पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(पा० ३ । ४ । ११) इति तुमर्थे निपातः । तस्मै स्वाहा सुहुतमस्तु ॥४१॥

द्विचत्वारिंशी।
चि॒त्रं दे॒वाना॒मुदगा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ᳪ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च॒ स्वाहा॑ ।। ४२ ।।
उ० द्वितीयं जुहोति । चित्रं देवानाम् । सौरी त्रिष्टुप् । सूर्यश्चात्र परापररूपेणावस्थितः स्तूयते । चित्रं देवानामुदगादनीकम् । उदयकालादारभ्य तावदपररूपेण स्तूयते । चित्रमिति क्रियाविशेषणम् । यश्चित्रमुदगात् चित्रमाश्चर्यभूतमुदगमत् । आश्चर्यं हि यः स्वकीयेन ज्योतिषा शार्वरं तमोपहत्यान्येषां ज्योतिषां ज्योतिरादायोद्गच्छति। यद्वा चित्रं चायनीयं पूजनीयमुदगमत् । देवानामनीकमित्यनयोः पदयोः संबन्धः। देवानां रश्मीनामनीकं मुखम् । यच्च चक्षुर्मित्रस्य चक्षुर्मित्रादिकस्य सदेवमनुष्यस्य जगतः । आदित्योदये हि रूपाण्यभिव्यज्यन्ते । यच्च आप्रा द्यावापृथिवी अन्तरिक्षम् यच्च उदयसमनन्तरमेव आ अप्राः 'प्रा पूरणे' आपूरितवत् स्वकीयेन प्रकाशेन द्यावापृथिव्यौ अन्तरिक्षं च । अधस्तनानि विशेषणानि मण्डलाभिप्रायान्नपुंसकलिङ्गान्यनूद्य अथेदानीं पररूपेण स्तौति । सूर्यं आत्मा पुरुषाभिप्रायमेतत् । जगतो जङ्गमस्य तस्थुषश्च स्थितिमतः स्थावरस्य चेत्यर्थः । तथाच श्रुतिः 'यमेतमादित्ये पुरुषं वेदयन्ते स इन्द्रः प्रजापतिस्तद्ब्रह्म' इति। सूर्याद्वै तमनेन मन्त्रेण ख्याप्यते स सूर्यात्मत्वेनोपास्यः। एवं तावदधियज्ञं गतोऽप्ययं मन्त्रोऽधिदैवमाचष्टे । अध्यात्मं तु वक्ष्यति । 'यो वासावादित्ये पुरुषः' इत्यादिना ॥ ४२ ॥
म० 'चित्रं देवानामिति द्वितीयमिति' (का० १० । २ । ६)। चतुर्गृहीतेन शालाद्वार्ये द्वितीयामाहुतिं जुहोति । सौरी त्रिष्टुप् कुत्सदृष्टा । परापररूपेण स्थितः सूर्योऽत्र स्तूयते । सूर्यः चित्रमाश्चर्यं यथा तथा उदगात् उदयं प्राप्तः उद्गच्छति वा। लडर्थे लुङ् । उदयन्नेव स्वतेजसा नैशं तमो हन्ति अन्येषां ज्योतींष्यादत्त इत्याश्चर्यम् । किंभूतः सूर्यः । देवानाम् दीव्यन्ति द्योतन्ते इति देवाः किरणास्तेषामनीकं मुखमाश्रय इत्यर्थः । यद्वानीकं समूहः । किरणपुत्र इत्यर्थः । तथा मित्रस्य वरुणस्य अग्नेः चक्षुः । नेत्रवत्प्रकाशक इत्यर्थः । मित्रादय उपलक्षकाः सर्वस्य सदेवमनुप्यस्य विश्वस्य रूपाणि सूर्योदयेऽभिव्यज्यन्ते । अतो मित्रादीनां चक्षुः स सूर्य उद्गतः सन् द्यावापृथिवी दिवं भूमिं चान्तरिक्षं चाप्राः आपूरितवान् आपूरयति वा । स्वतेजसेति शेषः । एवमपररूपेण स्तुला पररूपेण स्तौति । किंभूतः सूर्यः । जगतो जङ्गमस्य तस्थुषः स्थावरस्य च जगत आत्मान्तर्यामी । 'यमेतमादित्ये पुरुषं वेदयन्ते स इन्द्रः स प्रजापतिस्तद्ब्रह्म' इति श्रुतेः सूर्याद्वैतमनेनोच्यत इति भावः । तस्मै स्वाहा सुहुतमस्तु ॥ ४२ ॥

त्रिचत्वारिंशी।
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्यस्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ उक्तिं विधेम॒ स्वाहा॑ ।। ४३ ।।
उ० आग्नीध्रे जुहोति । अग्ने नय ॥ ४३ ॥
म० आनीध्रीयेऽग्ने नयेत्याग्नीध्रीयेऽग्नौ सकृद्गृहीतमाज्यं जुहोति' ( का० १० । २ । ७) । 'अयं न इत्यपरामिति' (का० १० । २ । ८) द्वितीयामाहुतिमाग्नीध्रीये जुहोति । इमे द्वे ऋचौ पञ्चमेऽध्याये व्याख्याते ॥ ४३ ॥ ४४ ॥

चतुश्चत्वारिंशी।
अ॒यं नो॑ अ॒ग्निर्वरि॑वस्कृणोत्व॒यं मृध॑: पु॒र ए॑तु प्रभि॒न्दन् ।
अ॒यं वाजा॑ञ्जयतु॒ वाज॑साताव॒यᳪ शत्रू॑ञ्जयतु॒ जर्हृ॑षाण॒: स्वाहा॑ ।। ४४ ।।
उ० अयं नो अग्निरित्युक्तार्थौ मन्त्रौ । चतस्रोऽप्येता यजुरन्ताः स्वाहाकारेण अग्रेण शालां तिष्ठन्नभिमन्त्रयते । दक्षिणतः स्थिता दक्षिणाः ॥ ४४ ॥

पञ्चचत्वारिंशी।
रू॒पेण॑ वो रू॒पम॒भ्यागां॑ तु॒थो वो॑ वि॒श्ववे॑दा॒ वि भ॑जतु ।
ऋ॒तस्य॑ प॒था प्रेत॑ च॒न्द्रद॑क्षिणा॒ वि स्व॒: पश्य॒ व्यन्तरि॑क्षं॒ यत॑स्व सद॒स्यै॒: ।। ४५ ।।
उ० रूपेण वो रूपम् । अग्रे पशव आत्मनो दानमसहमाना अन्यानि रूपाण्याददिरे तान्देवाः स्वैः रूपैः प्रत्युपतिष्ठन्त ततस्ते स्वैः रूपैराजग्मुः । एतन्निदानमस्य मन्त्रस्य । रूपेण मूर्त्या । वः युष्मत्संबन्धि रूपम् । अभ्यागाम् | अभ्यागतः । सर्वो हि स्वं रूपमागच्छतीत्यभिप्रायः । किंच तुथो वो विश्ववेदा विभजतु । तुथो ब्रह्मा प्रजापतिः। वः युष्मान् विश्ववेदाः सर्वज्ञो विभजतु यथार्हमृत्विजां विभागं करोतु । यूयं चैतज्जानानाः ऋतस्य यज्ञस्य प्रस्तुतस्य पथा मार्गेण प्रेत प्रगच्छत । चन्द्रदक्षिणाः । चन्द्रं सुवर्णं यजमानस्य हस्तगतं द्वितीयं यासां ताश्चन्द्रद्वितीयदक्षिणा इति प्राप्ते चन्द्रदक्षिणा इत्युक्ताः । शाकपार्थिवादित्वान्मध्यमपदलोपी समासः । सदो गच्छति । वि स्वः पश्य व्यन्तरिक्षमिति । दक्षिणोच्यते । विपश्यामि त्वया दक्षिणया सोपानभूतया स्वः स्वर्गं देवयानमार्गम् विपश्यामि च अन्तरिक्षलोकं पितृयानमार्गम् । विपश्येति मध्यमपुरुषस्योत्तमपुरुषो व्याख्यातः श्रुत्या । सदसि स्थितान्ब्राह्मणान्प्रेक्षते । यतस्व सदस्यैः । दक्षिणोच्यते । 'यती प्रयत्ने' । तथाभूतं यत्नमातिष्ठस्व यथा सदस्यैः पूरितैरतिरिच्यसे ॥ ४५ ॥
म० ‘सहिरण्यो यजमानः शालां पूर्वेण तिष्ठन्नभिमन्त्रयते | दक्षिणा बहिर्वेदि तिष्ठन्तीर्दक्षिणतो रूपेण व इति' ( का०