पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रस्थातेति' (का. ९ । १० । १३) प्रतिप्रस्थाता प्रोक्षितं यूपशकलमाहवनीये प्रक्षिपेत् । शकलदैवतम् । हे यूपशकल, त्वं मन्थिग्रहस्याधिष्टानमधिकरणमसि ॥ १८ ॥

एकोनविंशी।
ये दे॑वासो दि॒व्येका॑दश॒ स्थ पृ॑थि॒व्यामध्येका॑दश॒ स्थ ।
अ॒प्सु॒क्षितो॑ महि॒नैका॑दश॒ स्थ ते दे॑वासो य॒ज्ञमि॒मं जु॑षध्वम् ।। १९ ।।
उ० आग्रयणं गृह्णाति । ये देवासः वैश्वदेवी त्रिष्टुप् । ये यूयं हे देवासः । 'आजसेरसुक्' छान्दसः । दिवि युलोके एकादश संख्यया भवथ । पृथिव्याम् अधि उपरि एकादश स्थ । ये च यूयम् अप्सुक्षितः । अप्सु इत्यन्तरिक्षनामसु पठितम् । क्षियतिर्निवासार्थः । अन्तरिक्षनिवासिनः। महिना महाभाग्येन एकादश स्थ । महिनेति त्रिष्वपि स्थानेषु संबध्यते । सर्वत्र हि महाभाग्याविशेषात् । ते यूयं हे देवाः, यज्ञमिमम् आग्रयणलक्षणम् । जुपध्वं सेवध्वम् ॥१९॥
म० 'आग्रयणं द्वयोर्धारयोर्ये देवास इति' (का० ९ । ६ । १४)। धाराद्वये क्षरति सत्याग्रहणं ग्रहं गृह्णीयात् । वैश्वदेवी त्रिष्टुप् परुच्छेपदृष्टा । हे देवासः देवाः, ये यूयं दिवि धुलोके एकादश स्थ एकादशसंख्याका भवथ । केन । महिना महिम्ना खखमहिम्ना स्वस्खमाहात्म्येन । महिनेति पदं विष्वपि स्थानेषु संबध्यते । सर्वत्र महाभाग्याविशेषात् । तथा पृथिव्यामधि पृथिव्युपरि एकादश स्थ । तथा ये यूयमप्मुक्षितः अन्तरिक्षनिवासिन एकादश स्थ भवथ । अस्वित्यन्तरिक्षनामसु पठितम् । क्षियतिर्निवासार्थः । अप्सु अन्तरिक्षे क्षियन्ति निवसन्तीत्यर्थः । हे देवासः देवाः, ते त्रिविधा यूयमिमं यज्ञ यजनीयमाग्रयणग्रहं जुषध्वं सेवध्वम् ॥ १९ ॥

विंशी।
उ॒प॒या॒मगृ॑हीतोऽस्याग्रय॒णो॒ऽसि॒ स्वा॒ग्रयणः ।
पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिं॒ विष्णु॒स्त्वामि॑न्द्रि॒येण॑ पातु॒ विष्णुं॒ त्वं पा॑ह्य॒भि सव॑नानि पाहि ।। २० ।।
उ० उपयामगृहीतोऽसि । व्याख्यातम् । आग्रयणोऽसीति नाम्ना संबोधनं स्तुत्यर्थम् । नामधेयप्रतिलम्भो ह्यस्य साधुक्रियायोगात् । स्वाग्रयणः यस्मिन् त्वयि गृहीते अग्रे प्रथम वाचः अयनं गमनम् उत्सर्गः अध्वर्योः संजातः । यस्त्वमेवं साधुकारी तं त्वां ब्रवीमि । पाहियज्ञं पाहियज्ञपतिम् । गोपाय यज्ञं गोपाय यजमानम् । किंच विष्णुः त्वामिन्द्रियेण पातु । विष्णुर्यज्ञस्याधिष्ठात्री देवता स स्वामिन्द्रियेण वीर्येण पातु । विष्णुं त्वं पाहि त्वं च विष्णुं गोपाय । अभिसवनानि पाहि । - अभितः सर्वतः सवनानि पाहि त्रीण्यपि । स हि सर्वेषु सवनेषु गृह्यते ॥ २०॥
म०. आग्रयणदेवतं यजुराग्रयणग्रहण एव विनियुक्तम् । हे आग्रयणग्रह, समुपयामेन पात्रेण स्वीकृतोऽसि । आग्रयणोऽसि आग्रयणनामा भवसि । किंभूतस्त्वम् । वाग्रयणः अग्रस्य भावः आग्रम् सुष्टु आग्रं स्वाग्रं श्रेष्ठ्यम् अयति प्रापयतीति स्वाग्रयणः । अग्रशब्दस्यायतौ परे टिलोपः। तादृशस्त्वं यज्ञं पाहि रक्ष । यज्ञपतिं यजमानं च पाहि । विष्णुः यज्ञाधिष्ठाता देव इन्द्रियेण स्वसामर्थेन खां पातु । वमपि तादृशं विष्णुं पाहि रक्ष । सवनानि प्रातरादीनि अभि पाहि सर्वतो रक्ष ॥ २० ॥

एकविंशी।
सोम॑: पवते॒ सोम॑: पवते॒ऽस्मै॒ ब्रह्म॑णे॒ऽस्मै क्ष॒त्राया॒स्मै सु॑न्व॒ते यज॑मानाय पवत इ॒ष ऊ॒र्जे प॑वते॒ऽद्भ्य ओष॑धीभ्यः पवते॒ द्यावा॑पृथि॒वीभ्यां॑ पवते सुभू॒ताय॑ पवते॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्य॑: ।। २१ ।।
उ० सोमः पवते । पवत इति गतिकर्मसु पठितम् । ग्रहपात्रेषु गच्छति स्वकीये कर्मणि प्रवर्तते । अस्मै ब्रह्मणे - उत्पत्तिस्थित्यर्थं पवते । अस्सै क्षत्राय । पूर्ववद्व्याख्या । अझै सुन्वते यजमानाय कामप्राप्त्यर्थ पवते । इषे उर्जे अन्नाय तदुपसेचनाय क्षीरादेः पवते । अन्य ओषधीभ्यः पवते । अन्धो वृष्टिभ्यः ओषधीभ्यो यवादिभ्यः । उत्पत्तिस्थितये पवते । द्यावापृथिवीभ्यां प्रीणनाय पवते । सुभूताय पवते । किंवा बहुनोक्तेन । सर्वस्मै साधुभवनाय पवते । विश्वेभ्यः | त्वा देवेभ्यः देवतादेशः । एष ते योनिर्विश्वेभ्यः त्वा देवेभ्यः । | साढ़यामीति शेषः ॥ २१ ॥
म० 'त्रिहिकृत्य सोमः पवत इति' (का० ९ । ६ । | १५) हिकारत्रयं कृत्वा जपेदिति शेषः । वैश्वदेवत्यम् । सोमः | पवते । पवतिर्गत्यर्थः । सोमो गच्छति ग्रहपात्रेषु खकीये कर्मणि प्रवर्तत इत्यर्थः । द्विरुक्तिरादरार्था । किमर्थम् । अम्मै ब्रह्मणे ब्राह्मणजातिप्रीत्यर्थम् । अस्मै क्षत्राय एतत्क्षत्रियजातिप्रीत्यर्थम् । । अस्मै सुन्वते सोमाभिषवं कुर्वते यजमानाय कामप्राप्त्यर्थं पयते इषेऽन्नाय ऊर्जे तदुपसेचनाय क्षीरादये पवते निष्पत्त्यर्थमित्यर्थः । अभ्यो वृष्टिभ्यः ओषधीभ्यो व्रीहियवादिभ्यस्तत्सिद्ध्यर्थ पवते । द्यावापृथिवीभ्यां लोकद्वयत्रीणनाय पवते । किंवा बहुनोक्तेन । मुभूताय सर्वेषां साधुभवनाय पवते । हे आग्रयणग्रह, तादृशं ला खां विश्वेभ्यो देवेभ्यः सर्वदेवताप्रीत्यर्थं गृह्णामीति शेषः । | एष त इति सादयति । हे ग्रह, एष ते योनिः स्थानं विश्वेभ्यः । सर्वेभ्यो देवेभ्योऽर्थे वां सादयामीति शेषः ॥ २१॥

द्वाविंशी।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वत उक्था॒व्यं॒ गृह्णामि । यत्त॑ इन्द्र बृ॒हद्वय॒स्तस्मै॑ त्वा॒ विष्ण॑वे त्वै॒ष ते॒ योनि॑रु॒क्थेभ्य॑स्त्वा दे॒वेभ्य॑स्त्वा देवा॒व्यं॒ य॒ज्ञस्यायु॑षे गृह्णामि ।। २२ ।।