पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० अथैनमादायोत्तिष्ठति । उदु तिष्ठ आग्नेयी बृहती। उत्तिष्ठ । उकारः पादपूरणः । हे स्वध्वर सुयज्ञिय, तत उत्थाय अव पालय नोऽस्मान् । देव्या धिया दैव्या बुद्ध्या । किंच । दृशे च दर्शनाय अस्माकम् भासा बृहता सुशुक्वनिः साधु सुशुचा संदीप्तः । आयाहि आगच्छ । हे अग्ने सुशस्तिभिः साधुशिष्टैरश्वैः ॥ ४१॥
म० 'उत्तिष्ठति पिण्डमादायोदु तिष्ठेति' (का० १६ । ३ । ७)। तं पिण्डं गृहीत्वोत्तिष्ठेदिति सूत्रार्थः । अग्निदेवत्या पथ्या बृहती विश्वमनोदृष्टा । तृतीयो द्वादशार्णः अन्ये अष्टार्णाः । हे स्वध्वर, शोभनोऽध्वरो यज्ञो येन सुष्ठु यागनिर्वाहक, हे अग्ने, उत्तिष्ठ । उ उत्तिष्ठैव उत्थाय च देव्या देवनस्वभावया धिया क्रीडापरया बुद्ध्या नोऽस्मानव पालय । 'द्व्यचोऽतस्तिङः' (पा. ६ । ३ । १३५) इति संहितायां दीर्घः । किंच हे अग्ने, सुशस्तिभिः शोभनकीर्तिभिः सह । यद्वा साधुशिष्टैरश्वैः कृत्वा आयाहि आगच्छ । किं कर्तुम् । बृहता भासा प्रौढेन तेजसा । दृशे सर्वान्प्राणिनो द्रष्टुम् । 'दृशे विख्ये च' (पा० ३ । ४ । ११) इति पश्यतेस्तुमर्थो निपातः । कीदृशस्त्वम् । सुशुक्वनिः साधु शुचो रश्मीन्वनति संभजति सुशुक्वनिः । रश्मिप्रसारक इत्यर्थः । आ अग्ने याहीति पदच्छेदः ॥ ४१ ॥

द्विचत्वारिंशी।
ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता । ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि॑र्वा॒घद्भि॑र्वि॒ह्वया॑महे ।। ४२ ।।
उ० अथैनमित ऊर्ध्वं प्राञ्चं गृह्णाति । ऊर्ध्व ऊषुण बृहती आग्नेयी । ऊर्ध्वस्तिष्ठ । ऊसू पादपूरणे । नः ऊतये अस्माकमवनाय । कथमूर्ध्वस्तिष्ठ । देवो न सविता । नकार उपमार्थीयः । देव इव सविता ऊर्ध्वः स्थितः वाजस्यान्नस्य सविता संभक्ता । भविष्यसीति शेषः । यदञ्जिभिः यस्मादञ्जिभिर्व्यञ्जकैर्द्रव्याणां रश्मिभिः । वाघद्भिः हविषां वोढृभिः सहितम् विह्वयामहे विविधमाह्वयामः । तदूर्ध्वस्तिष्ठेति संबन्धः ॥४२॥
म० 'ऊर्ध्वबाहुः प्राञ्चं प्रगृह्णात्यूर्ध्व ऊ षु ण इति' ( का० १६।३। ८)। प्रसारितबाहुः प्राञ्चं पिण्डं गृह्णाति । अग्निदेवत्योपरिष्टाद्बृहती कण्वदृष्टा । चतुर्थः पादो द्वादशार्णोऽन्ये त्रयोऽष्टार्णाः सोपरिष्टाद्बृहती । हे अग्ने, नोऽस्माकमूतये रक्षणाय ऊर्ध्व ऊ सु तिष्ठ ऊर्ध्व एव सुतरामवस्थितो भव । 'द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५) इति दीर्घः । तिष्ठा इत्यत्र 'नश्च धातुस्थोरुषुभ्यः' (पा० ८।४ । २७) इति न इत्यत्र णत्वम् । क इव । देवो न सविता । न इवार्थे । सविता । देव इव । यथा सविता देव ऊर्ध्वः सन्नस्मानवति तद्वत् स त्वमूर्ध्वः सन् वाजस्य सनिता भव अन्नस्य दाता भवेति शेषः । 'षणु दाने' । यद्यस्मात्कारणात् अञ्जिभिर्मन्त्राभिव्यञ्जकैर्वाघद्भिः हव्यवाहकैर्ऋत्विग्भिः सह त्वा विह्वयामहे विविधमाह्वयामः तस्मादूर्ध्व एव तिष्ठेति पूर्वत्रान्वयः । अञ्जन्ति व्यक्तीकुर्वन्तीत्यञ्जिनस्तैः । यद्वा अञ्जिभिः द्रव्याणां व्यञ्जकैः रश्मिभिः सहितं त्वां विह्वयामहे । कीदृशैरञ्जिभिः । वाघद्भिः हविषां वोढृभिः ॥ ४२ ॥

त्रिचत्वारिंशी
स जा॒तो गर्भो॑ असि॒ रोद॑स्योरग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु ।
चि॒त्रः शिशु॒: परि॒ तमा॑ᳪस्य॒क्तून्प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रद॒द्गाः ।। ४३ ।।
उ० अश्वमभिमन्त्रयते । स जातो गर्भः । त्रिष्टुप् अङ्गीकृत्याश्वं स्तौति । अध्याहारव्यवहितपदप्रायो मन्त्रः । यस्त्वं रोदस्योः द्यावापृथिव्योर्गर्भो जातोऽसि । यश्च त्वं हे अग्ने, चारुः शोभनः विभृतः । 'हृग्रहोर्भश्छन्दसि' इति हकारस्य भकारः । ओषधीषु पुरोडाशादिलक्षणासु दातव्यविषयासु भवसि । यश्च त्वं चित्रो नानारूपः शिशुः शंसनीयः। परितमांसि अक्तून् रात्रीः अतिरोचसे स त्वं मातृभ्यः अधि । ओषधिवनस्पतिभ्यः सकाशात् । कनिक्रदत् अत्यर्थं शब्दं कुवन् गाः प्रयाहि ॥ ४३ ॥
म० 'अवहृत्योपरिनाभि धारयन्नश्वप्रभृतीनभिमन्त्रयते स जातः स्थिरो भव शिवो भवेति' (का० १६ । ३ । ९)। पिण्डं नीचैरवतार्य नाभ्युपरि हस्ताभ्यां धारयन्नश्वगर्दभाजान्स जात इत्यावृत्क्रमेण प्रतिमन्त्रं मन्त्रयते एकैकं पश्यन्नेकैकं मन्त्रं जपतीति सूत्रार्थः । अश्वदेवत्या त्रिष्टुप् त्रितदृष्टा । अश्वमग्नीकृत्य स्तौति । हे अग्ने, स त्वं रोदस्योः द्यावापृथिव्योर्गर्भः सन्निदानीं जातोऽसि । कीदृशस्त्वम् । चारुः शोभनः पूज्यः । ओषधीषु पुरोडाशादिलक्षणासु दातव्यासु विभृतः विहृतः । चित्रः नानावर्णाभिर्ज्वालाभिर्विचित्ररूपः । इदानीमुत्पन्नत्वात् शिशुः शंसनीयो वा । अक्तूनिति लिङ्गव्यत्ययः । अक्तूनि तमांसि रात्र्युपलक्षितानि अन्धकाराणि परि परिहरन् मातृभ्यो अधि ओषधिवनस्पतिभ्यः सकाशात् कनिक्रदत् अत्यन्तं शब्दं कुर्वन् प्रगाः प्रकर्षेण गच्छ । 'इणो गा लुङि' (पा. २ । ४ । ४५) | इति गादेशः अडभावश्छान्दसः 'छन्दसि लुङ्लङ्लिटः ' (पा० ३ । | ४।६) इति सर्वकाले लुड् । प्रेत्युपसर्गो गा इत्यनेन संबध्यते । 'दाधर्तिदर्धर्ति-' (पा० ७ । ४ । ६५) इत्यादिना कनिक्रददिति | यङ्लुगन्तो निपातः ॥ ४३ ॥

चतुश्चत्वारिंशी।
स्थि॒रो भ॑व वी॒ड्व॒ङ्ग आ॒शुर्भ॑व वा॒ज्य॒र्वन् । पृ॒थुर्भ॑व सु॒षद॒स्त्वम॒ग्नेः पु॑रीष॒वाह॑णः ।। ४४ ।।
उ० रासभमभिमन्त्रयते । स्थिरो भव । उष्णिक् अनुष्टुब्वा स्थिरो भव निश्चलो भव । वीड्वङ्गश्च दृढाङ्गश्च भव । आशुः शीघ्रश्च भव । वाजी वेजनवांश्च भव । हे अर्वन् , पदार्थं