पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० इष्कृतिर्नाम । उपसर्गैकदेशलोपश्छान्दसः । निष्क्रमणं विनाशनं व्याध्यादेः करोतीति निष्कृतिः । निष्कृतिस्तावद्युष्मदीयाया मातुर्नाम व्युत्पत्त्यभिप्रायम् । अथो अपिच यूयं स्थ भवथ निष्कृतीः व्याधिनिष्क्रमणाः । किंच सीराः सह इरया अन्नेन वर्तन्त इति सीराः पतत्रिणीः पतनशीलाः स्थन भवथ। 'कुरुतनेत्यनर्थका उपजना भवन्ति' इति नकार उपजनः । कस्मिन्काले यूयमित्थंभूता भवथेत्यत आह । यदामयति निष्कृथ । 'अम रोगे' यदा आमयाविनि स्थितं तस्य व्याधिं निष्कृथ निर्नाशयत ॥ ८३ ॥
म० हे ओषधयः, वो युष्माकमिष्कृतिर्नाम निष्कृतिनाम्नी माता जननी । निष्करोति व्याधिं नाशयतीति निष्कृतिः । 'निशब्दो बहुलम्' ( ३ । १ । १७) इति प्रातिशाख्यसूत्रेणोपसर्गैकदेशनकारलोपः । अथो अपि च यूयमपि निष्कृतीः निष्कृतयः स्थ व्याधिनिष्क्रमणकारिण्यो भवथ निष्कृतिमातृरूपत्वात् । किंच सीराः सह इरया अन्नेन वर्तन्त इति सीराः । सहस्य सादेशे टिलोप इकारदीर्घश्च छान्दसः । यद्वा सीराः क्षुधादीनामपसारयित्र्यः । यद्वा सीरं हलं निष्पादकत्वेन यासु ताः सीराः । पतत्रिणीः पतत्रं पतनं गमनं विद्यते यासां ताः पतत्रिण्यः प्रसरणशीलाश्च स्थन भवथ । 'वा छन्दसि' ( पा० ६। १।१०६) इति दीर्घः 'तप्तनप्त-' (पा. ७ । १ । ४५) इत्यादिना थस्य थनादेशः । यत् यस्मात् आमयति 'अम रोगे' चुरादिः शत्रन्तः । रुजति आमयाविनि नरे स्थितं रोगं निष्कृथ नाशयथ । यद्वा यत् क्षुधादिकं रोगवद् बाधते तद्यूयं निष्कृथ । करोतेः शपि लुप्ते लटि रूपम् ॥ ८३ ॥

चतुरशीतितमी।
अति॒ विश्वा॑: परि॒ष्ठाः स्ते॒न इ॑व व्र॒जम॑क्रमुः । ओष॑धी॒: प्राचु॑च्यवु॒र्यत्किं च॑ त॒न्वो रप॑: ।। ८४ ।।
उ० अति विश्वाः । यदा अत्यक्रमुः आक्रामन्ते तनूः विश्वाः सर्वाः परिष्ठाः परि सर्वतो व्याधीनधिष्ठाय तिष्ठन्तीति परिष्ठा ओषधयः। कथमिव । स्तेन इव व्रजम् । यथा स्तेनः तस्करः व्रजमत्यक्रामत् परिमुमोषिषया एवमत्यक्रमुः। अथानन्तरमेव ओषधयः प्राचुच्यवुः प्रच्यावयन्ति । यत्किंचित्तन्वः शरीरस्य रपः । 'रपो रिप्रमिति पापनामनी भवतः' । पापजनितं व्याधिमित्यर्थः ॥ ८४॥
म० परि सर्वतो रोगानधिष्ठाय तिष्ठन्तीति परिष्ठाः रोगनाशिका विश्वाः सर्वाः ओषधीः ओषधयो यदा अत्यक्रमुः आक्रमन्ते भक्षिताः सत्यो देहं व्याप्नुवन्ति । क्रमतेर्लङि अन उश् छान्दसः । तत्र दृष्टान्तः स्तेन इव व्रजम् । यथा रात्रौ स्तेनश्चोरो गोष्ठमाक्रमते गोशालायां गामपहर्तुं सर्वत्र गच्छति तद्वत् यदौषधयो रोगमपहर्तुं देहमाक्रमन्ते तदा तन्वः शरीरस्य यत् किंच यत्किमपि रपः पापं शिरोव्यथागुल्मातिसारादिरूपं पापफलं यत् किंचिदस्ति तत्सर्वं प्राचुच्यवुः प्रच्यावयन्ति नाशयन्ति 'च्यु गतौ' लुङि ‘णिश्रिद्रुस्रुभ्यः कर्तरि चङ्' (पा० ३ । १ । ४८) इति चङ्प्रत्यये रूपम् । 'रपो रिप्रमिति पापनामनी भवतः' ( नि० ४ । २१) इति यास्कः॥८४ ॥

पञ्चाशीतितमी।
यदि॒मा वा॒जय॑न्न॒हमोष॑धी॒र्हस्त॑ आद॒धे । आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा ।। ८५ ।।
उ० यदिमाः । यदैव इमा वाजयन् पूजयन् अहम् ओषधीः हस्ते आदधे आस्थापयामि। अथानन्तरमेव । आत्मा यक्ष्मस्य व्याधेः नश्यति । कथमिव । पुरा जीवगृभो यथा । जीवन्नेव हिंसार्थं यो गृह्यते पशुर्वान्यो वा मनुष्यादिः स जीवगृप् तस्य जीवगृभः प्रागेव वध्यासं इति विषादान्मृतोऽहमिति मन्यमानस्य यथात्मा नश्येत् एवं व्याधेरात्मा नश्यति यदाहमोषधीर्हस्त आदध इति संबन्धः ॥ ८५ ॥
म० यत् यदा इमा ओषधीः वाजयन्पूजयन्मानयन्सन् ' अहं हस्ते स्वकरे आदधे स्थापयामि तदैव यक्ष्मस्य व्याधेरात्मा स्वरूपं पुरा भक्षणात्प्रागेव नश्यति किं पुनर्भक्षणेनेति भावः । तत्र दृष्टान्तः । जीवगृभो यथा जीवन्सन्नेव यो हिंसार्थं गृह्यते आघातस्थानं नीयते स जीवगृप् तस्य जीवगृभो वधात्प्रागेवातिविषदान्मृतोऽहमिति मन्यमानस्य मनुष्यस्यात्मा यथा नश्यति नष्टप्रायो भवति तथौषधौ हस्ते धृतायां व्याधेरात्मा नश्यतीत्यर्थः ॥ ८५॥

षडशीतमी।
यस्यौ॑षधीः प्र॒सर्प॒थाङ्ग॑मङ्गं॒ परु॑ष्परुः । ततो॒ यक्ष्मं॒ वि बा॑धध्व उ॒ग्रो म॑ध्यम॒शीरि॑व ।। ८६ ।।
उ० यस्यौषधीः । यस्य रोगिणः हे ओषधयः, प्रसर्पथ अङ्गमङ्गं परुष्परुः सर्वाण्यङ्गानि सर्वाणि च पर्वाणीत्युक्तं भवति । परुशब्दः पर्ववचनः। तस्य रोगिणः ततो यक्ष्मं विबाधध्वे । ततस्तस्मादङ्गपर्वसमुदायात् व्याध्यपगमं कुरुध्वे । कथमिव । उग्रो मध्यमशीरिव । उग्रः क्षत्रियो बद्धगोधाङ्गुलित्राणः स एव विशिष्यते मध्यमशीः मध्यमं भागं शृणातीति मध्यमशीः । स यथा शत्रून्बाधते एवं यूयमपि रोगिणो रोगं बाधध्वे इत्युपमार्थः । यद्वा उग्रो रुद्रः स एव त्रिशूलमध्यमेन शृणातीति मध्यमशीः स यथा युगान्ते सर्व जगद्भस्मसात्करोति एवं यूयमपि व्याधिं कुरुध्वे ॥ ८६ ॥
म०. हे ओषधीः ओषधयः, यस्य रोगिणः अङ्गमङ्गं प्रत्यङ्गं 'सर्वाण्यङ्गानि परुष्परुः । परुःशब्दः पर्ववचनः । प्रतिपरुः सर्वाणि पर्वाणि ग्रन्थीन् यूयं प्रसर्पथ प्रगच्छथ व्याप्नुथ ततोऽङ्गपर्वसमुदायात् यक्ष्मं रोगं यूयं विबाधध्वे निवर्तयथ व्याधिनाशं कुरुध्वे । तत्र दृष्टान्तः । उग्रो मध्यमशीरिव मध्ये देहमध्ये भवं मध्यमं मर्मभागं शृणाति हिनस्ति मध्यमशीः ‘शॄ हिंसा