पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० 'अनडुहो विमुच्य विमुच्यध्वमिति पशुवदुत्सृज्य दक्षिणाकालेऽध्वर्यवे ददाति' (का० १७ । २ । २०-२१)। वृषान्हलाद्वियोज्य पशुवदित्यैशानीं दिशं प्रति विसृजत्यध्वर्युः यजमानश्च सुत्यायां ससीरांस्तानध्वर्यवे ददातीति सूत्रार्थः । विमोचने मन्त्रः वृषदेवत्यार्षी गायत्री पादानियमात् । हे देवयानाः, देवतार्थकर्मकारिणः, देवार्थं यानं कृष्याद्युद्यमो येषां ते । यद्वा देवयानमार्गहेतुभूताः कर्मद्वारा तत्प्रापकाः । हे अघ्न्या अहन्तव्या गावो बलीवर्दाः, यूयं विमुच्यध्वम् । मुचेः कर्मकर्तरि यक् लोटि । जगत्स्थितिहेतुं कृषिमेवं निष्पाद्य कृतकृत्याः सन्तो युगात्पृथग्भवतेत्यर्थः । अस्य तमसः क्षुत्पिपासाद्युद्भूतस्य दुःखस्य पारं समाप्तिं वयमगन्म प्राप्ताः । गच्छतेर्लङि शपि लुप्ते रूपम् । तदुक्तं 'योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येतीति' (बृह. ३ । २ । १।) । दुःखपारमेव स्पष्टयति । वयं ज्योतिरापाम परमात्मलक्षणं यज्ञरूपं वा तेजः प्राप्ताः । आप्नोतेर्लुङि 'पुषादि-' (पा० ३ । १ । ५५) इत्यादिना अङ्प्रत्ययः ॥ ७३ ॥

चतुःसप्ततितमी ।
स॒जूरब्दो॒ अय॑वोभिः स॒जूरु॒षा अरु॑णीभिः स॒जोष॑साव॒श्विना॒ दᳪसो॑भिः स॒जूः सूर॒ एत॑शेन स॒जूर्वै॑श्वान॒र इड॑या घृ॒तेन॒ स्वाहा॑ ।। ७४ ।।
उ० कुशस्तम्बे जुहोति । सजूरब्दः यजुरेतत् । समानजोषणः । अब्दः संवत्सरः । स हि अपो ददाति । अयवोभिः यवाश्च अयवाश्च अर्धमासा मासाश्चोच्यन्ते । सजूः उषा अरुणीभिः । अरुणवर्णाभिर्गोभिः किरणैः । सजोषसौ अश्विना अश्विनौ । दंसोभिः कर्मभिः सजूः सूरः एतशेन अश्वेन । सजूर्वैश्वानर इडया । आग्नेयी पृथिवी इडा पृथिवीस्थाना या स्त्री तस्या अत्र ग्रहणं युक्तम् । गौर्वागन्नं च इडाशब्देनोच्यते । घृतेन हविषा स्वाहा सुहुतमस्तु ॥ ७४ ॥
म० ‘पञ्चगृहीतेनोद्गृह्णन्नभिजुहोति सजूरब्द इति' (का० १७। ३ । ३)। तदानीं संस्कृतेन जुह्वा पञ्चगृहीतेनाज्येन कृष्टात्ममध्यस्थापितकुशस्तम्बे स्रुचमूर्ध्वां कुर्वञ्जुहोति लिङ्गोक्तदेवतं यजुर्ब्राह्म्यनुष्टुप्छन्दस्कम् । अब्दः अपो जलानि ददातीत्यब्दः संवत्सरः उषाः प्रातरधिष्ठात्री देवता अश्विना अश्विनौ देवभिषजौ सूरः सूर्यः वैश्वानरः अग्निश्च एभ्योऽब्दादिदेवेभ्यो घृतेन स्वाहा इदं घृतं तेभ्यः सुहुतमस्तु । तेषां प्रत्येकं विशेषणानि । कीदृशोऽब्दः । अयवोभिः सजू: यवाश्चायवाश्चार्धमासा मासाश्चोच्यन्ते जोषणं जुट् प्रीतिः सह जुषा वर्तते समाना जुट् वा यस्य सजूः । जुषतेः संपदादित्वाद्भावे क्विप्। मासार्धमासैः प्रीतियुक्त इत्यर्थः । कीदृश्युषाः । अरुणीभिः अरुणवर्णाभिः गोभिः सजूः प्रीतियुता । कीदृशावश्विनौ । दंसोभिः कर्मभिश्चिकित्सादिभिः सजोषसौ प्रीतौ । कीदृशः सूरः । एतशेनाश्वेन सजूः तुष्टः । कीदृशोऽग्निः । इडया पृथिव्या सजूः प्रीतः तदधिष्ठातृत्वात् । आग्नेयी हि पृथिवी इडाशब्देन गौर्वागन्नं चोच्यते ॥ ७४ ॥

पञ्चसप्ततितमी।
या ओष॑धी॒: पूर्वा॑ जा॒ता दे॒वेभ्य॑स्त्रियु॒गं पु॒रा । मनै॒ नु ब॒भ्रूणा॑म॒हᳪ श॒तं धामा॑नि स॒प्त च॑ ।। ७५ ।।
उ० क्षेत्रे सर्वोषधं वपति । सप्तविंशतिरनुष्टुभः । ओषधीस्तुतिः पञ्चदश तु वपने नियुक्ताः । या ओषधीः । या ओषधयः । पूर्वा जाताः प्रथमजाताः । अन्याभ्य ओषधीभ्यः भविष्यत्कालसंबन्धिनीभ्यः देवेभ्यः ऋतुभ्यः । 'ऋतवो वै देवाः' इति श्रुतिः । ऋतुभ्योऽर्थाय । ऋतव ओषधिसंबद्धाः कर्तव्या इति । त्रियुगं पुरा त्रीणि युगानि समाहृतानि त्रियुगं त्रिकालमित्यर्थः । वसन्ते प्रावृषि शरदि पुरा पूर्वेषु वसन्तादिषु । पूर्वस्मिन्हि संवत्सरे ओषधयः अग्निक्षेत्रे उप्यन्ते । किंनिमित्तमित्यत आह । मनै नु मन्ये जानामि । तासां बभ्रूणां बभ्रुवर्णानाम् । बभ्रू रासभः । अहं शतं धामानि । धामशब्दः स्थानपर्यायः । संवत्सरोपलक्षितमेकैकं स्थानं यदिदं शतायुः शतार्थः शतवीर्यः पुरुषः एतानि शतं धामानि सप्तच 'य एवेमे शीर्षन् प्राणास्तानेतदाह' इति ॥ ७५ ॥
म० 'या ओषधीरिति तृचैर्वपत्युदपात्रवत्' (का० १७ । ३ । ८)। पञ्चभिस्तृचैश्चमसेन सर्वौषधं वपति उदपात्रवदिति चतुश्चतुःसीतासु यथाकृष्टम् । अथर्वपुत्रभिषग्दृष्टा ओषधिदेवत्या यो अस्मानभिदासतीत्यन्ताः (१०१) सप्तविंशतिरनुष्टुभः मुञ्चन्तु मेत्याद्या ( ९० ) द्वादश बन्धुदृष्टाः कुत्रापि कर्मण्यनियुक्ताः । पादानां न्यूनाधिक्ये व्यूहाधिक्ये कार्ये । युगशब्दः कालवाची । त्रयाणां युगानां समाहारस्त्रियुगं त्रिकालं वसन्ते प्रावृषि शरदि च । पुरा सृष्ट्यादौ या ओषधीः ओषधयः पूर्वाः प्रथमा भाविनीभ्यः ओषधीभ्यः आद्याः जाता उत्पन्नाः । किमर्थं । देवेभ्यः ऋतुभ्यः। 'ऋतवो वै देवाः' (७ । २ । ४ । २६) इति श्रुतेः। ऋतव ओषधियुताः कर्तव्या एतदर्थम् । बभ्रूणां जगज्जनभरणसमर्थानां पाकेन पिङ्गलवर्णानां वा तासामोषधीनां शतं सप्त च धामानि अहं मनै नु मन्य एव जाने । मन्यतेर्लिटि आत्मनेपदे उत्तमैकवचने शपि ‘एत ऐ' (पा० ३ । ४ । ९३) इति रूपम् । संवत्सरोपलक्षितमेकैकं स्थानं 'शतायुर्वै पुरुषः' इति श्रुतेः शतं धामानि वर्षात्मकानि शिरःस्थानि मुखदृङ्नासाख्यानि सप्त स्थानानि च 'य एवेमे सप्त शीर्षन् प्राणास्तानेतदाह' (७ । २ । ४ । २६) इति श्रुतेः । नराणां शतवर्षपर्यन्तमिन्द्रियाणामोषधिभिस्तर्प्यमाणत्वादोषधीनां तत्स्थानत्वम् । यद्वा शतं धामानि स्थानभेदान् जातिभेदानसंख्यान् विशेषतश्च सप्त भेदान्याम्यानारण्यांश्च व्रीह्यादीन्नीवारादींश्चाहं जाने ॥ ७५ ॥