पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० 'दण्डोच्छ्रयणान्तं कृत्वाध्वर्युयजमानयोरन्यतर उखामाहवनीयेऽधिश्रयति मुञ्जकुलायशणकुलायावस्तीर्णामन्तरेशणां मा सु भित्था इति तिष्ठन्नुदङ् प्राङ्' (का० १६ । ४ । ३१)। औद्ग्रभणहोमानन्तरं दीक्षणीयाशेषं समाप्य कृष्णाजिनदीक्षादि दण्डोच्छ्रयणान्तं प्राकृतं कर्म कृत्वाध्वर्युर्यजमानो वेशानाभिमुखः प्राग्वा तिष्ठन्नृग्द्वयेन समिद्धे आहवनीये उखामारोपयति । कीदृशीमुखाम् । मुञ्जतृणनिर्मितं पक्षिनीडं मुञ्जकुलायः शणनिर्मितं तच्छणकुलायस्ताभ्यां मध्ये छादितामादौ शणकुलायेन ततोऽन्येनेति सूत्रार्थः । उखादेवत्ये द्वे गायत्रीत्रिष्टुभौ । प्रथमायास्तृतीयपादोऽग्निदैवतः । हे अम्ब मातः उखे, त्वं सुतरां मा भित्थाः भिन्ना विदीर्णा मा भव । इदमभिन्नत्वं सुष्ठु विधेयम् । तथा मा सुतरां रिषः । रिषतिर्हिंसाकर्मा । मा हिंसिता भव मा विनश्यस्व । इदमस्फुटनं सुष्ठु विधेयम् । सर्वात्मना द्वैधीभावो भेदः, लेशस्य पृथग्भावः स्फुटनं तदुभयं तव मा भूदित्यर्थः । किंच हे उखे, धृष्णु प्रगल्भं यथा सुतरां वीरयस्व अग्निधारणलक्षणं वीरकर्म कुरु । किंच अग्निश्चकारात्त्वं चेदमस्मदीयं कर्म आसमाप्तेः करिष्यथः ॥ ६८ ॥

एकोनसप्ततितमी।
दृᳪह॑स्व देवि पृथिवि स्व॒स्तय॑ आसु॒री मा॒या स्व॒धया॑ कृ॒तासि॑ ।
जुष्टं॑ दे॒वेभ्य॑ इ॒दम॑स्तु ह॒व्यमरि॑ष्टा॒ त्वमुदि॑हि य॒ज्ञे अ॒स्मिन् ।। ६९ ।।
उ० दृंहस्व देवि । हे उखे, दृंहस्व दृढीकुरु आत्मानम् । हे देवि पृथिवि । कार्ये कारणोपचारो वर्णनार्थः । स्वस्तये अविनाशाय । कस्मात्त्वमिदमुच्यसे । यत आसुरीमाया । असुः प्राणः । रेफ उपजनः । प्राणसंबन्धिनी माया प्रज्ञा । स्वधया अन्नेन निमित्तभूतेन कृतासि । किंच । जुष्टं प्रियं देवेभ्यो हुतम् इदं हव्यं हविः अस्तु । त्वत्प्रसादात् या उख्येग्नावाहुतयो हूयन्ते ता उच्यन्ते । त्वमपि अरिष्टा अनवखण्डिता उदिहि उद्गच्छ यज्ञे अस्मिन्वर्तमाने ॥ ६९ ॥
म० कार्ये कारणोपचारो वर्णनार्थः । हे पृथिवि देवि, मृत्कार्यत्वात्पृथिवीत्वं मन्त्रैर्निष्पादितत्वाद्देवतात्वम् । तथाविधे हे उखे, स्वस्तये यजमानस्य क्षेमाय दृंहस्व दृढा भव । कस्मात्त्वमिदमुच्यसे स्वधयान्नेन निमित्तेन त्वमासुरी माया प्राणसंबन्धिनी प्रज्ञा कृतासि । असूनां प्राणानामियमासुरी । यद्वा असुरसंबन्धिनी माया अचिन्त्यरचनारूपं चित्रं वस्तु भूत्वा यद्वत्प्रतिभाति तद्वत् त्वमपि स्तनरचनायुक्ता निष्पन्नासीत्यर्थः । किंच हे उखे, इदं हव्यमुख्येऽग्नौ होष्यमाणं देवेभ्यो जुष्टं प्रियमस्तु । त्वत्प्रसादाद्देवेभ्यो रोचतामित्यर्थः । त्वमपि अरिष्टा अनवखण्डिता सती अस्मिन्यज्ञे वर्तमाने उदिहि उद्गच्छ उद्गता भव ॥ ६९॥

सप्ततितमी।
द्र्व॑न्न: स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरे॑ण्यः । सह॑सस्पु॒त्रो अद्भु॑तः ।। ७० ।।
उ० उख्येऽग्नौ त्रयोदश समिधः प्रादेशमात्रा आदधाति त्रयोदशभिराग्नेयीभिर्ऋग्भिः । द्वे गायत्र्यौ । द्र्वन्नः सर्पिरासुतिः । दुर्वृक्षोऽन्नमदनीयं यस्य स द्र्वनः । द्रुशब्दो द्रुमपर्यायः । सर्पिरासुतिः सर्पिर्घृतमासवस्थानीयं यस्य स सर्पिरासुतिः। प्रत्नः पुराणः। होता देवानामाह्वाता । वरेण्यो | वरणीयः । सहसस्पुत्रः बलस्य पुत्रः । यतो मथ्यमानो जायते तस्मादेवमुच्यते । अद्भुतः अनन्यसमः । य इत्थंभूतोऽग्निः स कार्मुकिं समिधं भक्षयत्विति शेषः । नह्यत्राख्यातं विद्यते नचाख्यातेन विना वाक्यपरिसमाप्तिः ॥ ७० ॥
म० 'अग्नावारूढे त्रयोदशास्यां प्रादेशमात्राः समिध आदधाति घृतक्लिन्नां कार्मुकीं द्र्वन्न इति (का० १६।४।३३-३५)। अभितापादुखायां वह्नौ जाते प्रादेशमितास्त्रयोदशसंख्याकाः समिधो जुहोति ताः क्रमेणाह । घृतक्लिन्नां क्रमुकसमिधमादौ क्रमुको धमनः इति सूत्रार्थः । अग्निदेवत्या गायत्री सोमाहुतिदृष्टा। ईदृशोऽग्निः। कार्मुकीं समिधं भक्षयत्विति शेषः । कीदृशः। द्र्वन्नः 'पलाशीद्रुद्रुमागमाः' इति कोशोक्तेर्द्रवो वृक्षा एवान्नमदनीयं यस्य स द्र्वन्नः, सर्पिरासुतिः सर्पिर्घृतमासुतिरासवस्थानीयं मादकं यस्य सः । यद्वा सर्पिराहारत्वेन सूयते प्रक्षिप्यते यस्मिन्सर्पिरासुतिः । प्रत्नः पुरातनः । होता देवानामाह्वाता। वरेण्यः वरणीयः । सहसो बलस्य पुत्रः मन्थनहेतुना बलेनोत्पद्यमानत्वात् । अद्भुतः आश्चर्यरूपः अनन्यसदृश इत्यर्थः ॥ ७० ॥

एकसप्ततितमी
पर॑स्या॒ अधि॑ सं॒वतोऽव॑राँ २अ॒भ्यात॑र । यत्रा॒हम॑स्मि॒ ताँ २अ॑व ।। ७१ ।।
उ० शतम् ५०० । वैकङ्कतीमादधाति । परस्या अधि । संवत इति संग्रामनामसु पठितम् । संपूर्वस्य वनतेर्गत्यर्थस्य | संगच्छन्ते ह्येव योधाः परस्याः संबन्धिन्याः संवतः अघि सकाशात् । अवरान् अस्मदीयान् । अभ्यातर अभ्यागच्छ । ततो यत्र जनपदे अहमस्मि तान् अव पालय तर्पय वा ७१
म० 'वैकङ्कतीं परस्या इति' (का० १६ । ४ । ३६)। | विकङ्कततरुसमिधं जुहोतीति सूत्रार्थः । आग्नेयी गायत्री विरूपदृष्टा । इत अध्यायान्तमाग्नेय्यः । संवत् इति संग्रामनामसु पठितम् । संपूर्वस्य वनतेर्गत्यर्थस्य क्विप् । संवन्वते संगच्छन्ते योधा यत्र सा संवत् । परस्याः शत्रुसंबन्धिन्याः संवतः संग्रामात् अवरानस्मदीयान् जनानभ्यातर अभिमुखमागच्छ दुःखात्तारयेत्यर्थः । किंच यत्र जनपदे अहमस्मि भवामि तानव पालय तर्पय वा ॥ ७१ ॥