पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पिबतम् । धियेषिता यजमानस्य संबन्धिन्या बुद्ध्या इषिता प्रेषितौ सन्तौ । उपयामगृहीतोऽसीन्द्राग्निभ्यां त्वा गृह्णामि। एष ते योनिः इन्द्राग्निभ्यां त्वा सादयामि ॥ ३१ ॥
म० 'ऐन्द्राग्नं गृह्णाति' (का. ९ । १३ । २०)। प्रतिप्रस्थातेन्द्राग्निदेवताकं ग्रहं गृह्णीयात् । ऐन्द्राग्नी गायत्री विश्वामित्रदृष्टा । हे इन्द्राग्नी, युवां सुतमभिषुतं सोमं प्रति आगतमागच्छतम् । गच्छतेर्व्यत्ययेन शपो लुक् 'अनुदात्त-' (पा० ६ । ४ । ३७) इति मलोपश्च । किंभूतं सोमम् । गीर्भिर्नभोवरेण्यं गीर्भिः त्रयीलक्षणाभिर्वाग्भिः नभ इवादित्य इव वरेण्यो वरणीयः प्रार्थनीयस्तम् । 'नभ आदित्यो भवति नेता भासां ज्योतिषां प्रभवोऽपि' (नि० २ । २२) इति यास्कोक्तेर्नभ आदित्यः लुप्तोपमानम् । यद्वा गीर्भिः स्तुतिरूपाभिर्वाग्भिः युतमिति शेषः । नभो नभःस्थितैः स्वर्गस्थैर्देवैर्वरेण्यं प्रार्थनीयम् । नभःशब्देन लक्षणया नभःस्था देवा उच्यन्ते । किंच हे इन्द्राग्नी, युवामस्य सोमस्य संबन्धिनं स्वमंशं पातं पिबतम् । पिबादेशाभावश्छान्दसः । किंभूतौ युवाम् । धियेषिता धिया यजमानबुद्ध्या इषितौ प्रेषितौ प्रार्थितौ । एवं देवावुक्त्वा सोममाह हे सोम, उपयामेन ग्रहेण गृहीतोऽसि हे ग्रह, इन्द्राग्निभ्यामर्थे त्वां गृह्णामीति शेषः । एष त इति सादनम् । एष तव योनिः स्थानम् । इन्द्राग्निभ्यामर्थे त्वां सादयामि ॥ ३१ ॥

द्वात्रिंशी।
आ घा॒ ये अ॒ग्निमि॑न्ध॒ते स्तृ॒णन्ति॑ ब॒र्हिरा॑नु॒षक् । येषा॒मिन्द्रो॒ युवा॒ सखा॑ ।
उ॒प॒या॒मगृ॑हीतोऽस्यग्नी॒न्द्राभ्यां॑ त्वै॒ष ते॒ योनि॑रग्नी॒न्द्राभ्यां॑ त्वा ।। ३२ ।।
उ० ग्रहस्य द्वितीयो मन्त्रविकल्पः आ घा ये । आग्नीन्द्री गायत्री । आघाये अग्निमिन्धते । 'इन्धी दीप्तौ' । आदीपयन्ति ये अग्निम् इष्टिपशुसोमचातुर्मास्यैर्यज्वानः । घ इति निपातोऽनर्थकः । ये च स्तृणन्ति बर्हिः आनुषक् । आनुषगिति नामानुपूर्वस्यानुषक्तं भवति । आनुपूर्व्येण क्रमेण किं तेषामिति । येषामिन्द्रः युवा । अनुपहतजरामृत्युशरीरः । सखा समानख्यानः नेतरेषामयज्वनाम् । उपयाम इति व्याख्यातम् ॥ ३२॥
म० अग्नीन्द्रदेवत्या गायत्री त्रिशोकदृष्टा । अस्या विनियोगः कात्यायनेनोक्तः । ऐन्द्राग्नग्रहे एव विकल्पः शाखान्तरे । ये यजमाना अग्निमा इन्धते आदीपयन्ति इष्टिपशुसोमचातुर्मास्यैर्यजन्तीत्यर्थः । घेत्यनर्थको निपातः । तस्य संहितायाम् 'ऋचि तुनुघ-' (पा० ६ । ३ । १३३) इत्यादिना दीर्घः । ये चानुषक् आनुपूर्व्येण क्रमेण बहिःस्तृणन्ति आच्छादयन्ति अनुषज्यते अनु क्रमेणासज्यते स्तीर्यत इत्यनुषक् । कर्मणि क्विप् । अकारस्य संहितायां दीर्घः । 'आनुषगिति नामानुपूर्वस्यानुषक्तं भवति' (नि० ६ । १४) इति यास्कोक्तेरानुषक्शब्देनानुपूर्वमुच्यते । किंच येषां यज्वनां युवा जरामृत्युरहित इन्द्रः सखा मित्रवदुपकारकः । हे सोम, तेषां यज्ञे उपयामेन ग्रहेण त्वं स्वीकृतोऽसि अग्नीन्द्रदेवार्थं त्वां गृह्णामि । सादयति हे सोम, एष ते योनिः अग्नीन्द्राभ्यामर्थे त्वां सादयामि ॥ ३२॥

त्रयस्त्रिंशी।
ओमा॑सश्चर्षणीधृतो॒ विश्वे॑देवास॒ आग॑त । दा॒श्वाᳪसो॑ दा॒शुष॑: सु॒तम् ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्य॑: ।। ३३।।
उ० वैश्वदेवं गृह्णाति । ओमासः वैश्वदेवी गायत्री। हे ओमासः अवितारः तर्पयितारः तर्पणीया वा । चर्षणीधृतः चर्षणयो मनुष्यास्तान्धारयन्ति तैर्वा ध्रियन्ते चर्षणीधृतः । विश्वेदेवास आगत । हे विश्वेदेवाः, ये यूयम् । ओमासः अवितारो रक्षितारः। चर्षणीनां मनुष्याणाम् । तेनोपकारेणावनीया वा तर्पणार्हाः धारयितारश्च संवित्तिकर्तारः ते यूयम् । दाश्वांसः चेतसा दत्तवन्तः कृतसंकल्पा भूत्वा इदं नामास्माभिरस्मै देयमिति ततोऽस्य दाशुषः दत्तवतो यजमानस्यैतमभिषुतं सोमं पातुमागच्छत इत्येवमाशास्महे । हे विश्वेदेवाः, इहागच्छत । कथंभूताः । दाश्वांसः 'दाशृ दाने' 'दाश्वान्-' इति निपात्यते । दत्तवन्तो यजमानस्य कामान् । किमर्थं पुरस्कृत्यागच्छत । दाशुषः सुतम् हवींषि दत्तवतो यजमानस्याभिषुतं सोमं पातुम् । उपयाम इत्यादि व्याख्यातम् ॥ ३३ ॥
म० वैश्वदेवं गृह्णाति शुक्रपात्रेण द्रोणकलशादन्वारब्धेवौमास इति' (का० ९ । १४ । १) । अध्वर्यौ यज्वना स्पृष्टेऽस्पृष्टे वा सति द्रोणकलशाच्छुक्रपात्रेण वैश्वदेवं ग्रहं गृह्णीयात् । वैश्वदेवी गायत्री मधुच्छन्दोदृष्टा । हे विश्वेदेवासः विश्वेदेवाः, यूयमागत आगच्छत । किंभूता यूयम् । ओमासः ओमाः 'अवन्तीत्योमा रक्षितारः अवितारो वावनीया वा' (नि. १२।४० ) इति यास्कोक्तेः । तर्पयितारस्तर्पणीया वा । अवतेर्मक्प्रत्ययः संप्रसारणं च । तथा चर्षणीधृतः चर्षणयो मनुप्यास्तान्धरन्ति पुष्णन्ति तैर्वा ध्रियन्ते ते चर्षणीधृतः । चर्षणिशब्दम्य संहितायां दीर्घः । अनिष्टनिरसनं रक्षणम् इष्टप्रापणं पोषणमित्यवनधरणयोर्भेदः । तथा सुतमभिषुतं सोमं दाशुषः दत्तवतो यजमानस्य दाश्वांसः फलं दत्तवन्तः । कामान्पूरयन्त इत्यर्थः । यद्वा सुतं सोमं पातुमिति शेषः । 'दाश्वान्-' (पा० ६ । १ । १२) इत्यादिना निपातः। हे सोम, त्वमुपयामेन स्वीकृतोऽसि । विश्वेभ्यो देवभ्योऽर्थाय त्वां गृह्णामीति शेषः । सादयति एष ते योनिः विश्वेभ्यो देवेभ्योऽर्थाय त्वां सादयामि ॥ ३३ ॥