या ओषधीः या ओषधयः सोमराज्ञ्यः सोमो राजा यासामिति सोमराज्ञ्यः । बह्व्यः अनन्ताः । शतविचक्षणाः बहुवीर्याः । बहवो वा स्तोतारो विचक्षणा यासां बहुविचक्षणाः। तासामोषधीनां मध्ये त्वं भवसि उत्तमा यतः अतः अलंकामाय भव । शं च सुखं च हृदयाय भव ॥९२॥
म० सोमो राजा यासां ताः सोमराज्ञ्यः बह्व्यः बह्व्योऽनन्ताः शतविचक्षणाः शतमसंख्यं विचक्षणाश्चतुराः बहुवीर्या वा शतं विचक्षणाः स्तोतारो यासामिति वा एवंभूता या ओषधीः ओषधयः सन्ति तासामोषधीनां मध्ये हे ओषधे, त्वमुत्तमा उत्कृष्टा यतोऽसि भवसि अतः कामायेप्सिताय अरमलं पर्याप्ता भव । हृदे हृदयाय शं सुखकारिणी भव ॥ ९२ ॥

त्रिनवतितमी।
या ओष॑धी॒: सोम॑राज्ञी॒र्विष्ठि॑ताः पृथि॒वीमनु॑ । बृह॒स्पति॑प्रसूता अ॒स्यै संद॑त्त वी॒र्य॑म् ।। ९३ ।।
उ० या ओषधीः या यूयं हे ओषधयः सोमराज्ञ्यः विष्ठिताः विविधं स्थिताः पृथिवीम् अनु । ताः बृहस्पतिप्रसूता अस्यै ओषध्यै संदत्त वीर्यम् । येनेयं बहुवीर्या भवतीत्यभिप्रायः ॥ ९३ ॥
म० सोमराज्ञ्यो या ओषधयः पृथिवीमनु विष्ठिताः विविधं स्थिताः बृहस्पतिप्रसूताः बृहस्पतिना प्रेरिताः ता ओषधयोऽस्यै ओषध्यै मद्गृहीतायै वीर्यं संदत्त सामर्थ्यं प्रयच्छत । इयं बहुवीर्या भवत्विति भावः ॥ ९३ ॥

चतुर्नवतितमी।
याश्चे॒दमु॑पशृ॒ण्वन्ति॒ याश्च॑ दू॒रं परा॑गताः । सर्वा॑: सं॒गत्य॑ वीरुधोऽस्यै॒ संद॑त्त वी॒र्य॑म् ।। ९४ ।।
उ० याश्च ओषधयः इदं वच उपशृण्वन्ति समीपस्थिताः । याश्च अतिदूरं परागताः दूरदेशव्यवहिताः ताः सन्निधानीकृत्याहं ब्रवीमि । सर्वाः सङ्गत्य संभूय । हे वीरुधः, विरोहणाः अस्यै संदत्त वीर्यं प्रभावम् ॥ ९४ ॥
म० या ओषधय इदं मद्वचनं प्रार्थनारूपमुप समीपस्थाः शृण्वन्ति याश्चान्याः दूरं परागताः दूरे व्यवस्थिता व्यवहिताः सत्यः ईषत् शृण्वन्ति हे वीरुधः, विविधरोहणा ओषधयः, ताः सर्वाः समीपदूरस्थाः सङ्गत्य सङ्गता भूत्वा अस्यै ओषध्यै यूयं वीर्यं संदत्त प्रयच्छत ॥ ९४ ॥

पञ्चनवतितमी।
मा वो॑ रिषत् खनि॒ता यस्मै॑ चा॒हं खना॑मि वः । द्वि॒पाच्चतु॑ष्पाद॒स्माक॒ᳪ सर्व॑मस्त्वनातु॒रम् ।। ९५ ।।
उ० मा वो रिषत् मा रिषतु मा विनश्यतु वो युष्माकं खनिता । यस्मै च पुरुषाय अहं खनामि वः युष्मान् । किंच द्विपात् स्त्रीपुंसम् चतुष्पात् गवादि । 'संख्यासुपूर्वस्य' इति पादशब्दान्त्यलोपः । अस्माकं सर्वमस्तु अनातुरमनाकुलम् । युष्मत्प्रसादादिति शेषः ॥ ९५ ॥
म० हे ओषधयः, वो युष्माकं खनिता चिकित्सायै युष्मन्मूलं ग्रहीतुं खननकर्ता मा रिषत् मा विनश्यतु । यस्मै च रुग्णाय चिकित्सार्थं वो युष्मानहं खनामि युष्मन्मूलमादातुं खननं करोमि स च मा रिषत् । किंबहुनास्माकं संबन्धि द्विपात् स्त्रीपुंसं चतुष्पाद्गवादि प्राणिजातं सर्वमनातुरं रोगरहितमस्तु । द्वौ पादौ यस्य चत्वारः पादा यस्य 'संख्यासुपूर्वस्य' (पा०. ५। ४ । १४० ) इति पादशब्दस्यान्तलोपः ॥ ९५॥

षटूनवतितमी।
ओष॑धय॒: सम॑वदन्त॒ सोमे॑न स॒ह राज्ञा॑ । यस्मै॑ कृ॒णोति॑ ब्राह्म॒णस्तᳪ रा॑जन् पारयामसि ।। ९६ ।।
उ० ओषधयः सम् । ओषधयः समवदन्त संवादं कृतवत्यः । सोमेन सह राज्ञा । सोमो हि ओषधीनां राजा । किं समवदन्त । यस्मै पुरुषाय भैषज्यं कृणोति करोति ब्राह्मणः तमातुरं हे सोमराजन्, पारयामसि पारयामः उत्तारयामो व्याधेः । सोमेन सह संवादो व्याध्यपगमदृढीकरणार्थः ॥९६॥
म०. राज्ञा स्वस्वामिना सोमेन सह ओषधयः देवताः समवदन्त संवादं कृतवत्यः । कथं संवादस्तमाह । ब्राह्मणो यस्मै रुग्णाय कृणोति अस्मन्मूलादिना चिकित्सां करोति 'कृ कृतौ' स्वादिः । हे राजन् स्वामिन् सोम, तं रुग्णं नरं वयं पारयामसि पारयामः । 'इदन्तो मसि' (पा० ७।१ । ४६ )। सोम संवादो व्याधिनाशदार्ढ्यार्थः ॥ ९६ ॥