पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ष्यति शब्दं करोति घोषः । श्लोक्यते कीर्त्यते जनैरिति श्लोकः । अंशयति विभाजयति पुण्यपापे तत्फलदानेनेति अंशः । 'अंश विभाजने' धातुः । भज्यते सेव्यते स भगः । इयर्ति व्याप्नोति विश्वमित्यर्यमा । एतेभ्यः सुहुतमस्तु ॥ ५ ॥

षष्ठी।
प॒वित्रे॑ स्थो वैष्ण॒व्यौ॒ सवि॒तुर्व॑: प्रस॒व उत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभि॑: ।
अनि॑भृष्टमसि वा॒चो बन्धु॑स्तपो॒जाः सोम॑स्य दा॒त्रम॑सि॒ स्वाहा॑ राज॒स्व॒: ।। ६ ।।
उ० पवित्रे करोति । पवित्रे स्थः । पवित्रे स्थो वैष्णव्यौ व्याख्यातम् । उत्पुनाति । सवितुर्वः । व्याख्यातम् । अनिभृष्टमसि । अत्र मन्त्रावयवा एकवचनान्ताः। श्रुत्या तु बहुवचनान्ता व्याख्याताः । आपो ह्यत्राभिधेयमिति । अतः श्रुत्यर्थोऽनुक्रियते । 'भ्रस्जो पाके' इत्ययं धातुः ऋषिणा व्याख्यातः । अनिभृष्टमसीति । कोर्थः । अनाधृष्टाः स्थ रक्षोभिः । वाचो बन्धुः । वाचः बन्धुभूताः । 'यावद्वै प्राणेष्वापो भवन्ति तावद्वाचो वदति' इति श्रुतिः । तपोजाः । तपःशब्देनाग्निरुच्यते तस्माज्जायन्ते । 'अग्नेर्वै धूमो जायते' इत्यादिश्रुतिः । सोमस्य दात्रमसि सोमस्य दात्र्यः स्थ । 'यदा वा एनमेताभिरद्भिः षुण्वन्ति' इत्यादिश्रुतिः। स्वाहा राजस्वः। स्वाहाकारेण पूताः सत्यः राजस्वः भवथ । राजानं या सुवन्ति जनयन्ति ता राजस्वः ॥ ६ ॥
म० 'पवित्रे कृत्वा हिरण्यमेनयोः प्रवयतीति' (का० १५। ५। ४)। प्रकृतिवत्पवित्रे स्थ इति पवित्रे कृत्वा तयोः स्वर्णं बध्नाति । पवित्रे स्थः व्याख्यातम् [ अध्या० १ क० १२] । 'ताभ्यामुत्पुनात्यपः सवितुर्व इति' (का० १५ । ५ । ५)। सहिरण्याभ्यां दर्भपवित्राभ्यां मैत्रावरुणधिष्ण्याग्रासादिता औदुम्बरपात्रस्थाः अभिषेकार्था अप उत्पुनाति सवितुरित्यादिना राजस्व इत्यन्तेन मन्त्रेण । अब्देवत्यम् । सवितुः सर्वप्रेरकस्य परमेश्वरस्य प्रसवेऽनुज्ञायां स्थितोऽहम् अच्छिद्रेण छिद्ररहितेन समीचीनेन पवित्रेण सूर्यस्य किरणैश्चोत्पुनामि हे आपः, वो युष्मान् उत्पवनं करोमि । अनिभृष्टमसि । आपोऽत्राभिधेयाः अतोऽत्रैकवचनान्ता मन्त्रावयवाः श्रुत्या बहुवचनान्ता व्याख्याताः अतः श्रुत्यनुसारेण व्याख्यायते। हे आपः, यूयमनिभृष्टा स्थ । 'भ्रस्ज पाके' अयं धातुर्धृष्ट्यर्थे व्याख्यातः । अनिधृष्टाः न नितरां धृष्टाः अपराभूताः रक्षोभिः । वाचो बन्धुः वाण्या बन्धुभूताः 'यावद्वै प्राणेष्वापो भवन्ति तावद्वाचा वदति' (५ । ३।४।१६) इति श्रुतेः, 'आपोमयी वाक्' इति सामश्रुतेश्च । तथा तपोजाः तपःशब्देनात्राग्निरुच्यते तपसोऽग्नेर्जातास्तपोजाः । 'अग्नेर्वै धूमो जायते धूमादभ्रमभ्राद्वृष्टिरग्नेर्वा एता जायन्ते तस्मादाह तपोजाः' (५। ३ । ५ । १७) इति श्रुतेः 'वायोरग्निरग्नेरापः' (तैत्ति० आर० ८ । १) इति श्रुत्यन्तरात् सोमस्य दात्रमसि सोमस्य दात्र्यो दानकर्त्र्यो भवथ 'यदा वा एनमेताभिरभिषुण्वन्त्यथाहुतिर्भवति' (५। ३ । ५। १८) इति श्रुतेः सोमदात्र्य आपः । स्वाहा राजस्वः स्वाहाकारेण पूताः सत्यः राजस्वो जनस्य राजानं सुवते जनयन्तीति राजस्वो राजजनिका भवथ ॥ ६ ॥

सप्तमी।
स॒ध॒मादो॑ द्यु॒म्निनी॒राप॑ ए॒ता अना॑धृष्टा अप॒स्यो वसा॑नाः ।
प॒स्त्या॒सु चक्रे॒ वरु॑णः स॒धस्थ॑म॒पाᳪ शिशु॑र्मा॒तृत॑मास्व॒न्तः ।। ७ ।।
उ० अभिषेचनीष्वेनां व्यानयति । सधमादो द्युम्नीः । अब्देवत्या वारुणी त्रिष्टुप् । या एताः सधमादः सहमदनाः सह एकस्मिन्पात्रे माद्यन्ति मदनं कुर्वन्ति ताः। द्युम्नीः वीर्यवत्यः आपः एताः अनाधृष्टाः अनभिभूता रक्षोभिः । अपस्यः अप इति कर्मनाम तत्र साधुः अपस्यः । वसानाः 'वस आच्छादने' आच्छादयन्त्यः पात्राण्यवस्थिताः । तास्वप्सु पस्त्यासु । पस्त्यमिति गृहनामसु पठितम् । गृहरूपासु विशां रूपेणावस्थितासु । चक्रे कृतवान् वरुणो राजा सधस्थं सहस्थानं प्रतिष्ठाम् । कथंभूतो वरुणः । अपां शिशुः । 'अपां वा एष शिशुर्भवति यो राजा राजसूयेन यजति' इति | श्रुतिः । मातृतमासु अतिशयेन निर्मात्रीषु । अन्तर्मध्ये चक्रे सधस्थमिति संबन्धः ॥ ७ ॥
म० 'अभिषेचनीयेष्वेनां व्यानयति सधमाद इति' (का० | १५ । ५। ६)। उत्पूता अभिषेकार्था आपोऽभिषेकार्थेषु पालाशौदुम्बरवाटाश्वत्थेषु पात्रेषु पूर्वासादितेषु चतुर्धा विभज्य निनयति । वरुणदेवत्या त्रिष्टुप् । या एता आपो वर्तन्ते । कीदृश्यः । सधमादः सह एकस्मिन् पात्रे माद्यन्ति हृष्यन्ति मादयन्ते प्रीणयन्ति वा ताः सधमादः । सहपूर्वान्मादयतेः क्विप् 'सध मादस्थयोश्छन्दसि' ( पा० ६ । ३ । ९६ ) इति सहस्य सधादेशः । द्युम्निनीः द्युम्नं वीर्यमस्ति यासां ता द्युम्निन्यः पूर्वसवर्णदीर्घः । 'द्युम्नं द्योततेर्यशो वान्नं वा' ( नि० ५। ५) इति यास्कः । अनाधृष्टाः रक्षोभिरनभिभूताः । अपस्यः । अप इति कर्मनाम । अपसि कर्मणि साध्व्यः अपस्यः । 'तत्र साधुः' ( पा० ४ । ४ । ९८ ) इति यत् 'सुपां सुलुक्' (पा. ७ । १ । ३९) इति जसः सुरादेशः । वसानाः 'वस आच्छादने' वसते आच्छादयन्ति पात्राणीति वसानाः । या एवंविधा आपस्तासु अन्तर्मध्ये वरुणो देवः सधस्थं सहस्थानं चक्रे कृतवान् । सह स्थीयते यस्मिन् तत् सधस्थम् । किंभूतो वरुणः । | अपां शिशुः बालकः । 'अपां वा एष शिशुर्भवति यो राजसूयेन यजते' ( ५। ३ । ५। १९ ) इति श्रुतेः वरुणो राजसूययाजित्वादपां शिशुः । किंभूतास्वप्सु । पस्त्यासु पस्त्यमिति गृहनाममु पठितम् । गृहरूपासु सर्वेषामाधारत्वात् तथा मातृतमासु अतिशयेन जगन्निर्मात्रीषु ॥ ७ ॥