पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रुक्तः' इत्यादिस्तास्तथा व्याख्येयाः । एवं वा मन्त्राणां प्रत्यक्षवृत्तित्वात् ॥ ९॥
म०. 'आविर्मर्या इति वाचयतीति' (का० १५ । ५ । २१)। इषुसमर्पणानन्तरमाविर्मर्या इत्यादीन् सप्त मन्त्रानाविस्संज्ञान् यजमानं वाचयति । प्रजापतिदैवतम् । मर्या इति मनुष्यनामसु पठितम् । हे मर्या मनुष्या ऋत्विजः, यूयमाविः प्रकटा भवथेति शेषः । सम्यक्कर्मानुतिष्ठतेत्यर्थः । यद्वा हे मर्याः ऋत्विजः, अयं यजमानः आविः प्रकटो युष्मत्समक्षं कथ्यत इति शेषः । आवित्तो अग्निर्गृहपतिः । श्रुत्युक्तैर्विभक्तिव्यत्ययैर्व्याख्यायते गृहपालकायाग्नयेऽयं यजमान आवित्त आवेदितः ज्ञापितः। प्रथमान्तं पदद्वयं प्रतिमन्त्रं चतुर्थ्यर्थे । वृद्धं श्रवो धनं कीर्तिर्वा यस्य स वृद्धश्रवाः तस्मै इन्द्रायायं यजमान आवित्तः । व्रतमिति कर्मनाम । धृतं व्रतं कर्म याभ्यां तौ धृतव्रतौ ताभ्यां धारितकर्मभ्यां मित्रावरुणाभ्यामावित्तौ । आवित्तः आवेदितः । विश्ववेदसे सर्वज्ञाय पूष्णेऽयमावित्तः । विश्वस्य सर्वस्य शं सुखं भवति याभ्यां ते विश्वशंभुवौ ताभ्यां द्यावापृथिवीभ्यामावित्ते । वचनलिङ्गव्यत्ययः आवित्तः । उरु महत् शर्म शरणं सुखं वा यस्याः सा उरुशर्मा तस्यै अदितये आवित्ता आवित्तोऽयं यजमानः । यद्वा यथाश्रुतमेव व्याख्या । गृहपतिरग्निरावित्त आवेदितो यजमानमिति शेषः । एवमग्रेऽपि ॥ ९ ॥

दशमी
अवे॑ष्टा दन्द॒शूका॑: प्राची॒मारो॑ह गाय॒त्री त्वा॑ऽवतु रथन्त॒रᳪ साम॑ त्रि॒वृत्स्तोमो॑ वस॒न्त ऋ॒तुर्ब्रह्म॒ द्रवि॑णम् ।। १० ।।
उ० केशवास्ये लोहायसमाविध्यति । अवेष्टा दन्दशूकाः अवेष्टाः । अवपूर्वो यजिर्नाशने वर्तते । नाशिताः दन्दशूकाः अत्यर्थं दशनशीलाः मृत्यव इहाभिप्रेताः। तद्यो मृत्युर्यो वधस्तमेवैतदतिनयति' इति श्रुतेः । सुन्वन्तमाक्रमयन् दिशो वाचयति । प्राचीमारोह प्राचीं दिशमाक्रमस्व । आक्रममाणं च त्वा गायत्री अवतु पालयतु । रथन्तरं च साम त्वामवतु । त्रिवृत्स्तोमः त्वामवतु । वसन्तऋतुः त्वामवतु । ब्रह्मद्रविणं ब्राह्मणजातिर्धनभूता त्वामवतु इति वाक्यशेषः । ब्राह्मणजातेः साधनभावाद्धनत्वमुच्यते ॥ १० ॥
म० 'अवेष्टा इति लोहायसमाविध्यति केशवास्ये सदोऽन्तरुपविष्टायेति' (का० १५ । ५ । २२)। सदःसमीपोपविष्टस्य दीर्घकेशनरस्य मुखे ताम्रं क्षिपति । मृत्युनाशनं यजुः । अवपूर्वो यजिर्नाशनार्थः । दन्दशूका अत्यर्थ दशनशीला मृत्युहेतवः सर्पसदृशा यज्ञविघ्नकारिणो राक्षसादयोऽवेष्टाः नाशिता भवन्त्विति शेषः । 'तद्यो मृत्युर्यो वधस्तमेवैतदतिनयति' (५। ४ । १।१) इति श्रुतिः 'सुन्वन्तमाक्रमयन् दिशः प्राचीमारोहेति वाचयति प्रतिमन्त्रं प्रतिदिशं यथालिङ्गमिति' (का० १५ । ५ । २३ ) । यजमानं यथालिङ्गं प्रतिमन्त्रं प्रतिदिशं दिश आक्रमयन् वाचयति । पञ्च यजूंषि यजमानदेवत्यानि । हे यजमान, त्वं प्राचीं दिशमारोह आक्रमस्व । तथाविधं त्वा छन्दसां मध्ये गायत्री छन्दोऽवतु रक्षतु । साम्नां मध्ये अभि त्वा शूर नोनुम इत्यस्यामृच्युत्पन्नं रथन्तरं साम । (छ० सं० १।३ । १।५१) त्वां रक्षतु । स्तोमानां मध्ये त्रिवृत्स्तोमोऽवतु । ऋतूनां मध्ये वसन्त ऋतुरवतु । ब्रह्म ब्राह्मणजातिस्त्वदीयं द्रविणं धनं रक्षतु । यद्वा धनरूपा ब्राह्मणजातिस्त्वामवतु । ब्राह्मणादीनां धनसाधनत्वाद्धनत्वमुच्यते। त्रिवृत्स्तोमस्य स्वरूपं सामब्राह्मणे ( २५ तमे ब्रा० २।१) आम्नातम् । 'तिसृभ्यो हिंकरोति स प्रथमया तिसृभ्यो हिंकरोति स मध्यमया तिसृभ्यो हिंकरोति स उत्तमयोद्यतौ त्रिवृतौ विष्टुतिरिति'। अस्यायमर्थः । उपास्मै गायतेत्यादीनि (ऋ० सं० ६। ७ । ३६) तृचात्मकानि त्रीणि सूक्तानि सन्ति तेषु तिसृभिर्ऋग्भिर्गायेत् । काभिस्तिसृभिः । प्रथमया त्रिष्वपि सूक्तेषु या प्रथमा तया स उद्गाता गायेत् । तथा सति तिसृभिर्गीतं भवति सोऽयं प्रथमपर्यायः । द्वितीये पर्याये सूक्तत्रयगतयोत्तमा गायेत् । अनेन प्रकारेण त्रिवृत्स्तोमसंबन्धिनी विशिष्टा स्तुतिः संपद्यते | सेयं स्तुतिरुद्यतीति नाम्ना संपद्यत इत्यर्थः ॥ १० ॥

एकादशी।
दक्षि॑णा॒मारो॑ह त्रि॒ष्टुप् त्वा॑ऽवतु बृ॒हत्साम॑ पञ्चद॒शः स्तोमो॑ ग्री॒ष्म ऋ॒तुः क्ष॒त्रं द्रवि॑णम् ।। ११ ।।
उ० एवं दक्षिणामारोहेति चतस्रः कण्डिका व्याख्येयाः। | छन्दःसामस्तोमऋतुद्रविणप्रभृतिभिर्भेदः । चतुर्थ्यां कण्डिकायां फलं द्रविणमिति पठ्यते ॥ ११ ॥
म० अथ द्वितीयो मन्त्रः । हे यजमान, त्वं दक्षिणां दिशमाक्रम । त्रिष्टुप् छन्दः । त्वामिद्धि हवामहे इत्यस्यामृच्युत्पन्नं बृहत्साम (छ० सं० १ । ३।१।१।५) । | पञ्चदश स्तोमः । ग्रीष्म ऋतुः । द्रविणरूपं क्षत्रं क्षत्रियजातिः एते त्वामवन्तु । क्षत्रं तव द्रविणमवत्विति वा । पञ्चदशस्तोमस्वेवमाम्नातः (२५ तमब्रा० २ । ४) 'पञ्चभ्यो । हिंकरोति स तिसृभिः स एकया पञ्चभ्यो हिंकरोति स एकया स तिसृभिः स एकया पञ्चभ्यो हिंकरोति स एकया स एकया स तिसृभिः पञ्चपञ्चिनी पञ्चदशस्य विष्टुतिरिति । | पूर्वोक्तस्त्रिवृत्स्तोम एक एव सूक्तत्रयनिष्पाद्यः । अन्ये तु स्तोमा एकेनैव तृचात्मकेन सूक्तेन निष्पाद्यन्ते । तत्रायं क्रमः । प्रथमपर्याये आवृत्तिः पञ्चभिस्तत्रादौ तिसृभिर्ऋग्भिर्गायेत् इतरे द्वे सकृत्सकृद्गायेत् । द्वितीयपर्याये प्रथमां सकृत् मध्यमां तिसृभिः तृतीयां सकृत् । तृतीयपर्याये आद्ये द्वे सकृत् तृतीयां तिसृभिरिति पञ्चदशस्तोमसंबन्धिनी विष्टुतिः पञ्चपञ्चिनीत्यभिधीयत इत्यर्थः ॥ ११॥