पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति


उ० छागस्योपरि धारयन् जपति । ऋतं सत्यम् ऋतमग्निः सत्यमादित्यः । यदि वा आदित्य ऋतम् अग्निः सत्यम् उभयरूपमप्याहरामीति शेषः । अनद्धापुरुषमीक्षते अग्निं पुरीष्यं व्याख्यातम् । उपावहरति । ओषधयः प्रति । द्वाभ्यां त्रिष्टुबनुष्टब्भ्यामोषधिदेवताभ्याम् । द्वितीयोऽर्धर्च आग्नेयः । हे ओषधयः, प्रतिमोदध्वं प्रतिहर्षयत प्रत्युत्थानादिभिः अग्निम् । एतं शिवं शान्तम् आयन्तमभ्यत्र युष्माः युष्मानभ्यागच्छन्तम् अत्रैव स्थितानाम् । एवमर्धर्चेनोषधीरुक्त्वा अथेदानीमग्निमाह। त्वमपि व्यस्यन् विक्षिपन् । विश्वाः सर्वाः। अनिराः। इरेत्यन्ननाम न भवति अन्नं याभिः सतीभिरतिवृष्टिनिदाघाशनिभिरितिगृह्यते विक्षिपन् अमीवा व्याधीन् निषीद निविशमानश्च नो अप दुर्मतिं जहि नोऽस्माकं अपजहि अपनय दुर्मतिं दुर्बुद्धिं नास्ति दत्तं नास्ति हुतमित्येवमादिकाम् ॥४७॥
म० अग्निदेवत्वं यजुः प्राजापत्या गायत्री । ऋतसत्यशब्दाभ्यामादित्याग्नी विवक्षितौ । ऋतमादित्यः सत्यमग्निः तादृगुभयरूपमग्निमध्याहरामीति शेषः । ऋतं सत्यमिति पुनर्वचनमादरार्थम् । 'अनद्धापुरुषमीक्षते पूर्ववदग्निं पुरीष्यमिति' (का. १६ । ३ । १३ ।)। देवपितृकार्यविमुखोऽनद्धापुरुषस्तमध्वर्युरीक्षते अग्निषु ज्वलत्स्वाहवनीयान्ते स्थित इति पूर्ववत् पदेन लभ्यत इति सूत्रार्थः । आग्नेयं यजुः सामगायत्री । पशव्यमग्निमङ्गिरसो मुनय इव भरामः हरामः । 'उत्तरत आहवनीयस्योद्धतावोक्षिते सिकतोपकीर्ण परिवृत्ते प्राग्द्वारे पिण्डं निदधात्योषधय इति' (का. १६ । ३ । १४)। उखासंभरणार्थमुद्धृतस्याहवनीयस्योत्तरे पूर्वमेव कृते परिवृते आच्छादितप्रदेशे ओषधय इति मन्त्राभ्यां पिण्डं स्थापयति । कीदृशे परिवृते । उद्धृते कृतोल्लेखने अवोक्षिते सिक्ते प्राग्दिशि द्वारं यस्य तादृशे सिकताव्याप्ते एतादृशे इति सूत्रार्थः । त्रिष्टुबनुष्टभावोषधिदेवत्ये । व्यस्यन्नित्यर्धर्चोऽग्निदैवतः । हे ओषधयः, यूयमेतमग्निं प्रतिमोदध्वमभ्युत्थानादिभिः प्रतिहर्षयत । कीदृशमग्निम् । शिवं शान्तम् । अत्रास्मिन् प्रदेशे स्थिताः युष्माः युष्मानभिमुखीकृत्य आयन्तमागच्छन्तम् । एवमर्धर्चेनोषधीरुक्त्वाथाग्निमाह । हे अग्ने, त्वमत्र निषीदन्निविशमानः सन्नोऽस्माकं दुर्मतिं दुर्बुद्धिं नास्ति दत्तं नास्ति हुतमित्येवमादिकामपजहि अपनय । किं कुर्वन् । विश्वाः सर्वा अनिराः ईतीः अमीवा व्याधींश्च व्यस्यन्निरस्यन् । नास्ति इरा अन्नं याभिस्ता अनिराः । इरेत्यन्ननाम । अतिवृष्ट्याद्याः ॥ ४७ ॥

अष्टचत्वारिंशी।
ओष॑धय॒: प्रति॑गृभ्णीत॒ पुष्प॑वतीः सुपिप्प॒लाः । अ॒यं वो॒ गर्भ॑ ऋ॒त्विय॑: प्र॒त्नᳪ स॒धस्थ॒माऽस॑दत् ।। ४८ ।।
उ० ओषधयः । हे ओषधयः, एतमग्निं गृह्णीत आदरवत्यः सत्यः। पुष्पवतीः सुपिप्पलाः । पुष्पवत्यः शोभनफलाश्च भूत्वा । अयं हि वो युष्माकम् गर्भ ऋत्वियः ऋतव्यः प्राप्तकालः प्रत्नं पुराणं शाश्वतिकम् सधस्थं सहस्थानमासीदति ४८
म० हे ओषधयः, एतमग्निं प्रतिगृभ्णीत गृह्णीत स्वीकुरुत । । यूयं कीदृश्यः पुष्पवतीः 'वा छन्दसि' (पा० ६।१।१०६) इति पूर्वसवर्णदीर्घः । पुष्पवत्यः प्रशस्तपुष्पोपेताः । सुपिप्पलाः शोभनं पिप्पलं फलं यासां ताः । किंच ऋत्वियः ऋतव्यः ऋतुः प्राप्तोऽस्य 'छन्दसि घस्' (पा० १ । १०६) इति कालप्राप्तौ घस्प्रत्ययः । ऋतुकालीनः प्राप्तकालः वो युष्माकं गर्भो भूत्वाऽयमग्निः प्रत्नं पुरातनं सधस्थं सहस्थानं गर्भयोग्यस्थानमासदत् आसीदति ॥ ४८॥

एकोनपञ्चाशी।
वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒ अमी॑वाः ।
सु॒शर्म॑णो बृह॒तः शर्म॑णि स्याम॒ग्नेर॒हᳪ सु॒हव॑स्य॒ प्रणी॑तौ ।। ४९ ।।
उ० अथैनमुत्सृजति। विपाजसा। वीत्ययमुपसर्गो बाधस्वेत्यनेन संबध्यते । विबाधस्व । पाजसा । पाज इति बलनाम । बलेन । पृथुना विस्तीर्णेन । शोशुचानो दीप्यमानः । द्विषः द्वेष्यात् रक्षसः । अमीवाः व्याधीन् । एवं प्रत्यक्षं याचित्वा अथेदानीं परोक्षीकृत्याशिषमाशास्ते । सुशर्मणः साधुशरणस्य बृहतो महतः । शर्मणि शरणे । स्याम् भवेयम् । अग्नेः अहं सुहवस्य स्वाह्वानस्य । प्रणीतौ प्रणयने अभ्यनुज्ञायाम् ॥ ४९॥
म० वि पाजसेति प्रमुच्यैनमजलोमान्यादाय प्रागुदीचः पशूनुत्सृजति' (का० १६ । ३ । १५)। वि पाजसेतीति मन्त्रेणैनं पिण्डं कृष्णाजिनबद्धं विस्रंस्य छागरोमाणि गृहीत्वाश्वादीनैशानीं दिशं प्रत्युत्सृजतीति सूत्रार्थः । अग्निदेवत्या त्रिष्टुबुत्कीलदृष्टा । वीत्युपसर्गो बाधस्वेत्यनेन संबध्यते । हे अग्ने, द्विषः शत्रून् रक्षसः राक्षसान् अमीवाः व्याधींश्च त्वं विबाधस्व विशेषेण निवर्तय । कीदृशस्त्वम् । पृथुना विस्तीर्णेन पाजसा बलेन शोशुचानः अत्यन्तं दीप्यमानः । पाज इति बलनाम । शोचतेर्यङन्ताच्छानच्प्रत्ययः । एवं प्रत्यक्षमुक्त्वा परोक्षमाह । अग्ने प्रणीतौ प्रणयने अभ्यनुज्ञायां परिचर्यायां सत्यामहं शर्मणि शरणे सुखे वा स्यां भवेयम् । सुखं प्राप्नुयामित्यर्थः । कीदृशस्याग्नेः । सुशर्मणः साधुशरणस्य शोभनं शर्म सुखं यस्मात्स सुशर्मा तस्य । बृहतः प्रौढस्य । सुहवस्य सुखेनाह्वातुं शक्यस्य । अस्तेर्लिङि उत्तमैकवचने स्यामिति रूपम् ॥ ४९ ॥

पञ्चाशी
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ।। ५० ।।