पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० अश्वमभिमन्त्रयते । आगत्य वाजी । अनुष्टुप् । आगत्य आगम्य वाजी वेजनवानश्वः अध्वानम् पन्थानं सर्वा मृधः सर्वान्संग्रामान् पाप्मनः भ्रमान् विधूनुते अपनयति । तस्मादुहैतदश्वस्य त्वा विधूनुते' इति श्रुतिः। ततो गतश्रमः सन् अग्निं सधस्थे सहस्थाने पृथिव्या वर्तमानम् । महति उत्कृष्टप्रदेशे प्रवर्तमानम् चक्षुषा निचिकीषते पश्यति । छान्दसोयं धातुः पश्यत्यर्थः ॥ १८ ॥
म० 'आगत्येत्यभिमन्त्रयतेऽश्वमिति' (का० १६।२।१७)। मृत्पिण्डान्ते तिष्ठन्नश्वमभिमन्त्रयते । अश्वदेवत्यानुष्टुब्मयोभूदृष्टा । वाजी वेगवानयमश्वः अध्वानं मार्गमागत्य प्राप्य सर्वा मृधः सर्वान् संग्रामान् पाप्मनः श्रमान् विधूनुते विविधं कम्पयति । अपनयतीत्यर्थः । ततो विगतश्रमः सन् महति उत्कृष्टे सधस्थे सहस्थाने पृथिव्यां वर्तमानमग्निमग्निहेतुं मृदं चक्षुषा निचिकीषते पश्यति । पश्यत्यर्थश्छान्दसोऽयं धातुः ॥ १८ ॥

एकोनविंशी।
आ॒क्रम्य॑ वाजिन् पृथि॒वीम॒ग्निमि॑च्छ रु॒चा त्वम् । भूम्या॑ वृ॒त्वाय॑ नो ब्रूहि॒ यत॒: खने॑म॒ तं व॒यम् ।। १९ ।।
उ० अश्वेन पिण्डमधिष्ठापयति । आक्रम्य वाजिन् । अनुष्टुप् । आक्रम्य अवष्टभ्य । हे वाजिन्नश्व, पृथिवीम् अग्निमिच्छ अग्नेरन्वेषणं कुरु । 'रुचिर् दीप्तौ' क्विप् । दीप्त्या सह । यदा निमित्तभूतयान्वेषय त्वम्। किंच भूम्या वृत्वाय । 'वृतु वर्तने । क्त्वा क्त्वो यमे स्पर्शनार्थे वृत्तिः। भूमेः तत्प्रदेशं स्पर्शयित्वा नः अस्माकं ब्रूहि कथय । यतः यस्मात् प्रदेशात् खनेम तमग्निं वयम् ॥ १९॥
म०. 'आक्रम्येत्येतेन मृत्पिण्डमधिष्ठापयतीति' (का० १६ । २ । १८)। एतेनाश्वेन गर्तस्थं मृत्पिण्डमधिष्ठापयति क्रमयति मृत्पिण्डोपर्यश्वस्य सव्यं पदं स्थापयतीत्यर्थः । सूत्रस्य । अश्वदेवत्यानुष्टुप् हे वाजिन् अश्व, पृथिवीं भूमिमाक्रम्याधिष्ठाय पादस्पर्शेन परीक्ष्य रुचा दीप्त्या कृत्वा त्वमग्निमिच्छ अग्नेरन्वेषणं कुरु । अग्निहेतुं मृदं निश्चिन्वित्यर्थः । किंच भूम्या वृत्वाय 'वृतु वर्तते' क्त्वाप्रत्ययः । क्त्वो यक् अत्र स्पर्शनार्थः धातूनामनेकार्थत्वात् । भूमेः प्रदेशं स्पृष्ट्वा नोऽस्माकं त्वं ब्रूहि अयं प्रदेशो अग्निहेतुमृद्योग्य इति कथय । यतो यस्मात् प्रदेशाद्वयं तमग्निं खनेन खननेन संपादयाम । यद्वा यतः प्रदेशात्तादृशी मृत्प्राप्यते तं प्रदेशं वयं खनेम विदारयाम ॥ १९ ॥

विंशी।
द्यौ॑स्ते पृ॒ष्ठं पृ॑थि॒वी स॒धस्थ॑मा॒त्माऽन्तरि॑क्षᳪ समु॒द्रो योनि॑: ।
वि॒ख्याय॒ चक्षु॑षा॒ त्वम॒भि ति॑ष्ठ पृतन्य॒तः ।। २० ।।
उ० अश्वं स्तौति पृष्ठस्योपरि पाणिं धारयन् । द्यौस्ते पृष्ठम् । बृहती । यस्य तव द्यौः पृष्ठं । पृथिवी च सधस्थं सहस्थानं पादौ । आत्मान्तरिक्षम् । समुद्र उदकं योनिरुत्पत्तिस्थानम् । तं त्वामेवंप्रभावं ब्रूमः । विख्याय चक्षुषा निरीक्ष्य चक्षुषा । त्वम् अभितिष्ठ पादैः । पृतन्यतः पृतनां संग्रामं ये कर्तुमिच्छन्ति ते पृतन्यन्तः तान् पृतन्यतः पुरुषान् ॥ २० ॥ ।
म० 'द्यौस्त इति पृष्ठस्योपरि पाणिं धारयन्ननुपस्पृशन्निति' (का० १६ । २ । १९) । पिण्डोपरि पदं दधतमश्वमस्पृशंस्तिष्ठन्नध्वर्युर्दक्षिणकरमश्वपृष्ठे धारयन् मन्त्रं पठतीति सूत्रार्थः । | आर्षी । बृहती अश्वदेवत्या । हे अश्व, द्यौः द्युलोकस्ते तव पृष्ठं । पृथिवी भूलोकस्तव सधस्थं सहस्थानं । पादौ अन्तरिक्षमन्तरिक्षलोकस्तवात्मा शरीरान्तर्वर्ती जीवात्मा । समुद्र उदकं तव योनिः उत्पत्तिस्थानम् । 'अप्सु योनिर्वा अश्वः' इति श्रुतेः । एवं स्तूयमानस्त्वं चक्षुषा विख्याय उखायोग्यां मृदं विलोक्य पृतन्यतः संग्रामं कर्तुमिच्छतः शत्रून् राक्षसादींस्तस्यां मृदि गूढं स्थितानभितिष्ठ पादैराक्रम्य विनाशय । पृतनामिच्छन्ति 'सुप आत्मनः क्यच्' (पा० ३ । १।८) 'कव्यध्वरपृतनस्यर्चि लोपः' (पा० ७ । ४ । ३९ ) इति क्यचि परे पृतनाशब्दस्यान्तलोपः ततः शतृप्रत्ययः ॥ २० ॥

एकविंशी।
उत्क्रा॑म मह॒ते सौ॑भगाया॒स्मादा॒स्थाना॑द् द्रविणो॒दा वा॑जिन् ।
व॒यᳪ स्या॑म सुम॒तौ पृ॑थि॒व्या अ॒ग्निं खन॑न्त उ॒पस्थे॑ अस्याः ।। २१ ।।
उ० अश्वमुत्क्रमयति । उत्क्राम । त्रिष्टुप् विराड् वा । उत्क्राम उद्गच्छ । महते सौभगाय ऐश्वर्याय । भगशब्द ऐश्वर्यवचनः । अस्मादास्थानात् अस्मादधिष्ठानात् यत्र त्वं तिष्ठसि। द्रविणं धनं ददातीति द्रविणोदाः यस्त्वं द्रविणोदाः हे वाजिन् । किंच उत्क्रान्ते त्वयि वयं स्याम भवेम । सुमतौ पृथिव्याः शोभनायां मतौ पृथिव्याः । अग्निं खनन्तः अग्न्यर्थं पिण्डं खनन्तः उपस्थे उत्सङ्गे अस्याः पृथिव्याः ॥२१॥
म० 'उत्क्रामेत्युत्क्रमयतीति' ( का. १६ । २ । १९)। मृत्पिण्डादश्वमुत्तारयतीत्यर्थः । विराडश्वदेवत्या दशार्णचतुष्पादा विराट् पङ्क्तिः। द्वितीय एकादशस्तेनैकाधिका । हे वाजिन् , महते सौभगाय महाभाग्याभिवृद्धयेऽस्मात् आस्थानात् खननप्रदेशाद् यत्र त्वं तिष्ठसि तस्मादुत्क्राम । भगशब्द ऐश्वर्यवाची । शोभनं भगमैश्वर्यं यस्य स सुभगस्तस्य भावः सौभगं तस्मै । कीदृशस्त्वम् । द्रविणोदाः द्रविणो धनं ददातीति द्रविणस्शब्दः सान्तः । त्वयि उत्क्रान्ते वयं पृथिव्याः भूमेः सुमतौ शोभममतौ सानुग्रहे चित्ते स्याम भवेम । कीदृशा वयम् । अस्याः पृथिव्या उपस्थे उत्सङ्गे उपरिभागे अग्निमग्न्यर्थं मृत्पिण्डं खनन्तः खनितुमुद्योगं कुर्वन्तः ॥ २१॥