पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वाजिशालायामवस्थितायाश्वाय यथा प्रत्यहमप्रमादेन घासं यच्छन्ति तद्वत् । पुनः किं कुर्वतः । रायः पोषेण धनस्य पुष्ट्या दक्षिणालक्षणेन इषा अन्नेन च संमदन्तः हर्ष कुर्वन्तः । त्वामुत्साहयन्त इत्यर्थः ॥ ७५ ॥

षट्सप्ततितमी।
नाभा॑ पृथि॒व्याः स॑मिधा॒ने अग्नौ रा॒यस्पोषा॑य बृह॒ते ह॑वामहे ।
इ॒र॒म्म॒दं बृ॒हदु॑क्थ्यं॒ यज॑त्रं॒ जेता॑रम॒ग्निं पृत॑नासु सास॒हिम् ।। ७६ ।।
उ० नाभापृथिव्या इति । नाभौ पृथिव्याः । एषा ह नाभिः पृथिव्यै यत्रैतत्समिध्यन्ते । समिधाने संदीप्यमाने आहवनीयाख्ये अग्नौ । रायस्पोषाय धनस्य पोषाय । बृहते महते । हवामहे आह्वयामः । आग्नेयी अधिष्ठात्री देवता तदभिप्रायमेतत् । कथंभूतमग्निमित्यत आह । इरंमदम् इरयान्नेन माद्यति तृप्यति । बृहदुक्थं महच्छस्त्रम् । यजत्रं यजनीयम् जेतारं पृतनासु संग्रामेषु । सासहिं सोढारम् अभिभवितारम् । समिधाने अग्नाविति आहवनीयविषयोऽग्निशब्दः । जेतारमग्निमधिष्ठात्रग्निविषयः ॥ ७६ ॥
म० 'एषा ह नाभिः पृथिव्यै यत्रैष एतत्समिध्यते' (६। ६।३। ९) इति श्रुतेः । पृथिव्या नाभा नाभौ । विभक्तेराकारः । पृथिवीरूपाया उखाया मध्ये समिधाने दीप्यमाने अग्नौ आहवनीयाख्ये अग्निं तदभिमानिनं देवं वयं हवामहे आह्वयामः । किमर्थम् । बृहते रायः पोषाय प्रौढाय धनपोषणाय । कीदृशमग्निम् । इरंमदम् इरया अन्नेन माद्यति तृप्यति तुष्यतीति इरंमदस्तम् 'उग्रम्पश्य-' (पा. ३ । ३ । ३७) इत्यादिना खशि निपातः। बृहदुक्थं बृहन्ति महान्ति उक्थानि शस्त्राणि यस्य तम् । यजत्रं यजनीयम् । पृतनासु संग्रामेषु जेतारं जयशीलम् । सासहिं सहतेऽभिभवतीति सासहिस्तं सोढारमस्मच्छत्रूणामभिभवितारम् । अग्नावित्याहवनीयविषयोऽग्निशब्दः जेतारमग्निमित्यधिष्ठात्रग्निविषयः ॥ ७६ ॥

सप्तसप्ततितमी।
याः सेना॑ अ॒भीत्व॑रीराव्या॒धिनी॒रुग॑णा उ॒त ।
ये स्ते॒ना ये च॒ तस्क॑रा॒स्ताँस्ते॑ अ॒ग्नेऽपि॑दधाम्या॒स्ये॑ ।। ७७ ।।
उ० याः सेनाः अनुष्टुभः प्रागन्नपतीयायाः । सा तूपरिष्टाद्बृहती । याः सेनाः अभित्वरीः । 'इण् गतौ' इत्यस्माद्धातोः 'इण्नशजिसर्तिभ्यः' इति क्वरप्प्रत्ययः । 'ह्रस्वस्य पिति कृति' इति तुगागमे कृते 'टिड्ढाणञ्' इति ङीपि कृते इणः इत्वरी इति सिद्धं भवति । अभियायिन्यः । आव्याधिनीः आविध्यन्ति याः उगणा उत । उतशब्दोऽप्यर्थे । अपिच । उद्गूर्णगणाः । पृषोदरादिपाठान्मध्यमपदलोपः। ये च स्तेनाश्चौरा ये च तस्कराः 'तस्करस्तत्करोति यत्पापकं' इति निरुक्ताः । तान्सर्वान् ते तव हे अग्ने, अपिदधामि प्रक्षिपामि आस्ये मुखे भक्षणाय ॥ ७७ ॥
म० षडनुष्टुभः । याः काश्चित्परकीयाः सेनाः अभीत्वरीरभीत्वर्यः अभियायिन्यः अस्मदाभिमुख्येनागमनशीलाः अभियन्ति ता अभित्वर्यः । 'इण्नशजिसर्तिभ्यः क्वरप्' (पा० ३। २।१६३ ) इति क्वरप् 'ह्रस्वस्य पिति-' (पा०६।१।७१) इति तुक् 'टिड्ढाणञ्द्वयसज्-' (पा० ४ । १।१५) इत्यादिना ङीप् । उतशब्दोऽप्यर्थे । उतापि च याः सेनाः आव्याधिनीः आ समन्ताद्विध्यन्ति ताः सर्वतोऽस्मांस्ताडयन्त्यः। उगणाः उद्गूर्णगणाः । पृषोदरादिपाठान्मध्यमपदलोपः । उद्यतायुधगणोपेता बहुस्तोमा इत्यर्थः । ये च स्तेनाः गुप्तचराः ये च तस्कराः प्रकटचोराः 'तस्करस्तत्करोति यत्पापकम्' (नि० ३ । १४) इति नैरुक्ताः । हे अग्ने, तान् पूर्वोक्तान्सेनादीन् ते तव आस्ये मुखे अपिदधामि प्रक्षिपामि भक्षणाय । दुष्टान्सर्वान्भक्षयेत्यर्थः ॥ ७७ ॥

अष्टसप्ततितमी।
दᳪष्ट्रा॑भ्यां म॒लिम्लू॒ञ्जम्भ्यै॒स्तस्क॑राँ२ उ॒त ।
हनु॑भ्याᳪ स्ते॒नान् भ॑गव॒स्ताँस्त्वं खा॑द॒ सुखा॑दितान् ।। ७८ ।।
उ० दंष्ट्राभ्यां दशनशीलाभ्यां दृढाभ्याम् राक्षसिके इति ये उच्येते ताभ्याम् मलिम्लून् मलिम्लुचः उकाः (?) गूढाः स्तेनतया म्लोचन्ति अदृश्या भवन्ति जने कक्षे च ये जम्भ्यैस्तस्करान् जम्भावृत्तिसमाश्रिता जम्भ्याः ताभिः तस्करान् । उत अपि हनुभ्यां च हननशीलाभ्यां स्तेनान् हे भगवः हेभगवन् महदैश्वर्ययुक्त । तान् त्वं खादा यथा सुखादिता भवन्ति ॥ ७८॥
म० गुप्ताः प्रकटाश्चेति द्विविधाश्चोराः । प्रकटा अपि पुनर्द्विविधाः । अरण्ये मार्गे च प्रहृत्य प्रत्यहमेव पलायमानाः प्रकटाः । ततोऽप्यतिप्रकटा निर्भया ग्रामेष्वेवागत्य वन्दीकाराः ते अत्र मलिम्लुच उच्यन्ते । मलं पापाधिक्यमेषामस्तीति 'मलिनाः तथाविधा भूत्वा म्लोचन्ति जने वने वा अदृश्या भवन्तीति मलिम्लुचः । दन्तपङ्क्तिमध्ये याभ्यां तीक्ष्णदन्ताभ्य क्रमुकादिकं भक्ष्यते ते दंष्ट्रे राक्षसीसंज्ञे । ततः पुरोवर्तिनो बहिर्दृश्यमाना दन्ता जम्भ्याः जम्भावृत्तिमाश्रिता जम्भ्याः । दन्तलीने तु हनू । दंष्ट्राभ्यां मलिम्लून्पीडयित्वा जम्भ्यैस्तस्करानपि पीडयित्वा हनुभ्यां स्तेनान् पीडयित्वा हे भगवः भगवन्महदैश्वर्ययुक्त पूजनीय, तान्सर्वान्पूर्वोक्तान्सुखादितान् सुष्ठु खादितान्भक्षितान्पुनर्जीवनरहिता यथा भवन्ति तथा खाद भक्षय । सुखादितानपेतान्कृत्वेति वा ॥ ७८ ॥

एकोनाशीतितमी।
ये जने॑षु म॒लिम्ल॑वः स्ते॒नास॒स्तस्क॑रा॒ वने॑ । ये कक्षे॑ष्वघा॒यव॒स्ताँस्ते॑ दधामि॒ जम्भ॑योः ।। ७९ ।।