पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षट्सप्ततितमी।
श॒तं वो॑ अम्ब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुह॑: । अधा॑ शतक्रत्वो यू॒यमि॒मं मे॑ अग॒दं कृ॑त ।। ७६ ।।
उ० शतं वः हे ओषधयः अश्वमातरः, शतं वः युष्माकं धामानि जन्मानि । सहस्रमुत वो रुहः अपिच सहस्रं युष्माकं विरोहणानि सन्ति । अधा शतक्रत्वः । अथैवं सति हे शतक्रत्वः बहुकर्माणः, यूयं प्रजापतिं इमं वा यजमानं मे मम संबन्धिनम् अगदम् गदो व्याधिः अव्याधिं कृत कुरुत ॥ ७६ ॥
म० हे अम्ब, मातृस्थाना ओषधयः वो युष्माकं धामानि जातिभेदाः क्षेत्राणि वा जन्मानि वा शतं सन्ति । उत अपिच वो युष्माकं रुहः रोहन्तीति रुहः प्ररोहा अङ्कुराः सहस्रं सन्ति । शतसहस्रपदाभ्यामपरिमितत्वमुच्यते । अध अथ 'निपातस्य च' (पा० ६।३ । १३६) इति संहितायां दीर्घः। शतं क्रत्वः कर्माणि याभिस्ताः शतक्रतवः 'जसि च' (पा० ७ । ३ । १०९) प्राप्तगुणस्याभावे छान्दसो यणादेशः । अथैवं सति हे शतक्रत्व, यूयं मे मम इमं यजमानमगदं क्षुत्पिपासादिषडूर्मिरोगरहितं कृत कुरुत । करोतेः शपो लुक् ॥ ७६ ॥

सप्तसप्ततितमी।
ओष॑धी॒: प्रति॑ मोदध्वं॒ पुष्प॑वतीः प्र॒सूव॑रीः । अश्वा॑ इव स॒जित्व॑रीर्वी॒रुध॑: पारयि॒ष्णव॑: ।। ७७ ।।
उ० ओषधीः प्रति । हे ओषधयः, प्रतिमोदध्वं हृष्यत । पुष्पवतीः प्रसूवरीः पुप्पवत्यः प्रसववत्यश्च सत्यः ततोऽनन्तरं अश्वा इव संग्राम्याः सजित्वरीः सह जयनशीला भूत्वा वीरुधः विविधं व्याधिं रुन्धन्तीति वीरुधः । पारयिष्णवः पारणशीलाश्च भवत अस्माकमिति शेषः ॥७७॥
म० हे ओषधीः हे ओषधयः, यूयं प्रतिमोदध्वं हृष्टा भवत । कीदृश्यो यूयम् । पुष्पवतीः पुष्पैरुपेताः । प्रसूवरीः फलप्रसववत्यः प्रसुवते जनयन्ति फलानीति प्रसूवरीः 'अन्येभ्योऽपि दृश्यन्ते' (पा. ३ । २ । ७५) इति सूतेर्वनिपि प्रत्यये 'वनो र च' (पा० ४ । १ । ७) इति ङीप् रान्तादेशश्च । अश्वा इव सजित्वरीः सह जयन्ति तच्छीलाः 'इण्नशजि-' (पा० ३ । २ । १६३ ) इति क्वरप् ‘टिड्ढाणञ्-' (पा० ४ । १ । १५) इति ङीप् । यथाश्वाः संग्रामे जयशीलाः तद्वत्फलपर्यन्तत्वाज्जयशीलाः । 'वा छन्दसि' (पा. ६ । १ । १०६) इति सर्वत्र पूर्वसवर्णदीर्घः । वीरुधः विविधं रुन्धन्ति निवारयन्ति व्याधिमिति वीरुधः 'नहिवृतिवृधि-' (पा० ६।३ । ११६) इत्यादिना उपसर्गदीर्घः । यद्वा विविधं रोहन्ति प्ररोहन्तीति वीरुधः । विरुहः क्वौ धान्तादेशो । वेर्दीर्घः इति धान्तादेश उपसर्गदीर्घश्च । पारयिष्णवः ‘पारतीर कर्मसमाप्तौ' चुरादिरदन्तो धातुः । पारयन्ति फलपाकान्तत्वं परित्यज्य बहुकालं कर्मपरायणशीलाः पारयिष्णवः 'णेश्छन्दसि' (पा० ३ । २ । १३७) इतीष्णुच्प्रत्ययः ॥७७ ॥

अष्टसप्ततितमी ।
ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे । स॒नेय॒मश्वं॒ गां वास॑ आ॒त्मानं॒ तव॑ पूरुष ।। ७८ ।।
उ० ओषधीरिति । हे ओषधयः, या यूयम् इति इत्थमशनदानव्याध्यपगमादिकुर्वन्त्यो मातरः जगन्निर्मात्र्य ततो देवीः वः युष्मान् हे देव्यः, उपब्रुवे उपसङ्गम्य ब्रुवे ब्रवीमि प्रार्थयामि । सनेयं संभजेयम् अश्वं गां वासः आत्मानं च सनेयं तव यज्ञपुरुष प्रजापतिरूपिणम् ॥ ७८॥
म० हे ओषधीः ओषधयः, हे मातरः जगन्निर्मात्र्यः, भोजनदानव्याध्यपगमादिभिरुपकर्त्र्यः हे देवीः देव्यः, वो युष्मान् प्रति इति अमुना वक्ष्यमाणविधिना तत् प्रसिद्धं मदभीष्टमुपब्रुवे वच्मि प्रार्थयामि । इति किम् तदाह । हे पुरुष यज्ञपुरुष, तव प्रसादादश्वं हयं गां धेनुं वासो वस्त्रमात्मानं शरीरमहं सनेयं संभजेयम् । 'वन षण संभक्तौ' लिङ् । यज्ञपुरुषं प्रति मया यदश्वादिकं प्रार्थ्यते तदोषधिभिरनुमन्तव्यमित्योषधिप्रार्थनमिति भावः ॥ ७८ ॥

एकोनाशीतितमी ।।
अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिष्कृ॒ता । गो॒भाज॒ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् ।। ७९ ।।
उ० अश्वत्थे वः । चतुर्थः पादोऽत्र प्रथमं व्याख्यायते । यत्सनवथ पूरुषम् । यदा यूयं सनवथ संसेवध्वम् पूरुषं यजमानम् । अथ अश्वत्थे वः युष्माकं निषदनमवस्थानम् । पर्णे वः पलाशपर्णमय्यां जुह्वाम् वः युष्माकं वसतिः स्थितिः होमार्थमध्वर्युणा कृता । अश्वत्थपर्णयोस्तद्धितलोपश्छान्दसः । अथापि तद्धितेन कृत्स्नवन्निगमा भवन्तीति । गोभाज इत्किलासथ । इच्छब्दः पादपूरणः । किलेति विद्याप्रकर्षे । ततोग्नौ हुताः सत्यः । गोभाजः गोशब्देनादित्योऽभिधीयते । आदित्यभाजः यूयं किल भवथ । तदुक्तम् । 'अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः' इति । यद्वा अश्वत्थे फलिते सर्वा ओषधयः फलवत्यो भवन्ति ।पर्णे फलिते कोद्रवादयः फलिता भवन्ति । गोभाजः पृथिवीभाजश्च उप्ताः सत्यः किल भवथ । तदुक्तम् । यदा पूरुषः संसेवध्वं भाजनादिभिरुपकारैः एवं दुरवधार्यं गतयो यूयमित्यभिप्रायः ॥ ७९ ॥
म० हे ओषधयः, वो युष्माकमश्वत्थे आश्वथ्यामुपभृति स्रुचि निषदनं स्थानं भवति हविषां तत्र स्थापनात् । किंच वो युष्माकं पर्णे पलाशे पर्णमय्यां जुह्वां वसतिः स्थितिः कृता । । अध्वर्युणा होमार्थ जुह्वां स्थापनात् अश्वत्थपर्णशब्दाभ्यां तद्वि