पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ऋतिः प्राप्तिर्यस्याः सा निर्ऋतिरिति । इदं प्रकारद्वयं वेदेति विश्वत इत्युक्तम् ॥ ६४ ॥

पञ्चषष्टी।
यं ते॑ दे॒वी निरृ॑तिराब॒बन्ध॒ पाशं॑ ग्री॒वास्व॑विचृ॒त्यम् ।
तं ते॒ वि ष्या॒म्यायु॑षो॒ न मध्या॒दथै॒तं पि॒तुम॑द्धि॒ प्रसू॑तः । नमो॒ भूत्यै॒ येदं च॒कार॑ ।। ६५ ।।
उ० शिक्यरुक्मपाशेण्ड्वासंदीः परेणास्यति । यं ते देवी त्रिष्टुप् । यजमान उच्यते । यं ते देवी निर्ऋतिः आबबन्ध आबद्धवती शिक्यपाशं रुक्मपाशं च । ग्रीवासु कण्ठे । अविचृत्यम् । 'चृती च्छेदने' । अविच्छेद्यम् अनवखण्डनीयम् अनेनैव यजुषा तं पाशं ते तव विष्यामि । स्यतिरुपसृष्टो विमोचने । विमुञ्चामि । आयुषो न मध्यात् । अग्निर्वा आयुस्तस्यैतन्मध्यं यश्चितो गार्हपत्यो भवत्यचित आहवनीयः । नकारः संप्रत्यर्थे । अग्नेर्मध्यात् अथोन्मुक्तपाशः सन् अग्निरूपमवस्थाय यजमान एतं पितुमन्नम् अद्धि भक्षय । प्रसूतोभ्यनुज्ञातो निर्ऋत्या । उदपात्रं निषिच्य अन्तरात्मेष्टकमुपतिष्ठन्ति । नमो भूत्यै । विराडेकपदा भूतिदेवत्या । नमो भूत्यै श्रिये या इदमग्निलक्षणं कर्म चकार कृतवती ॥ ६५॥
म० 'शिक्यरुक्मपाशेण्ड्वासन्दीः परेणास्यति यं त इति' ( का० १७ । २ । ४ )। शिक्यं रुक्मपाशं इण्ड़्वे आसन्दीं च नैर्ऋतीष्टकातः पश्चात्क्षिपति । यजमानदेवत्या त्रिष्टुप् । यजमानं प्रत्युच्यते । हे यजमान, निर्ऋतिर्देवी ते तव ग्रीवासु कण्ठावयवेषु यं पाशं शिक्यरूपमाबबन्ध आसमन्ताद्बद्धवती । कीदृशं पाशम् । अविचृत्यं 'चृती छेदने' अच्छेद्यं दृढं तं ग्रीवास्थं ते तव पाशमनेन मन्त्रेणाहं विष्यामि विमुञ्चामि । स्यतिरुपस्पृष्टो विमोचनार्थः । कस्मात् स्थानाद्विमुञ्चामि आयुषोऽग्नेर्मध्याद्गार्हपत्यचितिस्थानात् न संप्रति इदानीमेव पाशं दूरीकरोमीत्यर्थः । नकारः संप्रत्यर्थः । 'अग्निर्वा आयुस्तस्यैतन्मध्यं तच्चितो गार्हपत्यो भवत्यचित आहवनीय' (७।२।१।१५) इति श्रुतेरायुःशब्देनात्राग्निरुच्यते । अथ पाशविमोकानन्तरं प्रसूतः निर्ऋत्यानुज्ञातः सन् अग्निरूपमाश्रित्य हे यजमान, एतं पितुमन्नमद्धि भक्षय । 'उदपात्रं निषिच्यान्तरात्मेष्टकमुत्तिष्ठन्ति नमो भूत्या इति' (का. १७ । २ । ४)। शिक्यादिनिरसनानन्तरमात्मनो नैर्ऋतीष्टकानां च मध्ये जलपूर्णं चमसं तूष्णीं निनीय ब्रह्मयजमानाध्वर्यवो नम इति मन्त्रेणोत्तिष्ठन्ति नैर्ऋतीसमीपादिति सूत्रार्थः । भूतिदेवत्यैकपदा विराट् । या देवी इदमग्निलक्षणं कर्म चकार कृतवती तस्यै भूत्यै श्रीरूपिण्यै देव्यै नमो नमस्कारोऽस्तु ॥ ६५ ॥

षट्षष्टी।
नि॒वेश॑नः स॒ङ्गम॑नो॒ वसू॑नां॒ विश्वा॑ रू॒पाऽभि च॑ष्टे॒ शची॑भिः ।
दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे प॑थी॒नाम् ।। ६६ ।।
उ० शालाद्वार्योपस्थानम् । निवेशनः त्रिष्टुप् । पृथिवीलोकसंस्तुतोऽयमग्निर्योयमग्निर्निवेशनः । निविशन्तेऽस्मिन्निति निवेशनः । संगच्छन्तेऽस्मिन्निति संगमनः । केषाम् । वसूनां धनानाम् । यश्चायं विश्वारूपा सर्वाणि रूपाणि आहवनीयदक्षिणाग्न्यतिप्रणीताग्नीध्रधिष्ण्यप्रभृतीनि । अभिचष्टे अभिपश्यति । शचीभिः स्वैः स्वैर्युक्तानि । कथं पश्यति । देव इव सविता सत्यधर्मा अवितथकर्मकारी । यश्च इन्द्रो न इन्द्र इव तस्थौ तस्थिवान् । समरे संग्रामे । पथीनां परिपन्थिभिः सह । तं वयं स्तुम इति वाक्यशेषः ॥ ६६ ॥
म० 'अनपेक्षमेत्य शालाद्वार्योपस्थानं निवेशन इति' ( का० १७ । २ । ६)। ब्रह्मयजमानाध्वर्यवो नैर्ऋत्युपधानदेशात् पश्चादपश्यन्तः शालां गच्छन्ति । अध्वर्युरेत्य शालाद्वारि भवं गार्हपत्याचितिरूपमग्निमुपतिष्ठते । विश्वावसुगन्धर्वदृष्टेन्द्रदेवत्या त्रिष्टुप् । अयमग्निः विश्वा विश्वानि रूपा रूपाणि अभिचष्टे पश्यति आहवनीयातिप्रणीताग्नीध्रधिष्ण्यादीनि सर्वाणि रूपाणि सर्वतः पश्यति । कीदृशानि रूपाणि । शचीभिः स्वैः स्वैः कर्मभिर्युक्तानीति शेषः । कीदृशोऽग्निः । निवेशनः निवेशयति यजमानं स्वगृहे स्थापयतीति निवेशनः । तथा वसूनां धनानां संगमनः संगमयति प्रापयतीति संगमनः प्रजापशुरूपधनप्रापकः । सत्यधर्मा सत्योऽवश्यंभाविफलोपेतो धर्मोऽग्निहोत्रादिलक्षणो यस्यासौं सत्यधर्मा । क इव । सविता देव इव । यथा सविता सूर्यो देवः सर्वाणि रूपाणि अभिचष्टे । यश्चाग्निः पश्रीनां । विभक्तिव्यत्ययः । पथिभिः परिपन्थिभिः सह समरे संग्रामे इन्द्रो न इन्द्र इव तस्थौ स्थितवान् यथेन्द्रो युद्धे तिष्ठति तद्वत् तं वयं स्तुम इति शेषः । पथिशब्दस्य परिपन्थिवाचकवाद्भस्य टेरिति ( पा० ७ । १ । ८८ ) टिलोपाभावे छान्दसे दीर्घे पथीनामिति रूपम् ॥ ६६ ॥

सप्तषष्टी।
सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वि त॑न्वते॒ पृथ॑क् । धीरा॑ दे॒वेषु॑ सुम्न॒या ।। ६७ ।।
उ० सीरं युज्यमानमभिमन्त्रयते गायत्रीत्रिष्टुब्भ्याम् । सीरा युञ्जन्ति सीराणि लाङ्गलानि युञ्जन्ति कवयो मेधाविनः । युगा वितन्वते युगानि च वितन्वन्ति । पृथक् नाना । कथंभूताः । कवयः युञ्जन्ति । धीराः धीमन्तः अग्निक्षेत्रविदः । किमर्थं युञ्जन्ति । देवेषु सुम्नया । सुम्नमिति सुखनाम । द्वितीयार्थे तृतीया । देवेषु सुम्नं सुखं कर्तुमिति शेषः । सीरकविशब्दयोर्बहुवचनं पूजार्थम् । युगानि तु बहून्यपि यज्ञे भवन्ति ॥ ६७ ॥
म० 'दक्षिणामग्निश्रोणिमपरेण तिष्ठन् युज्यमानमभि