पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० अनुष्टुप् बहुवचनमिष्टकापेक्षम् । अग्नयः एते इष्टकारूपा यज्ञमस्मदीयमिमं यागं जुषन्तां सेवन्ताम् । अनमीवा नास्ति अमीवा व्याधिरशनायाबुभुक्षारूपो याभिस्ता अनमीवाः क्षुधातृष्णानिवर्तिकाः महीः महतीः बहुला इषः अन्नभक्तीश्चाग्नयो जुषन्ताम् । कीदृशा अग्नयः । पुरीष्यासः पुरीषेभ्यः पशुभ्यो हिताः पुरीष्याः । आज्जसेरसुक् । तथा प्रावणेभिः प्रवणैः प्रकर्षेण वनन्ति संभजन्ति विषयानिति प्रावणानि मनांसि तैः सजोषसः समानप्रीतयः । मनसा प्रीतियुक्ता इत्यर्थः । 'अन्येषामपि दृश्यते' (पा० ६ । ३ । १३७) इति संहितायां प्रावणेति दीर्घः । 'बहुलं छन्दसि' इत्येत्वम् । तथा अद्रुहः न द्रुह्यन्तीत्यद्रुहः अहिंसितारः परस्परं प्रीतियुताः ॥ ५० ॥

एकपञ्चाशी।
इडा॑मग्ने पुरु॒दᳪस॑ᳪ स॒निं गोः श॑श्वत्त॒मᳪ हव॑मानाय साध ।
स्यान्न॑: सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ।। ५१ ।।
उ० पश्चिमे उपदधाति इडामग्ने । इडामन्नं हे अग्ने, पुरुदंसं बहुकर्मसाधनभूतम् । यत्तु श्रुत्योक्तम् ‘पशवो वा इडा' इति तद्बलीवर्दैरुत्पाद्यत इत्यनेन हेतुना । सनिं गोः गोः संबधिनी च सनिं दानं पयोदधिघृतादिकम् । शश्वत्तमं शाश्वतिकतमं शाश्वतिककर्म अनपायि हवमानाय यजमानाय । स हि देवानाह्वयति । साध प्रसाधय । एतदुक्तं भवति । अन्नं सोपसेचनं शाश्वतिकतमं यजमानाय देहि । किंच । स्यान्नः सूनुस्तनयः भवेच्चास्माकं पुत्र औरसः । विजावा प्रज्ञातिमान् । यद्वा विजयशीलः । पितरं वा योजयति वीर्येण यया सुमत्या त्वमेतत्करोषि सा ते भूतु अस्मे अस्मासु ॥५१॥
म० 'इडामग्न इति पश्चिमे प्रतिमन्त्रमुत्तरतः' (का० १७ । १।११) इडामग्न इति ऋग्द्वयेन प्रतिमन्त्रं पश्चिमे द्वे पादमात्र्यौ पद्ये तिरश्च्यौ उदग्लक्षणे उपदध्यात् उत्तरतोऽवस्थितो दक्षिणामुखः इडामिति दक्षिणाम् अयं त इत्युत्तरामिति सूत्रार्थः । द्वे आग्नेय्यौ त्रिष्टुबनुष्टुभौ । हे अग्ने, हवमानाय यजमानाय साध साधय संपादय 'छन्दस्युभयथा' (पा० ३ । ४ । ११७) इडामन्नम् । शप आर्धधातुकष्टिलोपः। ह्वयति आह्वयति देवान् जुहोति वा हवमानः तस्मै । यत्तु श्रुत्योक्तं 'पशवो वा इडा' (७।१।१।२७) इति तद्बलीवर्दैरन्नस्योत्पाद्यमानत्वात् । किंभूतामिडाम् । पुरुदंसं दंस इति कर्मनामसु पठितम् । पुरूणि बहूनि दंसांसि कर्माणि यया सा पुरुदंसाः तां पुरुदंससमिति प्राप्ते टिलोपश्छान्दसः । बहुकर्मसाधनभूतमन्नं देहीत्यर्थः । तथा शश्वत्तममत्यन्तमविच्छेदेन वर्तमानमनपायिनं गोः सनिं धेनुसंबन्धि दानं पयोदधिघृतादिकं सर्वदा देहीत्यर्थः । किंच नोऽस्माकं यजमानानां सूनुः पुत्रः स्यादस्तु । कीदृशः सूनुः । तनयः औरसः पुत्रस्य सूनुशब्देनोक्तत्वाद्दत्तपुत्रादिव्यावृत्त्यै तनयशब्दः । यद्वा तनोत्यग्निहोत्रादिकर्माणीति तनयः । तथा विजावा विविधं जायते, पुत्रादिद्वारेति विजावा प्रजावान् 'विड्वनोरनुनासिकस्यात्' (पा० ६ । ४ । ४१) इति धातोराकारः । हे अग्ने, ते तव सान्नगोपुत्रदानविषया सुमतिः - शोभना बुद्धिरनुग्रहेणास्मे अस्मासु भूतु भवतु । यजमानेभ्यस्तयान्नादि देयमिति भावः । व्यत्ययेन शपो लुक् । अस्मे विभक्तेः शेआदेशे त्यदाद्यत्वम् ॥ ५१ ॥

द्विपञ्चाशी।
अ॒यं ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आरो॒हाथा॑ नो वर्धया र॒यिम् ।। ५२ ।।
उ० द्वितीयमुपदधाति अयं ते । व्याख्यातम् ॥ ५२ ॥
म० व्याख्याता [ अध्या० ३ क० १४ ] ॥ ५२ ॥

त्रिपञ्चाशी।
चिद॑सि॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द प॑रि॒चिद॑सि॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द ।। ५३ ।।
उ० पुरस्तादुपदधाति चिदसि । 'चिञ् चयने । चितासि । सादयति । तया देवतया सादिता सती अङ्गिरस्वत्प्राणवत् । यथाहि प्राणः सर्वमङ्गं व्याप्य स्थितः एवं त्वमपि । ध्रुवा सीद निविशस्व । तया देवतयेति 'वाग्वै सा देवताङ्गिरस्वदिति प्राणो वा अङ्गिराः' इति श्रुतिः । द्वितीयामुपदधाति । परि चिदसि । परि सर्वतश्चितासि तया देवतयेति व्याख्यातम् ॥ ५३ ॥
म० 'चिदसीति पूर्वे दक्षिणतः प्रतिमन्त्रम्' । (का० १७॥ १ । १२) तदुत्तरतोऽपरमार्गेण दक्षिणां मत्वा चिदसीति प्रतिमन्त्रं पूर्वे तिरश्चौ उदग्लक्षणे दक्षिणे स्थित उदङ्मुख उपदधाति चिदसीत्युत्तरां परिचिदसीति दक्षिणाम् । इष्टकादैवत्ये द्वे यजुषी । चीयत इति चित् । हे इष्टके, त्वं चिता स्थापितासि । यद्वा चिनोति भोगान्संपादयतीति चित् त्वं भोगसंपादिकासि । तया प्रसिद्धया देवतया वाग्रूपया सादिता सती अङ्गिरस्वत्प्राणवत् प्राणा यथा सर्वाङ्गेषु स्थितास्तथा ध्रुवा स्थिरा सती त्वं सीद निविशस्व । तया देवतयेति 'वाग्वै सा देवताङ्गिरस्वदिति प्राणो वा अङ्गिरा' इति श्रुतेः। द्वितीयामुपदधाति । परिचित्परितः सर्वतः चीयते परितो भोगांश्चिनोतीति वा त्वं परिचिदसि । तया देवतयेति व्याख्यातम् ॥५३॥

चतुःपञ्चाशी।
लो॒कं पृ॑ण छि॒द्रं पृ॒णाथो॑ सीद ध्रु॒वा त्वम् । इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पति॑र॒स्मिन् योना॑वसीषदन् ।। ५४ ।।
उ० लोकंपृणामुपदधाति । लोकं पृण । पद्यादिलोकं(?) स्थानं पृण पूरय । छिद्रं पृण पूरय अग्नेरवयवभूता भव ।