पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तम् महिषाः महान्तः प्राणाः अवर्धन् वर्धयांचक्रुः । 'प्राणो वै महिषाः' इत्यादिश्रुतिः ॥ २० ॥
म०. हे अग्ने, नृषु मनो यस्यासौ नृमणाः प्रजापतिः समुद्रे वडवानलरूपेण तस्थिवांसं वर्तमानं त्वा त्वामीधे दीपयांचकार। 'इन्धिभवतिभ्यां च' (पा० १।२।६) इति कित्त्वान्नलोपः । नृचक्षाः नृषु पठत्सु पुरुषेषु चष्टे मन्त्रान् विस्पष्टं वक्तीति नृचक्षाः प्रजापतिः अप्सु वृष्टिरूपासु अन्तर्मध्ये विद्युद्रूपेण स्थितं त्वामीधे दीपितवान् । तथा दिवः द्युलोकस्य ऊधन् ऊधस्थानीये तृतीये समुद्रवृष्ट्यपेक्षया तृतीयस्थाने रजसि रञ्जनात्मके तेजोमण्डले आदित्यात्मना तस्थिवांसं त्वां नृचक्षा एव ईधे । किंच महिषाः महान्तः प्राणा अपामुपस्थे उत्सङ्गे नाव्यानामपां मध्ये स्थितं त्वामवर्धन् 'छन्दस्युभयथा' (पा० ३ । ४ । ११७ ) इति शप् आर्धधातुकत्वाण्णिलोपः । 'प्राणा वै महिषाः' ( ६ । ७ । ४ । ५) इति श्रुतिः ॥२०॥

एकविंशी।
अक्र॑न्दद॒ग्नि स्त॒नय॑न्निव॒ द्यौ: क्षामा॒ रेरि॑हद्वी॒रुध॑: सम॒ञ्जन् ।
स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दारोद॑सी भा॒नुना॑ भात्य॒न्तः ।। २१ ।।
उ० अक्रन्ददग्निरिति व्याख्यातम् ॥ २१॥
म० अक्रन्ददिति व्याख्याता ( क० ६)॥२१॥

द्वाविंशी।
श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णां म॑नी॒षाणां॒ प्रार्प॑ण॒: सोम॑गोपाः ।
वसु॑: सू॒नुः सह॑सो अ॒प्सु राजा॒ वि भा॒त्यग्र॑ उ॒षसा॑मिधा॒नः ।। २२ ।।
उ० श्रीणामुदारः। श्रीणां लक्ष्मीणामुदारोऽत्यर्थं दाता। धरुणो रयीणां च धनानाम् । मनीषाणां प्रार्पणः कश्चिद्धनवानपि भवति नतु दाता । अयं तु मनसा एषितानां कामानां प्रापयिता । सोमगोपाः धिष्णा अग्नयः सोमं गोपयन्ति तदभिप्रायमेतत् । सोमिनो वा गोपायति । वसुः वासयिता । यद्वा वसुः धनं एवाग्निः । यथा यानि धनान्युपकारं कुर्वन्ति शयनासनगवादीनि एवमयमप्युपकरोति भूतानां तापपाकप्रकाशैः अतो वसुः सूनुः सहसः पुत्रो बलस्य । मथ्यमानो जायते तस्मादेवमुच्यते । अप्सु राजा अप्स्ववस्थितो वरुणात्मना राजा । तथा चोक्तम् । 'त्वमग्ने वरुणो जायसे यत्' इति । विभात्यग्र उषसाम् । आदित्यात्मना इधानः 'इन्धी दीप्तौ' दीप्यमानः । यद्वा उषःकालेऽग्नीनां प्रादुष्करणं क्रियते तदभिप्रायमेतत् ॥२२॥
म० एवंविधोऽग्निर्विभाति विशेषेण भासते । कीदृशः। श्रीणां गवाश्वादिसंपदामुदारः अत्यर्थ दाता । 'उदारो दातृमहतोः' इति कोशः । रयीणां धनानां धरुणो धारयिता । मनीषाणां मनसा इषितानामभिलषितानां प्रार्पणः प्रकर्षेणार्पयिता। सोमगोपाः सोमं गोपायतीति यजमानकर्तृकसोमयागस्य रक्षिता । वसुः सर्वस्य निवासहेतुः। वासयतीति वसुः । यद्वा वसुः धनरूपः यथान्यानि शयनासनरथादिधनान्युपकुर्वन्ति तथायमपि तापपाकप्रकाशैर्जनानामुपकर्ता अतो वसुः । सहसः सूनुः बलस्य मन्थनवेगरूपस्य पुत्रः । यतो मथ्यमानो जायतेऽत एवमुच्यते । अप्सु राजा जलेऽवस्थितो वरुणात्मना राजा । यद्वा अप्सु वृष्टिरूपासु राजा विद्युद्रूपेण दीप्यमानः । उषसामग्रे प्रातःकाले इधानः आदित्यात्मना दीप्यमानः । उषःकालेऽग्निहोत्रहोमायाग्नयः प्रादुष्क्रियन्ते तदभिप्रायेणोच्यते प्रातर्दीप्यमान इति ॥ २२ ॥

त्रयोविंशी।
विश्व॑स्य के॒तुर्भुव॑नस्य॒ गर्भ॒ आ रोद॑सी अपृणा॒ज्जाय॑मानः ।
वी॒डुं चि॒दद्रि॑मभिनत् परा॒यञ्जना॒ यद॒ग्निमय॑जन्त॒ पञ्च॑ ।। २३ ।।
उ० विश्वस्य केतुः । चतुर्थः पादोऽत्र प्रथमं व्याख्यायते यच्छब्दयोगात् । जना यदग्निमयजन्त पञ्च । यदित्यविभक्तिको निर्देशः । यमग्निं पञ्चजनाः । चत्वारो वर्णा निषादपञ्चमाः पञ्चजना उच्यन्ते । अयजन्त इष्टवन्तः स विश्वस्य केतुः सर्वस्य प्राणिजातस्य केतुः प्रजानन् अग्न्यात्मना । भुवनस्य गर्भः भूतजातस्य वाय्वात्मना गर्भः। स हि प्राणभावेन भूतानामन्तः संचरति । आरोदसी अपृणात् जायमानः । स एव आपूरयति द्यावापृथिव्यौ जायमान आदित्यात्मना । स एव मध्यस्थानमारुह्य इन्द्रात्मना वीडुंचित् । दृढमप्यद्रिमदारयितव्यं मेघं वा अभिनत् विदारयति । परायन् परा परतो गच्छन् ॥ २३ ॥
म० सोऽग्निर्जायमानः उत्पद्यमानः सूर्यात्मना प्रकटीभवन् रोदसी द्यावापृथिव्यौ आ अपृणात् सर्वतस्तेजसा पूरयति । कीदृशः । विश्वस्य केतुः प्राणिजातस्य विज्ञानभूतोऽग्न्यात्मना । भुवनस्य गर्भः भूतजातस्य गर्भवदन्तरवस्थितो वाय्वात्मना । स हि प्राणभावेन भूतानामन्तः संचरति । किंच यः परायन् इन्दुरूपेण परा परतो गच्छन् वीडुं चित् । विडुशब्दो दृढार्थः चिदप्यर्थः । दृढमपि अद्रिमदारयितव्यं मेघमभिनत् भिनत्ति विदारयति । यत् विभक्तिलोपः । यमग्निं पञ्च जना अयजन्त यजन्ते विप्राद्याश्चत्वारो निषादश्चेति पञ्च । यद्वा चत्वारो महर्त्विजो यजमानश्च ॥ २३ ॥

चतुर्विंशी।
उ॒शिक्पा॑व॒को अ॑र॒तिः सु॑मे॒धा मर्त्ये॑ष्व॒ग्निर॒मृतो॒ नि धा॑यि ।
इय॑र्ति धू॒मम॑रु॒षं भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षन् ।। २४ ।।