पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० अश्वगर्दभाजानभिमन्त्रयते यथासंख्यम् । प्रतूर्तं वाजिन्निति तिसृभिर्ऋग्भिः तिस्र एत एवाश्वादयो देवताः । आद्या आस्तारपङ्क्तिः । हे वाजिन् , प्रतूर्तम् त्वरतेरेवैतद्रूपम् । प्रकर्षेण तूर्तं तूर्णम् आद्रव आगच्छ । वरिष्ठामनुसंवतम् । वरिष्ठामुत्तमां संवतमनु । संपूर्वस्य वनोतेः क्विपि एतद्रूपम् । संभजनमुच्यते । क्षिप्रतमं वाजिन्नागच्छ उत्कृष्टं संभजनमन्वित्यभिप्रायः। तदुत्कृष्टं समजनमधुना दर्शयितुमाह । दिवि द्युलोके ते तव आदित्यरूपेण जन्म भविष्यति । आगतस्य सतः परमुत्कृष्टम् । किंच अन्तरिक्षे तव नाभिः उदरम् । पृथिव्याम् अधि उपरि योनिः स्थानं पादावित्यर्थः । उदिति पादपूरणे । विराड्रूपेणाश्वः स्तूयते । तदुक्तम् 'उषा वा अश्वस्य मेध्यस्य शिरः' इति ॥ १२॥
म० 'अश्वप्रभृतींश्च प्रत्यृचं प्रतूर्तं युञ्जाथां योगे योग इति' (का० १६ । २ । १०)। ऋक्त्रयेण प्रत्यृचमश्वगर्दभाजानभिमन्त्रयतेऽभ्रिहस्त उपविष्ट एव । अश्वदेवत्या आस्तारपङ्क्तिः नाभानेदिष्ठदृष्टा । यस्या अन्त्यौ द्वादशकावाद्यावष्टकौ सास्तारपङ्क्तिः । 'वन संभक्तौ' संवन्यते सम्यग्भज्यते मृद्गृहणार्थ सेव्यत इति संवत् । संपूर्वस्य वनतेः क्विप्येतद्रूपम् । मृत्खननयोग्या भूमिः संवत् । सा च पाषाणाद्यभावेनातिप्रशस्तत्वाद्वरिष्ठेत्युच्यते । हे वाजिन् शीघ्रगामिन्नश्व, वरिष्ठामुत्कृष्टां संवतं भूमिमनुलक्ष्य प्रतूर्तं शीघ्रमाद्रव आगच्छ । 'नसत्तनिषत्त-' (पा० ८।२।६१) इत्यादिना क्तान्तो निपातस्वरतेः । ते तवाश्वस्य दिवि द्युलोके परममुत्कृष्टं जन्मादित्यरूपेण भविष्यति आगतस्य सतः । यद्वा ते जन्म दिवि रोहितादिदेवाश्वरूपेण प्रसिद्धम् । अन्तरिक्षे तव नाभिः उदरम् । यद्वा नियुन्नामकवाय्वश्वा अन्तरिक्षे संचरन्ति तद्रूपेणास्यान्तरिक्षवर्तित्वम् । नाभिशब्देन प्रकृष्टं शरीरमुपलक्ष्यते । पृथिव्या अधि उपरि तव योनिः स्थानमित् एव पादावेवेत्यर्थः । भूमौ ते निवासस्थानं प्रत्यक्षं दृश्यते । विराड्रूपेणाश्वः स्तूयते । एवंमहिमा त्वं शीघ्रमागच्छेत्यर्थः ॥ १२॥

त्रयोदशी।
यु॒ञ्जाथा॒ᳪ रास॑भं यु॒वम॒स्मिन् यामे॑ वृषण्वसू । अ॒ग्निं भर॑न्तमस्म॒युम् ।। १३ ।।
उ० रासभमभिमन्त्रयते । युञ्जाथाम् गायत्री । अध्वर्युयजमानावुच्येते । युञ्जाथां रासभं गर्धभम् युवम् युवाम् अस्मिन्यामे अस्मिन्कर्मणि । वृषा सेक्ता गर्दभः स ययोर्वसु धनं तौ वृषण्वसू तयोः संबोधनं हे वृषण्वसू । कथंभूतं रासभम् । अग्निं भरन्तम् अग्निं संहरन्तम् । अस्मयुम् अस्मान्कामयमानम् । अस्मत्प्रेषितमिति श्रुतिः । युञ्जाथामिति संबन्धः ॥ १३॥
म० गर्दभदेवत्या गायत्री कुश्रिदृष्टा । गर्दभं मन्त्रयते । अध्वर्युयजमानावुच्येते । वृषा सेक्ता, गर्दभो वसु धनं ययोस्तौ वृषण्वसू । वर्षतीति वृषा 'कनिन्यु-' (उण०१।१५५) इत्यादिना वर्षतेरौणादिकः कनिन्प्रत्ययः । यद्वा यागनिष्पादनद्वारा वृषं फलाभिवर्षुकं वसु धनं ययोस्तौ । नलोपाभाव आर्षः । तयोः संबोधनं हे वृषण्वसू अध्वर्युयजमानौ यजमानदम्पती वा । युवं युवां रासभं गर्दभं युञ्जाथां बध्नीतम् । युजेर्लोष्टि आत्मनेपदे मध्यमद्विवचनं युञ्जाथामिति । क्व । अस्मिन् यागे अस्मिन्नग्निकर्मणि । यद्वा यामो मृद्वहनरूपो नियमविशेषस्तस्मिन्निमित्तभूते सति । कीदृशं रासभम् । अग्निं भरन्तं वोढुं समर्थमित्यर्थः । तथा अस्मयुमस्मान्कामयमानमस्मद्धितैषिणमित्यर्थः । 'इदंयुरिदंकामयमानः' (निरु० ६ । ३१) इति यास्कः । अस्मानिच्छतीत्यस्मयुः । 'सुप आत्मनः क्यच्' (पा. ३ । १। ८) इति क्यच्प्रत्ययः । अस्मदष्टेरत्वं छान्दसम् 'क्याच्छन्दसि' (पा० ३।२।१७०) इति उप्रत्ययः ॥१३॥

चतुर्दशी।
योगे॑-योगे त॒वस्त॑रं॒ वाजे॑-वाजे हवामहे । सखा॑य॒ इन्द्र॑मू॒तये॑ ।। १४ ।।
उ०. अजमभिमन्त्रयते । योगेयोगे । गायत्री । योगेयोगे तवस्तरम् । तव इति बलनाम कर्मणिकर्मणि बलिनमुत्साहवन्तमेतमजम् । वाजेवाजे हवामहे । अन्नेअन्ने दातव्ये देवानां मनुष्याणां चाह्वयामः । हे सखायः ऋत्विग्यजमानाः । इन्द्रम् इन्द्रियवन्तं वीर्यवन्तम् । ऊतये अवनाय । आह्वयाम इति संबन्धः ॥ १४ ॥
म० अजदेवत्या गायत्री शुनःशेपदृष्टा । अजं मन्त्रयते । सखायः परस्परसख्यं प्राप्ता ऋत्विग्यजमानाः, वयमिन्द्रमिन्द्रियवन्तं वीर्यवन्तमिन्द्रियप्रदं वा अजमूतये अवनाय रक्षणाय हवामहे आह्वयामः । ह्वः शपि संप्रसारणम् । क्व सति । वाजेवाजे तत्तदन्ने मनुष्याणां देवानां च दातव्ये सति तत्तदन्नप्राप्तिनिमित्तं वा । किंभूतमजम् । योगेयोगे तवस्तरं युज्यतेऽनुष्ठीयत इति योगः कर्म तस्मिन् । तत्तत्कर्मणि तवस्तरं बलवत्तरमुत्साहवन्तम् । तव इति बलनाम । तवो बलमस्यास्तीति तवस्वि 'अस्माया-' (पा० ५। २ । १२१) इत्यादिना विन् । अत्यन्तं तवस्वि तवस्तरस्तम् । अतिशये तरप् ‘विन्मतोर्लुक्' (पा० ५। ३ । ६५) इति तरपि विनो लुक् ॥ १४ ॥

पञ्चदशी।
प्र॒तूर्व॒न्नेह्य॑व॒क्राम॒न्नश॑स्ती रु॒द्रस्य॒ गाण॑पत्यं मयो॒भूरेहि॑ । उ॒र्वन्तरि॑क्षं॒ वी॑हि स्व॒स्तिग॑व्यूति॒रभ॑यानि कृ॒ण्वन् पू॒ष्णा स॒युजा॑ स॒ह ।। १५ ।।
उ० अश्वरासभावुत्रा्तमयति । प्रतूर्वन्नेहि । विराड्रूपा यजुर्गर्भा । उर्वन्तरिक्षं वीहीति यजुः । अर्धर्चेनाश्वः स्तूयते । प्रतूर्वन् प्रत्वरमाण एहि आगच्छ । अवक्रामन् अशस्तीः पादै