पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीया।
यु॒क्तेन॒ मन॑सा व॒यं दे॒वस्य॑ सवि॒तुः स॒वे । स्व॒र्ग्या॒य॒ शक्त्या॑ ।। २ ।।
उ० युक्तेन मनसा । गायत्री । युक्तेन एकाग्रेण मनसा वयं देवस्य सवितुः सवे प्रसवे वर्तमानाः स्वर्ग्याय स्वर्गसाधनाय कर्मणे । शक्त्या यथाशक्त्या प्रयत्नं कुर्म इति शेषः ॥ २॥
म०. गायत्री । तृतीयः पादः पञ्चार्णस्तेन शङ्कुमती । तदुक्तं पिङ्गलेन ‘एकस्मिन् पञ्चके छन्दः शङ्कुमती' इति । सवितुर्देवस्य प्रजापतेः सवे प्रसवे आज्ञायां वर्तमाना वयं यजमाना युक्तेनेन्द्रियेभ्यो नियमितेनैकाग्रेण मनसा स्वर्ग्याय स्वर्गसाधकाय कर्मणे शक्त्या स्वसामर्थ्येन प्रयत्नं कुर्म इति शेषः ॥ २ ॥

तृतीया ।
यु॒क्त्वाय॑ सवि॒ता दे॒वान्त्स्व॑र्य॒तो धि॒या दिव॑म् । बृ॒हज्ज्योति॑: करिष्य॒तः स॑वि॒ता प्रसु॑वाति॒ तान् ।। ३ ।।
उ० युक्त्वाय अनुष्टुप् । सविता प्रसुवाति तानिति तदोदर्शनादिह यद्योगः कर्तव्यः । नित्यसंबन्धौ हि यत्तदौ । युक्त्वाय । यकार उपजनोऽनन्तरवचनः । युक्त्वाय सविता यत् देवान् अग्निकर्मणि अन्येन कर्मणा स्वर्यतः स्वर्लोकं गच्छतः धिया बुद्ध्या कर्मणा वा दिवं द्योतनं स्वर्गम् । बृहत् महत् ज्योतिरादित्यलक्षणम् । आत्मत्वेन करिष्यतः संस्कुर्वतः । सविता प्रसुवाति प्रसौति अभ्यनुजानाति । तानेव देवान् ॥३॥
म० अनुष्टुप् द्वितीयः सप्तार्णस्तेनैकोना । सविता तान् प्रसिद्धान् देवान् प्रसुवाति । 'षू प्रेरणे' तुदादिः 'लेटोऽडाटौ' इत्यडागमः । प्रसौति अभ्यनुजानाति प्रेरयतीत्यर्थः । किं कृत्वा । युक्त्वाय युक्त्वा क्त्वो यक् अग्निकर्मणि संयोज्य । किंभूतान्देवान् धिया बुद्ध्या कर्मणा वा अन्येन दिवं दीव्यति प्रकाशत इति दिवम् ‘इगुपध-' (पा० ३ । १ । १३५) इति कप्रत्ययः। द्योतनं स्वः स्वर्गं यतो गच्छतः । इणः शत्रन्तस्य यत इति रूपम् । पुनः कीदृशान् । बृहत् महत् ज्योतिः आदित्यलक्षणमात्मत्वेन करिष्यतः संस्कुर्वतः । कीदृशः सविता । सविता प्रेरयिता अन्येन कर्मणा स्वर्गं गच्छतो देवानग्निकर्मणि सविता प्रेरयिता सविता प्रजापतिः तान्देवानिन्द्रियविशेषान्युक्त्वा विषयेभ्यो नियम्य प्रसुवाति प्रकर्षेणाग्निकर्मणि प्रेरयति । कीदृशान् । स्वर्यतः स्वर्गप्राप्त्यै उद्यतान् । तथा बृहत् प्रौढं ज्योतिः चीयमानस्याग्नेस्तेजः धिया दिवं करिष्यतः तत्तदिष्टकादिविषयया प्रज्ञया द्योतमानं कर्तुमुद्यतान् ॥ ३ ॥

चतुर्थी ।
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चित॑: ।
वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ।। ४ ।।
उ० युञ्जते मन इत्यादि व्याख्यातम् । इयांस्तु विशेषः । प्रजापतिर्विप्रः बृहद्विपश्चिदित्युच्यते । देवा विप्राः ॥ ४ ॥
म० जगती व्याख्यातापि ( पूर्वं अ० ५ क० ४ ) विशेषतो व्याख्यायते । विप्रस्य ब्राह्मणस्य यजमानस्य विशेषेण प्राति पूरयति दक्षिणान्नदानादिनेति विप्रस्तस्य संबन्धिनो विप्रा ऋत्विजो मनो युञ्जते प्रथमं स्वकीयं मनो विषयेभ्यो निवर्त्य समाहितं कुर्वते । उत अपिच । धिय इष्टकादिविषयाणि ज्ञानानि युञ्जते संपादयन्ति । कीदृशस्य विप्रस्य । बृहतः प्रभोः अग्निचयनोद्योगेनाभिवृद्धस्य । तथा विपश्चितः विदुषः प्रयोगाभिज्ञस्य । विप्राः कीदृशाः । होत्राः होमशीलाः जुह्वतीति होत्राः त्रप्रत्ययः कर्मण्यालस्यरहिता इत्यर्थः । नन्विदमृत्विग्यजमानादिकं कुतो जातं तत्राह । एक एव सविता विदधे सर्वमिदं निर्मितवान् । कीदृशः वयुनावित् वयुनानि प्रज्ञानानि वेत्तीति वयुनावित् 'अन्येषामपि दृश्यते' (पा० ६।३ । १३७ ) इति दीर्घः विपश्चित् ऋत्विग्यजमानाभिप्रायज्ञः । कथमेक एव सर्वमिदं कृतवानित्यत आह । यतः सवितुर्देवस्य परिष्टुतिर्मही परितः सर्ववेदेषु श्रूयमाणा स्तुतिर्महती । अचिन्त्यः सवितुर्महिमेत्यर्थः ॥ ४ ॥

पञ्चमी।
यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भि॒र्वि श्लोक॑ एतु प॒थ्ये॒व सू॒रेः ।
शृ॒ण्वन्तु॒ विश्वे॑ अ॒मृत॑स्य पु॒त्रा आ ये धामा॑नि दि॒व्यानि॑ त॒स्थुः ।। ५ ।।
उ० युजे वाम् । त्रिष्टुप् । दम्पतीयजमानौ वामित्यनेन पदेनोच्यते । युजे युनज्मि । वां युवाभ्यामर्थाय । ब्रह्म पूर्व्यं नमोभिः । प्राणाः सप्त ऋषयो ब्रह्मणा ब्रह्मशब्देनोच्यन्ते । पूर्व्यशब्देन च । नमोभिरन्नैः सहितम् । इयमेवाहुतिरन्नशब्देनोच्यते । किं प्रयोजनमिति चेत् । विश्लोक एतु पथ्येव सूरेः विविधमेतु आगच्छतु श्लोकः कीर्तिः सूरेः पण्डितस्य यजमानस्य । कथमिव । पथ्येव पथः अनपेता पथ्या । यज्ञमार्गप्रवृत्ताहुतिरुभयलोकसंचारिणी भवति एवं यजमानस्योभयलोकसंचारी श्लोको भवत्वित्यभिप्रायः । शृण्वन्तु च विश्वे सर्वे । अमृतस्य अमरणधर्मिणः प्रजापतेः पुत्रा देवाः कीर्तिम् । आ ये धामानि दिव्यानि तस्थुः । आतस्थुः आस्थिताः ये देवाः धामानि स्थानानि दिव्यानि ॥ ५॥
म० त्रिष्टुप् आद्यद्वितीयतुर्याणां व्यूहेन पूरणम् । पत्नीयजमानौ वामिति पदेनोच्यते । हे पत्नीयजमानौ, वां युवयोरर्थे नमोभिरन्नैः इदानीं हुतैघृतैः सहितं पूर्व्यं पुरातनैर्महर्षिभिरनुष्ठितं ब्रह्म परिवृढमग्निचयनाख्यं कर्माहं युजे युनज्मि संपादयामि । व्यत्ययेन तुदादित्वाच्छः । यद्वा ब्रह्मशब्देन प्राणाः